Rigveda, Book 10
Metrically Restored Text
Karen Thomson and Jonathan Slocum
Index
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191
N.B. An earlier version of this text was published in electronic form as:
RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.
That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:
Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.
Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.
1
10.001.01a ágre br̥hánn uṣásām ūrdhvó asthān10.001.01b nirjaganvā́n támaso jyótiṣā́gāt
10.001.01c agnír bhānúnā rúśatā suáṅga
10.001.01d ā́ jātó víśvā sádmāni aprāḥ
10.001.02a sá jātó gárbho asi ródasīyor
10.001.02b ágne cā́rur víbhr̥ta óṣadhīṣu
10.001.02c citráḥ śíśuḥ pári támāṃsi aktū́n
10.001.02d prá mātŕ̥bhyo ádhi kánikradat gāḥ
10.001.03a víṣṇur itthā́ paramám asya vidvā́ñ
10.001.03b jātó br̥hánn abhí pāti tr̥tī́yam
10.001.03c āsā́ yád asya páyo ákrata sváṃ
10.001.03d sácetaso abhí arcanti átra
10.001.04a áta u tvā pitubhŕ̥to jánitrīr
10.001.04b annāvŕ̥dham práti caranti ánnaiḥ
10.001.04c tā́ īm práty eṣi púnar anyárūpā
10.001.04d ási tváṃ vikṣú mā́nuṣīṣu hótā
10.001.05a hótāraṃ citráratham adhvarásya
10.001.05b yajñásya-yajñasya ketúṃ rúśantam
10.001.05c prátyardhiṃ devásya-devasya mahnā́
10.001.05d śriyā́ tú agním átithiṃ jánānām
10.001.06a sá tú vástrāṇi ádha péśanāni
10.001.06b vásāno agnír nā́bhā pr̥thivyā́ḥ
10.001.06c aruṣó jātáḥ padá íḷāyāḥ
10.001.06d puróhito rājan yakṣīhá devā́n
10.001.07a ā́ hí dyā́vāpr̥thivī́ agna ubhé
10.001.07b sádā putró ná mātárā tatántha
10.001.07c prá yāhi ácha uśató yaviṣṭha
10.001.07d átha ā́ vaha sahasyehá devā́n
2
10.002.01a piprīhí devā́m̐ uśató yaviṣṭha10.002.01b vidvā́m̐ r̥tū́m̐r r̥tupate yajehá
10.002.01c yé daíviyā r̥tvíjas tébhir agne
10.002.01d tuváṃ hótr̥̄ṇām asi ā́yajiṣṭhaḥ
10.002.02a véṣi hotrám utá potráṃ jánānām
10.002.02b mandhātā́si draviṇodā́ r̥tā́vā
10.002.02c svā́hā vayáṃ kr̥ṇávāmā havī́ṃṣi
10.002.02d devó devā́n yajatu agnír árhan
10.002.03a ā́ devā́nām ápi pánthām aganma
10.002.03b yác chaknávāma tád ánu právoḷhum
10.002.03c agnír vidvā́n sá yajāt séd u hótā
10.002.03d só adhvarā́n sá r̥tū́n kalpayāti
10.002.04a yád vo vayám praminā́ma vratā́ni
10.002.04b vidúṣāṃ devā áviduṣṭarāsaḥ
10.002.04c agníṣ ṭád víśvam ā́ pr̥ṇāti vidvā́n
10.002.04d yébhir devā́m̐ r̥túbhiḥ kalpáyāti
10.002.05a yát pākatrā́ mánasā dīnádakṣā
10.002.05b ná yajñásya manvaté mártiyāsaḥ
10.002.05c agníṣ ṭád dhótā kratuvíd vijānán
10.002.05d yájiṣṭho devā́m̐ r̥tuśó yajāti
10.002.06a víśveṣāṃ hí adhvarā́ṇām ánīkaṃ
10.002.06b citráṃ ketúṃ jánitā tvā jajā́na
10.002.06c sá ā́ yajasva nr̥vátīr ánu kṣā́
10.002.06d spārhā́ íṣaḥ kṣumátīr viśvájanyāḥ
10.002.07a yáṃ tvā dyā́vāpr̥thivī́ yáṃ tvā ā́pas
10.002.07b tváṣṭā yáṃ tvā sujánimā jajā́na
10.002.07c pánthām ánu pravidvā́n pitr̥yā́ṇaṃ
10.002.07d dyumád agne samidhānó ví bhāhi
3
10.003.01a inó rājann · aratíḥ sámiddho10.003.01b raúdro dákṣāya suṣumā́m̐ adarśi
10.003.01c cikíd ví bhāti bhãsā́ br̥hatā́
10.003.01d ásiknīm eti rúśatīm apā́jan
10.003.02a kr̥ṣṇā́ṃ yád énīm abhí várpasā bhū́j
10.003.02b janáyan yóṣām br̥hatáḥ pitúr jā́m
10.003.02c ūrdhvám bhānúṃ sū́riyasya stabhāyán
10.003.02d divó vásubhir aratír ví bhāti
10.003.03a bhadró bhadráyā sácamāna ā́gāt
10.003.03b svásāraṃ jāró abhí eti paścā́t
10.003.03c supraketaír dyúbhir agnír vitíṣṭhan
10.003.03d rúśadbhir várṇair abhí rāmám asthāt
10.003.04a asyá yā́māso br̥ható ná vagnū́n
10.003.04b índhānā agnéḥ sákhiyuḥ śivásya
10.003.04c ī́ḍyasya vŕ̥ṣṇo br̥hatáḥ suā́so
10.003.04d bhā́māso yā́man aktávaś cikitre
10.003.05a svanā́ ná yásya bhā́māsaḥ pávante
10.003.05b rócamānasya br̥hatáḥ sudívaḥ
10.003.05c jyéṣṭhebhir yás téjiṣṭhaiḥ krīḷumádbhir
10.003.05d várṣiṣṭhebhir bhānúbhir nákṣati dyā́m
10.003.06a asyá śúṣmāso dadr̥śānápaver
10.003.06b jéhamānasya svanayan niyúdbhiḥ
10.003.06c pratnébhir yó rúśadbhir devátamo
10.003.06d ví rébhadbhir aratír bhā́ti víbhvā
10.003.07a sá ā́ vakṣi máhi na ā́ ca satsi
10.003.07b diváspr̥thivyór aratír yuvatyóḥ
10.003.07c agníḥ sutúkaḥ sutúkebhir áśvai
10.003.07d rábhasvadbhī rábhasvām̐ éhá gamyāḥ
4
10.004.01a prá te yakṣi prá ta iyarmi mánma10.004.01b bhúvo yáthā vándiyo no háveṣu
10.004.01c dhánvann iva prapā́ asi tvám agna
10.004.01d iyakṣáve pūráve pratna rājan
10.004.02a yáṃ tvā jánāso abhí saṃcáranti
10.004.02b gā́va uṣṇám iva vrajáṃ yaviṣṭha
10.004.02c dūtó devā́nām asi mártiyānām
10.004.02d antár mahā́ṃś carasi rocanéna
10.004.03a śíśuṃ ná tvā jéniyaṃ vardháyantī
10.004.03b mātā́ bibharti sacanasyámānā
10.004.03c dhánor ádhi pravátā yāsi háryañ
10.004.03d jígīṣase paśúr ivā́vasr̥ṣṭaḥ
10.004.04a mūrā́ amūra ná vayáṃ cikitvo
10.004.04b mahitvám agne tuvám aṅgá vitse
10.004.04c śáye vavríś cárati jihváyādán
10.004.04d rerihyáte yuvatíṃ viśpátiḥ sán
10.004.05a kū́cij jāyate sánayāsu návyo
10.004.05b váne tasthau palitó dhūmáketuḥ
10.004.05c asnātā́po vr̥ṣabhó ná prá veti
10.004.05d sácetaso yám praṇáyanta mártāḥ
10.004.06a tanūtyájeva táskarā vanargū́
10.004.06b raśanā́bhir daśábhir abhy àdhītām
10.004.06c iyáṃ te agne návyasī manīṣā́
10.004.06d yukṣvā́ ráthaṃ ná śucáyadbhir áṅgaiḥ
10.004.07a bráhma ca te jātavedo námaś ca
10.004.07b iyáṃ ca gī́ḥ sádam íd várdhanī bhūt
10.004.07c rákṣā ṇo agne tánayāni tokā́
10.004.07d rákṣotá nas tanúvo áprayuchan
5
10.005.01a ékaḥ samudró dharúṇo rayīṇā́m10.005.01b asmád dhr̥dó bhū́rijanmā ví caṣṭe
10.005.01c síṣakti ū́dhar niṇiyór upástha
10.005.01d útsasya mádhye níhitam padáṃ véḥ
10.005.02a samānáṃ nīḷáṃ vŕ̥ṣaṇo vásānāḥ
10.005.02b sáṃ jagmire mahiṣā́ árvatībhiḥ
10.005.02c r̥tásya padáṃ kaváyo ní pānti
10.005.02d gúhā nā́māni dadhire párāṇi
10.005.03a r̥tāyínī māyínī sáṃ dadhāte
10.005.03b mitvā́ śíśuṃ jajñatur vardháyantī
10.005.03c víśvasya nā́bhiṃ cárato dhruvásya
10.005.03d kavéś cit tántum mánasā viyántaḥ
10.005.04a r̥tásya hí vartanáyaḥ sújātam
10.005.04b íṣo vā́jāya pradívaḥ sácante
10.005.04c adhīvāsáṃ ródasī vāvasāné
10.005.04d ghr̥taír ánnair vāvr̥dhāte mádhūnām
10.005.05a saptá svásr̥̄r áruṣīr vāvaśānó
10.005.05b vidvā́n mádhva új jabhārā dr̥śé kám
10.005.05c antár yeme antárikṣe purājā́
10.005.05d ichán vavrím avidat pūṣaṇásya
10.005.06a saptá maryā́dāḥ kaváyas tatakṣus
10.005.06b tā́sām ékām íd abhí aṃhuró gāt
10.005.06c āyór ha skambhá upamásya nīḷé
10.005.06d pathā́ṃ visargé dharúṇeṣu tasthau
10.005.07a ásac ca sác ca paramé víoman
10.005.07b dákṣasya jánmann áditer upásthe
10.005.07c agnír ha naḥ prathamajā́ r̥tásya
10.005.07d pū́rva ā́yuni vr̥ṣabháś ca dhenúḥ
6
10.006.01a ayáṃ sá yásya śármann ávobhir10.006.01b agnér édhate jaritā́ abhíṣṭau
10.006.01c jyáyiṣṭhebhir+ yó bhānúbhir r̥ṣūṇā́m
10.006.01d pariéti párivīto vibhā́vā
10.006.02a yó bhānúbhir vibhā́vā vibhā́ti
10.006.02b agnír devébhir r̥tā́vā ájasraḥ
10.006.02c ā́ yó vivā́ya sakhiyā́ sákhibhyo
10.006.02d áparihvr̥to átiyo ná sáptiḥ
10.006.03a ī́śe yó víśvasyā devávīter
10.006.03b ī́śe viśvā́yur uṣáso víuṣṭau
10.006.03c ā́ yásmin manā́ havī́ṃṣi agnā́v
10.006.03d áriṣṭaratha skabhnā́ti śūṣaíḥ
10.006.04a śūṣébhir vr̥dhó juṣāṇó arkaír
10.006.04b devā́m̐ áchā raghupátvā jigāti
10.006.04c mandró hótā sá juhúvā yájiṣṭhaḥ
10.006.04d sámmiślo agnír ā́ jigharti devā́n
10.006.05a tám usrā́m índraṃ ná réjamānam
10.006.05b agníṃ gīrbhír námobhir ā́ kr̥ṇudhvam
10.006.05c ā́ yáṃ víprāso matíbhir gr̥ṇánti
10.006.05d jātávedasaṃ juhúvaṃ sahā́nām
10.006.06a sáṃ yásmin víśvā vásūni jagmúr
10.006.06b vā́je ná áśvāḥ sáptīvanta évaiḥ
10.006.06c asmé ūtī́r índaravātatamā+
10.006.06d arvācīnā́ agna ā́ kr̥ṇuṣva
10.006.07a ádhā hí agne mahnā́ niṣádyā
10.006.07b sadyó jajñānó háviyo babhū́tha
10.006.07c táṃ te devā́so ánu kétam āyann
10.006.07d ádhāvardhanta prathamā́sa ū́māḥ
7
10.007.01a suastí no divó agne pr̥thivyā́10.007.01b viśvā́yur dhehi yajáthāya deva
10.007.01c sácemahi táva dasma praketaír
10.007.01d uruṣyā́ ṇa urúbhir deva śáṃsaiḥ
10.007.02a imā́ agne matáyas túbhya° jātā́
10.007.02b góbhir áśvair abhí gr̥ṇanti rā́dhaḥ
10.007.02c yadā́ te márto ánu bhógam ā́naḍ
10.007.02d váso dádhāno matíbhiḥ sujāta
10.007.03a agním manye pitáram agním āpím
10.007.03b agním bhrā́taraṃ sádam ít sákhāyam
10.007.03c agnér ánīkam br̥hatáḥ saparyaṃ
10.007.03d diví śukráṃ yajatáṃ sū́riyasya
10.007.04a sidhrā́ agne dhíyo asmé sánutrīr
10.007.04b yáṃ trā́yase dáma ā́ nítyahotā
10.007.04c r̥tā́vā sá rohídaśvaḥ purukṣúr
10.007.04d dyúbhir asmā áhabhir vāmám astu
10.007.05a dyúbhir hitám mitrám iva prayógam
10.007.05b pratnám r̥tvíjam adhvarásya jārám
10.007.05c bāhúbhyām agním āyávo 'jananta
10.007.05d vikṣú hótāraṃ ní asādayanta
10.007.06a svayáṃ yajasva diví deva devā́n
10.007.06b kíṃ te pā́kaḥ kr̥ṇavad ápracetāḥ
10.007.06c yáthā́yaja r̥túbhir deva devā́n
10.007.06d evā́ yajasva tanúvaṃ sujāta
10.007.07a bhávā no agne avitótá gopā́
10.007.07b bhávā vayaskŕ̥d utá no vayodhā́ḥ
10.007.07c rā́svā ca naḥ sumaho havyádātiṃ
10.007.07d trā́svotá nas tanúvo áprayuchan
8
10.008.01a prá ketúnā br̥hatā́ yāti agnír10.008.01b ā́ ródasī vr̥ṣabhó roravīti
10.008.01c diváś cid ántām̐ upamā́m̐ úd ānaḷ
10.008.01d apā́m upásthe mahiṣó vavardha
10.008.02a mumóda gárbho vr̥ṣabháḥ kakúdmān
10.008.02b asremā́ vatsáḥ śímīvām̐ arāvīt
10.008.02c sá devátāti údyatāni kr̥ṇván
10.008.02d svéṣu kṣáyeṣu prathamó jigāti
10.008.03a ā́ yó mūrdhā́nam pitarór+ árabdha
10.008.03b ní adhvaré dadhire sū́ro árṇaḥ
10.008.03c ásya pátmann áruṣīr áśvabudhnā
10.008.03d r̥tásya yónau tanúvo juṣanta
10.008.04a uṣá-uṣo hí vaso ágram éṣi
10.008.04b tuváṃ yamáyor abhavo vibhā́vā
10.008.04c r̥tā́ya saptá dadhiṣe padā́ni
10.008.04d janáyan mitráṃ tanúve suā́yai
10.008.05a bhúvaś cákṣur mahá r̥tásya gopā́
10.008.05b bhúvo váruṇo yád r̥tā́ya véṣi
10.008.05c bhúvo apã́ṃ nápāj jātavedo
10.008.05d bhúvo dūtó yásya havyáṃ jújoṣaḥ
10.008.06a bhúvo yajñásya rájasaś ca netā́
10.008.06b yátrā niyúdbhiḥ sácase śivā́bhiḥ
10.008.06c diví mūrdhā́naṃ dadhiṣe suarṣā́ṃ
10.008.06d jihvā́m agne cakr̥ṣe havyavā́ham
10.008.07a asyá tritáḥ krátunā vavré antár
10.008.07b ichán dhītím pitúr évaiḥ párasya
10.008.07c sacasyámānaḥ pitarór+ upásthe
10.008.07d jāmí bruvāṇá ā́yudhāni veti
10.008.08a sá pítriyāṇi ā́yudhāni vidvā́n
10.008.08b índreṣita āptiyó abhy àyudhyat
10.008.08c triśīrṣā́ṇaṃ saptáraśmiṃ jaghanvā́n
10.008.08d tvāṣṭrásya cin níḥ sasr̥je tritó gā́ḥ
10.008.09a bhū́rī́d índra udínakṣantam ójo
10.008.09b ávābhinat sátpatir mányamānam
10.008.09c tvāṣṭrásya cid viśvárūpasya gónām
10.008.09d ācakrāṇás trī́ṇi śīrṣā́ párā vark
9
10.009.01a ā́po hí ṣṭhā́ mayobhúvas10.009.01b tā́ na ūrjé dadhātana
10.009.01c mahé ráṇāya cákṣase
10.009.02a yó vaḥ śivátamo rásas
10.009.02b tásya bhājayatehá naḥ
10.009.02c uśatī́r iva mātáraḥ
10.009.03a tásmā áraṃ gamāma vo
10.009.03b yásya kṣáyāya jínvatha
10.009.03c ā́po janáyathā ca naḥ
10.009.04a śáṃ no devī́r abhíṣṭaya
10.009.04b ā́po bhavantu pītáye
10.009.04c śáṃ yór abhí sravantu naḥ
10.009.05a ī́śānā vā́riyāṇãṃ
10.009.05b kṣáyantīś carṣaṇīnã́m
10.009.05c apó yācāmi bheṣajám
10.009.06a apsú me sómo abravīd
10.009.06b antár víśvāni bheṣajā́
10.009.06c agníṃ ca viśváśambhuvam
10.009.07a ā́paḥ pr̥ṇītá bheṣajáṃ
10.009.07b várūthaṃ tanúve máma
10.009.07c jiyók ca sū́riyaṃ dr̥śé
10.009.08a idám āpaḥ prá vahata
10.009.08b yát kíṃ ca duritám máyi
10.009.08c yád vāhám abhidudróha
10.009.08d yád vā śepá utā́nr̥tam
10.009.09a ā́po adyā́nv acāriṣaṃ
10.009.09b rásena sám agasmahi
10.009.09c páyasvān agna ā́ gahi
10.009.09d tám mā sáṃ sr̥ja várcasā
10
10.010.01a ó cit sákhāyaṃ sakhiyā́ vavr̥tyāṃ10.010.01b tiráḥ purū́ cid arṇaváṃ jaganvā́n
10.010.01c pitúr nápātam ā́ dadhīta vedhā́
10.010.01d ádhi kṣámi prataráṃ dī́dhiyānaḥ
10.010.02a ná te sákhā sakhiyáṃ vaṣṭi etát
10.010.02b sálakṣmā yád víṣurūpā bhávāti
10.010.02c mahás putrā́so ásurasya vīrā́
10.010.02d divó dhartā́ra urviyā́ pári khyan
10.010.03a uśánti ghā té amŕ̥tāsa etád
10.010.03b ékasya cit tyajásam mártiyasya
10.010.03c ní te máno mánasi dhāyi asmé
10.010.03d jányuḥ pátis tanúvam ā́ viviśyāḥ
10.010.04a ná yát purā́ cakr̥mā́ kád dha nūnám
10.010.04b r̥tā́ vádanto ánr̥taṃ rapema
10.010.04c gandharvó apsú ápiyā ca yóṣā
10.010.04d sā́ no nā́bhiḥ paramáṃ jāmí tán nau
10.010.05a gárbhe nú nau janitā́ dámpatī kar
10.010.05b devás tváṣṭā savitā́ viśvárūpaḥ
10.010.05c nákir asya prá minanti vratā́ni
10.010.05d véda nāv asyá pr̥thivī́ utá dyaúḥ
10.010.06a kó asyá veda prathamásya áhnaḥ
10.010.06b ká īṃ dadarśa ká ihá prá vocat
10.010.06c br̥hán mitrásya váruṇasya dhā́ma
10.010.06d kád u brava āhano vī́ciyā nr̥̄́n
10.010.07a yamásya mā yamíyaṃ kā́ma ā́gan
10.010.07b samāné yónau sahaśéyiyāya
10.010.07c jāyéva pátye tanúvaṃ riricyāṃ
10.010.07d ví cid vr̥heva ráthiyeva cakrā́
10.010.08a ná tiṣṭhanti ná ní miṣanti eté
10.010.08b devā́nāṃ spáśa ihá yé cáranti
10.010.08c anyéna mád āhano yāhi tū́yaṃ
10.010.08d téna ví vr̥ha ráthiyeva cakrā́
10.010.09a rā́trībhir asmā áhabhir daśasyet
10.010.09b sū́ryasya cákṣur múhur ún mimīyāt
10.010.09c divā́ pr̥thivyā́ mithunā́ sábandhū
10.010.09d yamī́r yamásya bibhr̥yād ájāmi
10.010.10a ā́ ghā tā́ gachān úttarā yugā́ni
10.010.10b yátra jāmáyaḥ kr̥ṇávann ájāmi
10.010.10c úpa barbr̥hi vr̥ṣabhā́ya bāhúm
10.010.10d anyám ichasva subhage pátim mát
10.010.11a kím bhrā́tāsad yád anāthám bhávāti
10.010.11b kím u svásā yán nírr̥tir nigáchāt
10.010.11c kā́mamūtā bahú etád rapāmi
10.010.11d tanúvā me tanúvaṃ sám pipr̥gdhi
10.010.12a ná vā́ u te tanúvā tanúvaṃ sám papr̥cyām
10.010.12b pāpám āhur yáḥ svásāraṃ nigáchāt
10.010.12c anyéna mát pramúdaḥ kalpayasva
10.010.12d ná te bhrā́tā subhage vaṣṭi etát
10.010.13a bató batāsi yama
10.010.13b naívá te máno hŕ̥dayaṃ cāvidāma
10.010.13c anyā́ kíla tvā́ṃ kakṣíyeva yuktám
10.010.13d pári ṣvajāte líbujeva vr̥kṣám
10.010.14a anyám ū ṣú tváṃ yami anyá u tvā́m
10.010.14b pári ṣvajāte líbujeva vr̥kṣám
10.010.14c tásya vā tvám mána ichā́ sá vā táva
10.010.14d ádhā kr̥ṇuṣva saṃvídaṃ súbhadrām
11
10.011.01a vŕ̥ṣā vŕ̥ṣṇe duduhe dóhasā diváḥ10.011.01b páyāṃsi yahvó áditer ádābhiyaḥ
10.011.01c víśvaṃ sá veda váruṇo yáthā dhiyā́
10.011.01d sá yajñíyo yajatu yajñíyām̐ r̥tū́n
10.011.02a rápad gandharvī́r ápiyā ca yóṣaṇā
10.011.02b nadásya nādé pári pātu me mánaḥ
10.011.02c iṣṭásya mádhye áditir ní dhātu no
10.011.02d bhrā́tā no jyeṣṭháḥ prathamó ví vocati
10.011.03a só cin nú bhadrā́ kṣumátī yáśasvatī
10.011.03b uṣā́ uvāsa mánave súvarvatī
10.011.03c yád īm uśántam uśatā́m ánu krátum
10.011.03d agníṃ hótāraṃ vidáthāya jī́janan
10.011.04a ádha tyáṃ drapsáṃ vibhúvaṃ vicakṣaṇáṃ
10.011.04b vír ā́bharad iṣitáḥ śyenó adhvaré
10.011.04c yádī víśo vr̥ṇáte dasmám ā́riyā
10.011.04d agníṃ hótāram ádha dhī́r ajāyata
10.011.05a sádāsi raṇvó yávaseva púṣyate
10.011.05b hótrābhir agne mánuṣaḥ suadhvaráḥ
10.011.05c víprasya vā yác chaśamāná ukthíyaṃ
10.011.05d vā́jaṃ sasavā́m̐ upayā́si bhū́ribhiḥ
10.011.06a úd īraya pitárā jārá ā́ bhágam
10.011.06b íyakṣati haryató hr̥ttá iṣyati
10.011.06c vívakti váhniḥ suapasyáte makhás
10.011.06d taviṣyáte ásuro vépate matī́
10.011.07a yás te agne sumatím márto ákṣat
10.011.07b sáhasaḥ sūno áti sá prá śr̥ṇve
10.011.07c íṣaṃ dádhāno váhamāno áśvair
10.011.07d ā́ sá dyumā́m̐ ámavān bhūṣati dyū́n
10.011.08a yád agna eṣā́ sámitir bhávāti
10.011.08b devī́ devéṣu yajatā́ yajatra
10.011.08c rátnā ca yád vibhájāsi svadhāvo
10.011.08d bhāgáṃ no átra vásumantaṃ vītāt
10.011.09a śrudhī́ no agne sádane sadhásthe
10.011.09b yukṣvā́ rátham amŕ̥tasya dravitnúm
10.011.09c ā́ no vaha ródasī deváputre
10.011.09d mā́kir devā́nām ápa bhūr ihá syāḥ
12
10.012.01a dyā́vā ha kṣā́mā prathamé r̥téna10.012.01b abhiśrāvé bhavataḥ satyavā́cā
10.012.01c devó yán mártān yajáthāya kr̥ṇván
10.012.01d sī́dad dhótā pratiáṅ svám ásuṃ yán
10.012.02a devó devā́n · paribhū́r r̥téna
10.012.02b váhā no havyám prathamáś cikitvā́n
10.012.02c dhūmáketuḥ samídhā bhā́r̥jīko
10.012.02d mandró hótā nítyo vācā́ yájīyān
10.012.03a svā́vr̥g devásya amŕ̥taṃ yádī gór
10.012.03b áto jātā́so dhārayanta urvī́
10.012.03c víśve devā́ ánu tát te yájur gur
10.012.03d duhé yád énī diviyáṃ ghr̥táṃ vā́ḥ
10.012.04a árcāmi vāṃ várdhāyā́po ghr̥tasnū
10.012.04b dyā́vābhūmī śr̥ṇutáṃ rodasī me
10.012.04c áhā yád dyā́vo ásunītim áyan
10.012.04d mádhvā no átra pitárā śiśītām
10.012.05a kíṃ svin no rā́jā jagr̥he kád asya
10.012.05b áti vratáṃ cakr̥mā kó ví veda
10.012.05c mitráś cid dhí ṣmā juhurāṇó devā́ñ
10.012.05d chlóko ná yātā́m ápi vā́jo ásti
10.012.06a durmántu átra amŕ̥tasya nā́ma
10.012.06b sálakṣmā yád víṣurūpā bhávāti
10.012.06c yamásya yó manávate sumántu
10.012.06d ágne tám r̥ṣva pāhi áprayuchan
10.012.07a yásmin devā́ vidáthe mādáyante
10.012.07b vivásvataḥ sádane dhāráyante
10.012.07c sū́rye jyótir ádadhur māsí aktū́n
10.012.07d pári dyotaníṃ carato ájasrā
10.012.08a yásmin devā́ mánmani saṃcáranti
10.012.08b apīcíye ná vayám asya vidma
10.012.08c mitró no átra áditir ánāgān
10.012.08d savitā́ devó váruṇāya vocat
10.012.09a śrudhī́ no agne sádane sadhásthe
10.012.09b yukṣvā́ rátham amŕ̥tasya dravitnúm
10.012.09c ā́ no vaha ródasī deváputre
10.012.09d mā́kir devā́nām ápa bhūr ihá syāḥ
13
10.013.01a yujé vām bráhma pūrviyáṃ námobhir10.013.01b ví ślóka etu pathíyeva sūréḥ
10.013.01c śr̥ṇvántu víśve amŕ̥tasya putrā́
10.013.01d ā́ yé dhā́māni diviyā́ni tasthúḥ
10.013.02a yamé iva yátamāne yád aítam
10.013.02b prá vām bharan mā́nuṣā devayántaḥ
10.013.02c ā́ sīdataṃ svám ulokáṃ† vídāne
10.013.02d suāsasthé bhavatam índave naḥ
10.013.03a páñca padā́ni rupó ánv arohaṃ
10.013.03b cátuṣpadīm ánu emi vraténa
10.013.03c akṣáreṇa · práti mima etā́m
10.013.03d r̥tásya nā́bhāv ádhi sám punāmi
10.013.04a devébhiyaḥ kám avr̥ṇīta mr̥tyúm
10.013.04b prajā́yai kám amŕ̥taṃ nā́vr̥ṇīta
10.013.04c bŕ̥haspátiṃ yajñám akr̥ṇvatá ŕ̥ṣim
10.013.04d priyā́ṃ yamás tanúvam prā́rirecīt
10.013.05a saptá kṣaranti śíśave marútvate
10.013.05b pitré putrā́so ápy avīvatann r̥tám
10.013.05c ubhé íd asya ubháyasya rājata
10.013.05d ubhé yatete ubháyasya puṣyataḥ
14
10.014.01a pareyivā́ṃsam praváto mahī́r ánu10.014.01b bahúbhyaḥ pánthām anupaspaśānám
10.014.01c vaivasvatáṃ saṃgámanaṃ jánānāṃ
10.014.01d yamáṃ rā́jānaṃ havíṣā duvasya
10.014.02a yamó no gātúm prathamó viveda
10.014.02b naíṣā́ gávyūtir ápabhartavā́ u
10.014.02c yátrā naḥ pū́rve pitáraḥ pareyúr
10.014.02d enā́ jajñānā́ḥ pathíyā ánu svā́ḥ
10.014.03a mā́talī kavyaír yamó áṅgirobhir
10.014.03b bŕ̥haspátir ŕ̥kvabhir vāvr̥dhānáḥ
10.014.03c yā́ṃś ca devā́ vāvr̥dhúr yé ca devā́n
10.014.03d svā́hā anyé svadháyānyé madanti
10.014.04a imáṃ yama prastarám ā́ hí sī́da
10.014.04b áṅgirobhiḥ pitŕ̥bhiḥ saṃvidānáḥ
10.014.04c ā́ tvā mántrāḥ kaviśastā́ vahantu
10.014.04d enā́ rājan havíṣā mādayasva
10.014.05a áṅgirobhir ā́ gahi yajñíyebhir
10.014.05b yáma vairūpaír ihá mādayasva
10.014.05c vívasvantaṃ huve yáḥ pitā́ te
10.014.05d asmín yajñé barhíṣi ā́ niṣádya
10.014.06a áṅgiraso naḥ pitáro návagvā
10.014.06b átharvāṇo bhŕ̥gavaḥ somiyā́saḥ
10.014.06c téṣāṃ vayáṃ sumataú yajñíyānām
10.014.06d ápi bhadré saumanasé siyāma
10.014.07a préhi préhi pathíbhiḥ pūrviyébhir
10.014.07b yátrā naḥ pū́rve pitáraḥ pareyúḥ
10.014.07c ubhā́ rā́jānā svadháyā mádantā
10.014.07d yamám paśyāsi váruṇaṃ ca devám
10.014.08a sáṃ gachasva pitŕ̥bhiḥ sáṃ yaména
10.014.08b iṣṭāpūrténa paramé víoman
10.014.08c hitvā́yāvadyám púnar ástam éhi
10.014.08d sáṃ gachasva · tanúvā suvárcāḥ
10.014.09a ápeta vī́ta ví ca sarpatā́to
10.014.09b asmā́ etám pitáro lokám akran
10.014.09c áhobhir adbhír aktúbhir víaktaṃ
10.014.09d yamó dadāti avasā́nam asmai
10.014.10a áti drava sārameyaú śuvā́nau
10.014.10b caturakṣaú śabálau sādhúnā pathā́
10.014.10c áthā pitr̥̄́n suvidátrām̐ úpehi
10.014.10d yaména yé sadhamā́dam mádanti
10.014.11a yaú te śuvā́nau yama rakṣitā́rau
10.014.11b caturakṣaú pathirákṣī nr̥cákṣasau
10.014.11c tā́bhiyām enam pári dehi rājan
10.014.11d svastí cāsmā anamīváṃ ca dhehi
10.014.12a urūṇasā́v asutŕ̥pā udumbalaú
10.014.12b yamásya dūtaú carato jánām̐ ánu
10.014.12c tā́v asmábhyaṃ dr̥śáye sū́riyāya
10.014.12d púnar dātām ásum adyéhá bhadrám
10.014.13a yamā́ya sómaṃ sunuta
10.014.13b yamā́ya juhutā havíḥ
10.014.13c yamáṃ ha yajñó gachati
10.014.13d agnídūto áraṃkr̥taḥ
10.014.14a yamā́ya ghr̥távad dhavír
10.014.14b juhóta prá ca tiṣṭhata
10.014.14c sá no devéṣu ā́ yamad
10.014.14d dīrghám ā́yuḥ prá jīváse
10.014.15a yamā́ya mádhumattamaṃ
10.014.15b rā́jñe havyáṃ juhotana
10.014.15c idáṃ náma ŕ̥ṣibhyaḥ pūrvajébhiyaḥ
10.014.15d pū́rvebhyaḥ pathikŕ̥dbhiyaḥ
10.014.16a tríkadrukebhiḥ patati
10.014.16b ṣáḷ urvī́r ékam íd br̥hát
10.014.16c triṣṭúb gāyatrī́ chándāṃsi
10.014.16d sárvā tā́ yamá ā́hitā
15
10.015.01a úd īratām ávara út párāsa10.015.01b ún madhyamā́ḥ pitáraḥ somiyā́saḥ
10.015.01c ásuṃ yá īyúr avr̥kā́ r̥tajñā́s
10.015.01d té no avantu pitáro háveṣu
10.015.02a idám pitŕ̥bhyo námo astu adyá
10.015.02b yé pū́rvāso yá úparāsa īyúḥ
10.015.02c yé pā́rthive rájasi ā́ níṣattā
10.015.02d yé vā nūnáṃ suvr̥jánāsu vikṣú
10.015.03a ā́hám pitr̥̄́n suvidátrām̐ avitsi
10.015.03b nápātaṃ ca vikrámaṇaṃ ca víṣṇoḥ
10.015.03c barhiṣádo yé svadháyā sutásya
10.015.03d bhájanta pitvás tá ihā́gamiṣṭhāḥ
10.015.04a bárhiṣadaḥ pitara ūtī́ arvā́g
10.015.04b imā́ vo havyā́ cakr̥mā juṣádhvam
10.015.04c tá ā́ gata ávasā śáṃtamena
10.015.04d áthā naḥ śáṃ yór arapó dadhāta
10.015.05a úpahūtāḥ pitáraḥ somiyā́so
10.015.05b barhiṣíyeṣu nidhíṣu priyéṣu
10.015.05c tá ā́ gamantu tá ihá śruvantu
10.015.05d ádhi bruvantu té avantu asmā́n
10.015.06a ā́cyā jā́nu dakṣiṇató niṣádya
10.015.06b imáṃ yajñám abhí gr̥ṇīta víśve
10.015.06c mā́ hiṃsiṣṭa pitaraḥ kéna cin no
10.015.06d yád va ā́gaḥ puruṣátā kárāma
10.015.07a ā́sīnāso aruṇī́nām upásthe
10.015.07b rayíṃ dhatta dāśúṣe mártiyāya
10.015.07c putrébhiyaḥ pitaras tásya vásvaḥ
10.015.07d prá yachata tá ihórjaṃ dadhāta
10.015.08a yé naḥ pū́rve pitáraḥ somiyā́so
10.015.08b anūhiré somapītháṃ vásiṣṭhāḥ
10.015.08c tébhir yamáḥ saṃrarāṇó havī́ṃṣi
10.015.08d uśánn uśádbhiḥ pratikāmám attu
10.015.09a yé tātr̥ṣúr devatrā́ jéhamānā
10.015.09b hotrāvída stómataṣṭāso arkaíḥ
10.015.09c ā́gne yāhi suvidátrebhir arvā́ṅ
10.015.09d satyaíḥ kavyaíḥ pitŕ̥bhir gharmasádbhiḥ
10.015.10a yé satyā́so havirádo haviṣpā́
10.015.10b índreṇa devaíḥ saráthaṃ dádhānāḥ
10.015.10c ā́gne yāhi sahásraṃ devavandaíḥ
10.015.10d páraiḥ pū́rvaiḥ pitŕ̥bhir gharmasádbhiḥ
10.015.11a ágniṣvāttāḥ pitara éhá gachata
10.015.11b sádaḥ-sadaḥ sadata supraṇītayaḥ
10.015.11c attā́ havī́ṃṣi práyatāni barhíṣi
10.015.11d áthā rayíṃ sárvavīraṃ dadhātana
10.015.12a tuvám agna īḷitó jātavedo
10.015.12b ávāḍ ḍhavyā́ni surabhī́ṇi kr̥tvī́
10.015.12c prā́dāḥ pitŕ̥bhyaḥ svadháyā té akṣann
10.015.12d addhí tváṃ deva práyatā havī́ṃṣi
10.015.13a yé ca ihá pitáro yé ca néhá
10.015.13b yā́ṃś ca vidmá yā́m̐ u ca ná pravidmá
10.015.13c tuváṃ vettha yáti té jātavedaḥ
10.015.13d svadhā́bhir yajñáṃ súkr̥taṃ juṣasva
10.015.14a yé agnidagdhā́ yé ánagnidagdhā
10.015.14b mádhye diváḥ svadháyā mādáyante
10.015.14c tébhiḥ svarā́ḷ · ásunītim etā́ṃ
10.015.14d yathāvaśáṃ tanúvaṃ kalpayasva
16
10.016.01a maínam agne ví daho mā́bhí śoco10.016.01b mā́sya tvácaṃ cikṣipo mā́ śárīram
10.016.01c yadā́ śr̥táṃ kr̥ṇávo jātavedo
10.016.01d áthem enam prá hiṇutāt pitŕ̥bhyaḥ
10.016.02a śr̥táṃ yadā́ kárasi jātavedo
10.016.02b áthem enam pári dattāt pitŕ̥bhyaḥ
10.016.02c yadā́ gáchāti ásunītim etā́m
10.016.02d áthā devā́nāṃ vaśanī́r bhavāti
10.016.03a sū́ryaṃ cákṣur gachatu vā́tam ātmā́
10.016.03b diyā́ṃ ca gacha pr̥thivī́ṃ ca dhármaṇā
10.016.03c apó vā gacha yádi tátra te hitám
10.016.03d óṣadhīṣu práti tiṣṭhā śárīraiḥ
10.016.04a ajó bhāgás tápasā táṃ tapasva
10.016.04b táṃ te śocís tapatu táṃ te arcíḥ
10.016.04c yā́s te śivā́s tanúvo jātavedas
10.016.04d tā́bhir vahainaṃ sukŕ̥tām ulokám†
10.016.05a áva sr̥ja púnar agne pitŕ̥bhyo
10.016.05b yás ta ā́hutaś cárati svadhā́bhiḥ
10.016.05c ā́yur vásāna úpa vetu śéṣaḥ
10.016.05d sáṃ gachatāṃ tanúvā jātavedaḥ
10.016.06a yát te kr̥ṣṇáḥ śakuná ātutóda
10.016.06b pipīláḥ sarpá utá vā śvā́padaḥ
10.016.06c agníṣ ṭád viśvā́d agadáṃ kr̥ṇotu
10.016.06d sómaś ca yó brāhmaṇā́m̐ āvivéśa
10.016.07a agnér várma pári góbhir vyayasva
10.016.07b sám prórṇuṣva pī́vasā médasā ca
10.016.07c nét tvā dhr̥ṣṇúr hárasā járhr̥ṣāṇo
10.016.07d dadhŕ̥g vidhakṣyán pariaṅkháyāte
10.016.08a imám agne camasám mā́ ví jihvaraḥ
10.016.08b priyó devā́nām utá somiyā́nām
10.016.08c eṣá yáś camasó devapā́nas
10.016.08d tásmin devā́ amŕ̥tā mādayante
10.016.09a kravyā́dam agním prá hiṇomi dūráṃ
10.016.09b yamárājño gachatu ripravāháḥ
10.016.09c ihaívā́yám ítaro jātávedā
10.016.09d devébhyo havyáṃ vahatu prajānán
10.016.10a yó agníḥ kravyā́t pravivéśa vo gr̥hám
10.016.10b imám páśyann ítaraṃ jātávedasam
10.016.10c táṃ harāmi pitr̥yajñā́ya deváṃ
10.016.10d sá gharmám invāt paramé sadhásthe
10.016.11a yó agníḥ kravyavā́hanaḥ
10.016.11b pitr̥̄́n yákṣad r̥tāvŕ̥dhaḥ
10.016.11c préd u havyā́ni vocati
10.016.11d devébhyaś ca pitŕ̥bhya ā́
10.016.12a uśántas tvā ní dhīmahi
10.016.12b uśántaḥ sám idhīmahi
10.016.12c uśánn uśatá ā́ vaha
10.016.12d pitr̥̄́n havíṣe áttave
10.016.13a yáṃ tvám agne samádahas
10.016.13b tám u nír vāpayā púnaḥ
10.016.13c kiyā́mbu átra rohatu
10.016.13d pākadūrvā́ víalkaśā
10.016.14a śī́tike śī́tikāvati
10.016.14b hlā́dike hlā́dikāvati
10.016.14c maṇḍūkíyā sú sáṃ gama
10.016.14d imáṃ sú agníṃ harṣaya
17
10.017.01a tváṣṭā duhitré vahatúṃ kr̥ṇoti10.017.01b ítīdáṃ víśvam bhúvanaṃ sám eti
10.017.01c yamásya mātā́ pariuhyámānā
10.017.01d mahó jāyā́ vívasvato nanāśa
10.017.02a ápāgūhann amŕ̥tām mártiyebhyaḥ
10.017.02b kr̥tvī́ sávarṇām adadur vívasvate
10.017.02c utā́śvínāv abharad yát tád ā́sīd
10.017.02d ájahād u dvā́ mithunā́ saraṇyū́ḥ
10.017.03a pūṣā́ tvetáś cyāvayatu prá vidvā́n
10.017.03b ánaṣṭapaśur bhúvanasya gopā́ḥ
10.017.03c sá tvaitébhyaḥ pári dadat pitŕ̥bhyo
10.017.03d agnír devébhyaḥ suvidatríyebhyaḥ
10.017.04a ā́yur viśvā́yuḥ pári pāsati tvā
10.017.04b pūṣā́ tvā pātu prápathe purástāt
10.017.04c yátrā́sate sukŕ̥to yátra té yayús
10.017.04d tátra tvā deváḥ savitā́ dadhātu
10.017.05a pūṣémā́ ā́śā ánu veda sárvāḥ
10.017.05b só asmā́m̐ ábhayatamena neṣat
10.017.05c suastidā́ ā́ghr̥ṇiḥ sárvavīro
10.017.05d áprayuchan purá etu prajānán
10.017.06a prápathe pathā́m ajaniṣṭa pūṣā́
10.017.06b prápathe diváḥ prápathe pr̥thivyā́ḥ
10.017.06c ubhé abhí priyátame sadhásthe
10.017.06d ā́ ca párā ca carati prajānán
10.017.07a sárasvatīṃ devayánto havante
10.017.07b sárasvatīm adhvaré tāyámāne
10.017.07c sárasvatīṃ sukŕ̥to ahvayanta
10.017.07d sárasvatī dāśúṣe vā́riyaṃ dāt
10.017.08a sárasvati yā́ saráthaṃ yayā́tha
10.017.08b svadhā́bhir devi pitŕ̥bhir mádantī
10.017.08c āsádyāsmín barhíṣi mādayasva
10.017.08d anamīvā́ íṣa ā́ dhehi asmé
10.017.09a sárasvatīṃ yā́m pitáro hávante
10.017.09b dakṣiṇā́ yajñám abhinákṣamāṇāḥ
10.017.09c sahasraarghám iḷó átra bhāgáṃ
10.017.09d rāyás póṣaṃ yájamāneṣu dhehi
10.017.10a ā́po asmā́n mātáraḥ śundhayantu
10.017.10b ghr̥téna no ghr̥tapúvaḥ punantu
10.017.10c víśvaṃ hí riprám praváhanti devī́r
10.017.10d úd íd ābhyaḥ śúcir ā́ pūtá emi
10.017.11a drapsáś caskanda prathamā́m̐ ánu dyū́n
10.017.11b imáṃ ca yónim ánu yáś ca pū́rvaḥ
10.017.11c samānáṃ yónim ánu saṃcárantaṃ
10.017.11d drapsáṃ juhomi ánu saptá hótrāḥ
10.017.12a yás te drapsá skándati yás te aṃśúr
10.017.12b bāhúcyuto dhiṣáṇāyā upásthāt
10.017.12c adhvaryór vā pári vā yáḥ pavítrāt
10.017.12d táṃ te juhomi mánasā váṣaṭkr̥tam
10.017.13a yás te drapsá skannó yás te aṃśúr
10.017.13b aváś ca yáḥ paráḥ srucā́
10.017.13c ayáṃ devó bŕ̥haspátiḥ
10.017.13d sáṃ táṃ siñcatu rā́dhase
10.017.14a páyasvatīr óṣadhayaḥ
10.017.14b páyasvan māmakáṃ vácaḥ
10.017.14c apā́m páyasvad ít páyas
10.017.14d téna mā sahá śundhata
18
10.018.01a páram mr̥tyo ánu párehi pánthāṃ10.018.01b yás te suvá ítaro devayā́nāt
10.018.01c cákṣuṣmate śr̥ṇvaté te bravīmi
10.018.01d mā́ naḥ prajā́ṃ rīriṣo mótá vīrā́n
10.018.02a mr̥tyóḥ padáṃ yopáyanto yád aíta
10.018.02b drā́ghīya ā́yuḥ prataráṃ dádhānāḥ
10.018.02c āpyā́yamānāḥ prajáyā dhánena
10.018.02d śuddhā́ḥ pūtā́ bhavata yajñiyāsaḥ
10.018.03a imé jīvā́ ví mr̥taír ā́vavr̥trann
10.018.03b ábhūd bhadrā́ deváhūtir no adyá
10.018.03c prā́ñco agāma nr̥táye hásāya
10.018.03d drā́ghīya ā́yuḥ prataráṃ dádhānāḥ
10.018.04a imáṃ jīvébhyaḥ paridhíṃ dadhāmi
10.018.04b maíṣāṃ nú gād áparo ártham etám
10.018.04c śatáṃ jīvantu śarádaḥ purūcī́r
10.018.04d antár mr̥tyúṃ dadhatām párvatena
10.018.05a yáthā́hāni anupūrvám bhávanti
10.018.05b yátha rtáva r̥túbhir yánti sādhú
10.018.05c yáthā ná pū́rvam áparo jáhāti
10.018.05d evā́ dhātar ā́yūṃṣi kalpayaiṣām
10.018.06a ā́ rohatā́yur jarásaṃ vr̥ṇānā́
10.018.06b anupūrváṃ yátamānā yáti ṣṭhá
10.018.06c ihá tváṣṭā sujánimā sajóṣā
10.018.06d dīrghám ā́yuḥ karati jīváse vaḥ
10.018.07a imā́ nā́rīr avidhavā́ḥ supátnīr
10.018.07b ā́ñjanena sarpíṣā sáṃ viśantu
10.018.07c anaśrávo anamīvā́ḥ surátnā
10.018.07d ā́ rohantu jánayo yónim ágre
10.018.08a úd īrṣva nāri abhí jīvalokáṃ
10.018.08b gatā́sum etám úpa śeṣa éhi
10.018.08c hastagrābhásya didhiṣós távedám
10.018.08d pátyur janitvám abhí sám babhūtha
10.018.09a dhánur hástād ādádāno mr̥tásya
10.018.09b asmé kṣatrā́ya várcase bálāya
10.018.09c átraivá tvám ihá vayáṃ suvī́rā
10.018.09d víśvā spŕ̥dho abhímātīr jayema
10.018.10a úpa sarpa mātáram bhū́mim etā́m
10.018.10b uruvyácasam pr̥thivī́ṃ suśévām
10.018.10c ū́rṇamradā yuvatír dákṣiṇāvata
10.018.10d eṣā́ tvā pātu nírr̥ter upásthāt
10.018.11a úc chvañcasva pr̥thivi mā́ ní bādhathāḥ
10.018.11b sūpāyanā́smai bhava sūpavañcanā́
10.018.11c mātā́ putráṃ yáthā sicā́
10.018.11d abhy ènam bhūma ūrṇuhi
10.018.12a ucchváñcamānā pr̥thivī́ sú tiṣṭhatu
10.018.12b sahásram míta úpa hí śráyantām
10.018.12c té gr̥hā́so ghr̥taścúto bhavantu
10.018.12d viśvā́hāsmai śaraṇā́ḥ santu átra
10.018.13a út te stabhnāmi pr̥thivī́ṃ tuvát pári
10.018.13b imáṃ logáṃ nidádhan mó aháṃ riṣam
10.018.13c etā́ṃ sthū́ṇām pitáro dhārayantu te
10.018.13d átrā yamáḥ sā́danā te minotu
10.018.14a pratīcī́ne mā́m áhani
10.018.14b íṣvāḥ parṇám ivā́ dadhuḥ
10.018.14c pratī́cīṃ jagrabhā vā́cam
10.018.14d áśvaṃ raśanáyā yathā
19
10.019.01a ní vartadhvam mā́nu gāta10.019.01b asmā́n siṣakta revatīḥ
10.019.01c ágnīṣomā punarvasū
10.019.01d asmé dhārayataṃ rayím
10.019.02a púnar enā ní vartaya
10.019.02b púnar enā ní ā́ kuru
10.019.02c índra eṇā ní yachatu
10.019.02d agnír enā upā́jatu
10.019.03a púnar etā́ ní vartantām
10.019.03b asmín puṣyantu gópatau
10.019.03c ihaívā́gne ní dhāraya
10.019.03d ihá tiṣṭhatu yā́ rayíḥ
10.019.04a yán niyā́naṃ niáyanaṃ
10.019.04b saṃjñā́naṃ yát parā́yaṇam
10.019.04c āvártanaṃ nivártanaṃ
10.019.04d yó gopā́ ápi táṃ huve
10.019.05a yá udā́naḍ viáyanaṃ
10.019.05b yá udā́naṭ parā́yaṇam
10.019.05c āvártanaṃ nivártanam
10.019.05d ápi gopā́ ní vartatām
10.019.06a ā́ nivarta ní vartaya
10.019.06b púnar na indra gā́ dehi
10.019.06c jīvā́bhir bhunajāmahai
10.019.07a pári vo viśváto dadha
10.019.07b ūrjā́ ghr̥téna páyasā
10.019.07c yé devā́ḥ ké ca yajñíyās
10.019.07d té rayyā́ sáṃ sr̥jantu naḥ
10.019.08a ā́ nivartana vartaya
10.019.08b ní nivartana vartaya
10.019.08c bhū́myāś cátasraḥ pradíśas
10.019.08d tā́bhya enā ní vartaya
20
10.020.01a bhadráṃ no ápi vātaya mánaḥ10.020.02a agním īḷe bhujā́ṃ yáviṣṭhaṃ
10.020.02b śāsā́ mitráṃ durdhárītum
10.020.02c yásya dhárman svàr énīḥ
10.020.02d saparyánti mātúr ū́dhaḥ
10.020.03a yám āsā́ kr̥pánīḷam
10.020.03b bhāsā́ketuṃ vardháyanti
10.020.03c bhrā́jate śráyaṇidan+
10.020.04a aryó viśā́ṃ gātúr eti
10.020.04b prá yád ā́naḍ divó ántān
10.020.04c kavír abhráṃ dī́diyānaḥ
10.020.05a juṣád dhavyā́ mā́nuṣasya
10.020.05b ūrdhvás tasthāv ŕ̥bhvā yajñé
10.020.05c minván sádma purá eti
10.020.06a sá hí kṣémo havír yajñáḥ
10.020.06b śruṣṭī́d asya gātúr eti
10.020.06c agníṃ devā́ vā́śīmantam
10.020.07a yajñāsā́haṃ dúva iṣe
10.020.07b agním pū́rvasya śévasya
10.020.07c ádreḥ sūnúm āyúm āhuḥ
10.020.08a náro yé ké ca asmád ā́
10.020.08b víśvét té vāmá ā́ siyuḥ
10.020.08c agníṃ havíṣā várdhantaḥ
10.020.09a kr̥ṣṇáḥ śvetó aruṣó yā́mo asya
10.020.09b bradhná r̥jrá utá śóṇo yáśasvān
10.020.09c híraṇyarūpaṃ jánitā jajāna
10.020.10a evā́ te agne vimadó manīṣā́m
10.020.10b ū́rjo napād amŕ̥tebhiḥ sajóṣāḥ
10.020.10c gíra ā́ vakṣat sumatī́r iyāná
10.020.10d íṣam ū́rjaṃ sukṣitíṃ víśvam ā́bhāḥ
21
10.021.01a ā́ agníṃ ná svávr̥ktibhir10.021.01b hótāraṃ tvā vr̥ṇīmahe
10.021.01c yajñā́ya stīrṇábarhiṣe
10.021.01d ví vo máde
10.021.01e śīrám pavākáśociṣaṃ+
10.021.01f vívakṣase
10.021.02a tuvā́m u té suābhúvaḥ
10.021.02b śumbhánti áśvarādhasaḥ
10.021.02c véti tvā́m upasécanī
10.021.02d ví vo máda
10.021.02e ŕ̥jītir agna ā́hutir
10.021.02f vívakṣase
10.021.03a tuvé dharmā́ṇa āsate
10.021.03b juhū́bhiḥ siñcatī́r iva
10.021.03c kr̥ṣṇā́ rūpā́ṇi árjunā
10.021.03d ví vo máde
10.021.03e víśvā ádhi śríyo dhiṣe
10.021.03f vívakṣase
10.021.04a yám agne mányase rayíṃ
10.021.04b sáhasāvann amartiya
10.021.04c tám ā́ no vā́jasātaye
10.021.04d ví vo máde
10.021.04e yajñéṣu citrám ā́ bharā
10.021.04f vívakṣase
10.021.05a agnír jātó átharvaṇā
10.021.05b vidád víśvāni kā́viyā
10.021.05c bhúvad dūtó vivásvato
10.021.05d ví vo máde
10.021.05e priyó yamásya kā́miyo
10.021.05f vívakṣase
10.021.06a tuvā́ṃ yajñéṣu īḷate
10.021.06b ágne prayatí adhvaré
10.021.06c tuváṃ vásūni kā́miyā
10.021.06d ví vo máde
10.021.06e víśvā dadhāsi dāśúṣe
10.021.06f vívakṣase
10.021.07a tuvā́ṃ yajñéṣu r̥tvíjaṃ
10.021.07b cā́rum agne ní ṣedire
10.021.07c ghr̥tápratīkam mánuṣo
10.021.07d ví vo máde
10.021.07e śukráṃ cétiṣṭham akṣábhir
10.021.07f vívakṣase
10.021.08a ágne śukréṇa śocíṣā
10.021.08b urú prathayase br̥hát
10.021.08c abhikrándan vr̥ṣāyase
10.021.08d ví vo máde
10.021.08e gárbhaṃ dadhāsi jāmíṣu
10.021.08f vívakṣase
22
10.022.01a kúha śrutá índaraḥ+ kásmin adyá10.022.01b jáne mitró ná śrūyate
10.022.01c ŕ̥ṣīṇãṃ vā yáḥ kṣáye
10.022.01d gúhā vā cárkr̥ṣe girā́
10.022.02a ihá śrutá índaro+ asmé adyá
10.022.02b stáve vajrī́ ŕ̥cīṣamaḥ
10.022.02c mitró ná yó jáneṣu ā́
10.022.02d yáśaś cakré ásāmi ā́
10.022.03a mahó yás pátiḥ śávaso ásāmy ā́
10.022.03b mahó nr̥mṇásya tūtujíḥ
10.022.03c bhartā́ vájrasya dhr̥ṣṇóḥ
10.022.03d pitā́ putrám iva priyám
10.022.04a yujānó áśvā vã́tasya dhúnī
10.022.04b devó devásya vajrivaḥ
10.022.04c syántā pathā́ virúkmatā
10.022.04d sr̥jāná stoṣi ádhvanaḥ
10.022.05a tuváṃ tyā́ cid vã́tasyā́śuvā́gā
10.022.05b r̥jrā́ tmánā váhadhyai
10.022.05c yáyor devó ná mártiyo
10.022.05d yantā́ nákir vidā́yiyaḥ
10.022.06a ádha gmántā uśánā pr̥chate vāṃ
10.022.06b kádarthā na ā́ gr̥hám
10.022.06c ā́ jagmathuḥ parākã́d
10.022.06d diváś ca gmáś ca mártiyam
10.022.07a ā́ na indara+ pr̥kṣase
10.022.07b asmā́kam bráhma údyatam
10.022.07c tát tvā yācāmahe ávaḥ
10.022.07d śúṣṇaṃ yád dhánn ámānuṣam
10.022.08a akarmā́ dásyur abhí no amantúr
10.022.08b anyávrato ámānuṣaḥ
10.022.08c tuváṃ tásya amitrahan
10.022.08d vádhar dāsásya dambhaya
10.022.09a tuváṃ na · indara+ śūra śū́rair
10.022.09b utá tvótāso barháṇā
10.022.09c purutrā́ te ví pūrtáyo
10.022.09d návanta kṣoṇáyo yathā
10.022.10a tuváṃ tā́n vr̥trahátye codayo nr̥̄́n
10.022.10b kārpāṇé śūra vajrivaḥ
10.022.10c gúhā yádī kavīnã́ṃ
10.022.10d viśā́ṃ nákṣatraśavasām
10.022.11a makṣū́ tā́ ta indara+ dānā́pnasa
10.022.11b ākṣāṇé śūra vajrivaḥ
10.022.11c yád dha śúṣṇasya dambháyo
10.022.11d jātáṃ víśvaṃ sayā́vabhiḥ
10.022.12a mā́kudhríag indara+ śūra vásvīr
10.022.12b asmé bhūvann abhíṣṭayaḥ
10.022.12c vayáṃ-vayaṃ ta āsãṃ
10.022.12d sumné siyāma vajrivaḥ
10.022.13a asmé tā́ ta indara+ santu satyā́
10.022.13b áhiṃsantīr upaspŕ̥śaḥ
10.022.13c vidyā́ma yā́sãm bhújo
10.022.13d dhenūnã́ṃ ná vajrivaḥ
10.022.14a ahastā́ yád apádī várdhata kṣā́ḥ
10.022.14b śácībhir vediyā́nãm
10.022.14c śúṣṇam pári pradakṣiṇíd
10.022.14d viśvā́yave ní śiśnathaḥ
10.022.15a píbā-pibéd indara+ śūra sómam
10.022.15b mā́ riṣaṇyo vasavāna vásuḥ sán
10.022.15c utá trāyasva gr̥ṇató maghóno
10.022.15d maháś ca rāyó revátas kr̥dhī naḥ
23
10.023.01a yájāmaha índaraṃ+ vájradakṣiṇaṃ10.023.01b hárīṇãṃ rathíyaṃ vívratānãm
10.023.01c prá śmáśaru dódhuvad ūrdhváthā bhũd
10.023.01d ví sénābhir dáyamāno ví rā́dhasā
10.023.02a hárī nú asya yā́ váne vidé vásu
10.023.02b índro maghaír maghávā vr̥trahā́ bhuvat
10.023.02c r̥bhúr vā́ja r̥bhukṣā́ḥ patyate śávo
10.023.02d áva kṣṇaumi dã́sasya nā́ma cit
10.023.03a yadā́ vájraṃ híraṇyam íd áthā ráthaṃ
10.023.03b hárī yám asya váhato ví sūríbhiḥ
10.023.03c ā́ tiṣṭhati · maghávā sánaśruta
10.023.03d índro vā́jasya dīrgháśravasas pátiḥ
10.023.04a só cin nú vr̥ṣṭír yūthíyā suvā́ sácām̐
10.023.04b índraḥ śmáśrūṇi háritābhí pruṣṇute
10.023.04c áva veti sukṣáyaṃ suté mádhu
10.023.04d úd íd dhūnoti vã́to yáthā vánam
10.023.05a yó vācā́ vívāco mr̥dhrávācaḥ
10.023.05b purū́ sahásrā́śivā jaghā́na
10.023.05c tát-tad íd asya paúṃsiyaṃ gr̥ṇīmasi
10.023.05d pitéva yás táviṣīṃ vāvr̥dhé śávaḥ
10.023.06a stómaṃ ta indra vimadā́ ajījanann
10.023.06b ápūrviyam purutámaṃ sudā́nave
10.023.06c vidmā́ hí asya bhójanam inásya
10.023.06d yád ā́ paśúṃ ná gopã́ḥ karāmahe
10.023.07a mā́kir na enā́ sakhiyā́ ví yauṣus
10.023.07b táva ca indra vimadásya ca ŕ̥ṣeḥ
10.023.07c vidmā́ hí te prámatiṃ deva jāmivád
10.023.07d asmé te santu sakhiyā́ śivā́ni
24
10.024.01a índra sómam imám piba10.024.01b mádhumantaṃ camū́ sutám
10.024.01c asmé rayíṃ ní dhāraya
10.024.01d ví vo máde
10.024.01e sahasríṇam purūvaso
10.024.01f vívakṣase
10.024.02a tuvā́ṃ yajñébhir ukthaír
10.024.02b úpa havyébhir īmahe
10.024.02c śácīpate śacīnãṃ
10.024.02d ví vo máde
10.024.02e śréṣṭhaṃ no dhehi vā́riyaṃ
10.024.02f vívakṣase
10.024.03a yás pátir vā́riyāṇãm
10.024.03b ási radhrásya coditā́
10.024.03c índra stotr̥̄ṇā́m avitā́
10.024.03d ví vo máde
10.024.03e dviṣó naḥ pāhi áṃhaso
10.024.03f vívakṣase
10.024.04a yuváṃ śakrā māyāvínā
10.024.04b samīcī́ nír amanthatam
10.024.04c vimadéna yád īḷitā́
10.024.04d nā́satyā nirámanthatam
10.024.05a víśve devā́ akr̥panta
10.024.05b samīcyór niṣpátantiyoḥ
10.024.05c nā́satyāv abruvan devā́ḥ
10.024.05d púnar ā́ vahatād íti
10.024.06a mádhuman me parā́yaṇam
10.024.06b mádhumat púnar ā́yanam
10.024.06c tā́ no devā devátayā
10.024.06d yuvám mádhumatas kr̥tam
25
10.025.01a bhadráṃ no ápi vātaya10.025.01b máno dákṣam utá krátum
10.025.01c ádhā te sakhyé ándhaso
10.025.01d ví vo máde
10.025.01e ráṇan gā́vo ná yávase
10.025.01f vívakṣase
10.025.02a hr̥dispŕ̥śas ta āsate
10.025.02b víśveṣu soma dhā́masu
10.025.02c ádhā kā́mā imé máma
10.025.02d ví vo máde
10.025.02e ví tiṣṭhante vasūyávo
10.025.02f vívakṣase
10.025.03a utá vratā́ni soma te
10.025.03b prā́hám mināmi pākíyā
10.025.03c ádhā pitéva sūnáve
10.025.03d ví vo máde
10.025.03e mr̥̄ḷā́+ no abhí cid vadhā́d
10.025.03f vívakṣase
10.025.04a sám u prá yanti dhītáyaḥ
10.025.04b sárgāso avatā́m̐ iva
10.025.04c krátuṃ naḥ soma jīváse
10.025.04d ví vo máde
10.025.04e dhāráyā camasā́m̐ iva
10.025.04f vívakṣase
10.025.05a táva tyé soma śáktibhir
10.025.05b níkāmāso ví r̥ṇvire
10.025.05c gŕ̥tsasya dhī́rās taváso
10.025.05d ví vo máde
10.025.05e vrajáṃ gómantam aśvínaṃ
10.025.05f vívakṣase
10.025.06a paśúṃ naḥ soma rakṣasi
10.025.06b purutrā́ víṣṭhitaṃ jágat
10.025.06c samā́kr̥ṇoṣi jīváse
10.025.06d ví vo máde
10.025.06e víśvā sampáśyan bhúvanā
10.025.06f vívakṣase
10.025.07a tuváṃ naḥ soma viśváto
10.025.07b gopā́ ádābhiyo bhava
10.025.07c sédha rājann ápa srídho
10.025.07d ví vo máde
10.025.07e mā́ no duḥśáṃsa īśatā
10.025.07f vívakṣase
10.025.08a tuváṃ naḥ soma sukrátur
10.025.08b vayodhéyāya jāgr̥hi
10.025.08c kṣetravíttaro mánuṣo
10.025.08d ví vo máde
10.025.08e druhó naḥ pāhi áṃhaso
10.025.08f vívakṣase
10.025.09a tuváṃ no vr̥trahantama
10.025.09b índrasyendo śiváḥ sákhā
10.025.09c yát sīṃ hávante samithé
10.025.09d ví vo máde
10.025.09e yúdhyamānās tokásātau
10.025.09f vívakṣase
10.025.10a ayáṃ gha sá turó máda
10.025.10b índrasya vardhata priyáḥ
10.025.10c ayáṃ kakṣī́vato mahó
10.025.10d ví vo máde
10.025.10e matíṃ víprasya vardhayad
10.025.10f vívakṣase
10.025.11a ayáṃ víprāya dāśúṣe
10.025.11b vā́jām̐ iyarti gómataḥ
10.025.11c ayáṃ saptábhya ā́ váraṃ
10.025.11d ví vo máde
10.025.11e prā́ndháṃ śroṇáṃ ca tāriṣad
10.025.11f vívakṣase
26
10.026.01a prá hí áchā manīṣā́10.026.01b spārhā́ yánti niyútaḥ
10.026.01c prá dasrā́ niyúdrathaḥ
10.026.01d pūṣā́ aviṣṭu mā́hinaḥ
10.026.02a yásya tyán mahitváṃ
10.026.02b vātā́piyam ayáṃ jánaḥ
10.026.02c vípra ā́ vaṃsad dhītíbhiś
10.026.02d cíketa suṣṭutīnã́m
10.026.03a sá veda suṣṭutīnã́m
10.026.03b índur ná pūṣā́ vŕ̥ṣā
10.026.03c abhí psúraḥ pruṣāyati
10.026.03d vrajáṃ na ā́ pruṣāyati
10.026.04a maṃsīmáhi tvā vayám
10.026.04b asmā́kaṃ deva pūṣan
10.026.04c matīnã́ṃ ca sā́dhanaṃ
10.026.04d víprāṇãṃ ca ādhavám
10.026.05a prátiardhir yajñā́nãm
10.026.05b aśvahayó ráthānãm
10.026.05c ŕ̥ṣiḥ sá yó mánurhito
10.026.05d víprasya yāvayatsakháḥ
10.026.06a ādhī́ṣamāṇāyāḥ pátiḥ
10.026.06b śucā́yāś ca śucásya ca
10.026.06c vāsovāyó ávīnãm
10.026.06d ā́ vā́sāṃsi mármr̥jat
10.026.07a inó vā́jānãm pátir
10.026.07b ináḥ puṣṭīnã́ṃ sákhā
10.026.07c prá śmáśru haryató dūdhod
10.026.07d ví vŕ̥thā yó ádābhiyaḥ
10.026.08a ā́ te ráthasya pūṣann
10.026.08b ajā́ dhúraṃ vavr̥tyuḥ
10.026.08c víśvasya arthínaḥ sákhā
10.026.08d sanojā́ ánapacyutaḥ
10.026.09a asmā́kam ūrjā́ rátham
10.026.09b pūṣā́ aviṣṭu mā́hinaḥ
10.026.09c bhúvad vā́jānãṃ vr̥dhá
10.026.09d imáṃ naḥ śr̥ṇavad dhávam
27
10.027.01a ásat sú me jaritaḥ sā́bhivegó10.027.01b yát sunvaté yájamānāya śíkṣam
10.027.01c ánāśīrdām ahám asmi prahantā́
10.027.01d satyadhvŕ̥taṃ vr̥jināyántam ābhúm
10.027.02a yádī́d aháṃ yudháye saṃnáyāni
10.027.02b ádevayūn tanúvā śū́śujānān
10.027.02c amā́ te túmraṃ vr̥ṣabhám pacāni
10.027.02d tīvráṃ sutám pañcadaśáṃ ní ṣiñcam
10.027.03a nā́háṃ táṃ veda yá íti brávīti
10.027.03b ádevayūn samáraṇe jaghanvā́n
10.027.03c yadā́vā́khyat samáraṇam ŕ̥ghāvad
10.027.03d ā́d íd dha me vr̥ṣabhā́ prá bruvanti
10.027.04a yád ájñāteṣu vr̥jáneṣu ā́saṃ
10.027.04b víśve sató maghávāno ma āsan
10.027.04c jinā́mi vét kṣéma ā́ sántam ābhúm
10.027.04d prá táṃ kṣiṇām párvate pādagŕ̥hya
10.027.05a ná vā́ u mā́ṃ vr̥jáne vārayante
10.027.05b ná párvatāso yád ahám manasyé
10.027.05c máma svanā́t kr̥dhukárṇo bhayāta
10.027.05d evéd ánu dyū́n kiráṇaḥ sám ejāt
10.027.06a dárśan nú átra śr̥tapā́m̐ anindrā́n
10.027.06b bāhukṣádaḥ śárave pátyamānān
10.027.06c ghŕ̥ṣuṃ vā · yé ninidúḥ sákhāyam
10.027.06d ádhy ū nú eṣu paváyo vavr̥tyuḥ
10.027.07a ábhūr u aúkṣīr ví u ā́yur ānaḍ
10.027.07b dárṣan nú pū́rvo áparo nú darṣat
10.027.07c duvé paváste pári táṃ ná bhūto
10.027.07d yó asyá pāré rájaso vivéṣa
10.027.08a gā́vo yávam práyutā aryó akṣan
10.027.08b tā́ apaśyaṃ sahágopāś cárantīḥ
10.027.08c hávā íd aryó abhítaḥ sám āyan
10.027.08d kíyad āsu svápatiś chandayāte
10.027.09a sáṃ yád váyaṃ yavasā́do jánānām
10.027.09b aháṃ yavā́da uruájre antáḥ
10.027.09c átrā yuktó avasātā́ram ichād
10.027.09d átho áyuktaṃ yunajad vavanvā́n
10.027.10a átréd u me maṃsase satyám uktáṃ
10.027.10b dvipā́c ca yác cátuṣpāt saṃsr̥jā́ni
10.027.10c strībhír yó átra vŕ̥ṣaṇam pr̥tanyā́d
10.027.10d áyuddho asya ví bhajāni védaḥ
10.027.11a yásyānakṣā́ duhitā́ jā́tu ā́sa
10.027.11b kás tā́ṃ vidvā́m̐ abhí manyāte andhā́m
10.027.11c kataró mením práti tám mucāte
10.027.11d yá īṃ váhāte yá īṃ vā vareyā́t
10.027.12a kíyatī yóṣā maryató vadhūyóḥ
10.027.12b páriprītā pányasā vā́riyeṇa
10.027.12c bhadrā́ vadhū́r bhavati yát supéśāḥ
10.027.12d svayáṃ sā́ mitráṃ vanute jáne cit
10.027.13a pattó jagāra pratiáñcam atti
10.027.13b śīrṣṇā́ śíraḥ práti dadhau várūtham
10.027.13c ā́sīna ūrdhvā́m upási kṣiṇāti
10.027.13d níaṅṅ uttānā́m ánu eti bhū́mim
10.027.14a br̥hánn achāyó apalāśó árvā
10.027.14b tasthaú mātā́ víṣito atti gárbhaḥ
10.027.14c anyásyā vatsáṃ rihatī́ mimāya
10.027.14d káyā bhuvā́ ní dadhe dhenúr ū́dhaḥ
10.027.15a saptá vīrā́so adharā́d úd āyann
10.027.15b aṣṭóttarā́ttāt sám ajagmiran té
10.027.15c náva paścā́tāt sthivimánta āyan
10.027.15d dáśa prā́k sā́nu ví tiranti áśnaḥ
10.027.16a daśānā́m ékaṃ kapiláṃ samānáṃ
10.027.16b táṃ hinvanti krátave pā́riyāya
10.027.16c gárbham mātā́ súdhitaṃ vakṣáṇāsu
10.027.16d ávenantaṃ tuṣáyantī bibharti
10.027.17a pī́vānam meṣám apacanta vīrā́
10.027.17b níuptā akṣā́ ánu dīvá āsan
10.027.17c duvā́ dhánum br̥hatī́m apsú antáḥ
10.027.17d pavítravantā carataḥ punántā
10.027.18a ví krośanā́so víṣuañca āyan
10.027.18b pácāti némo nahí pákṣad ardháḥ
10.027.18c ayám me deváḥ savitā́ tád āha
10.027.18d drúanna íd vanavat sarpírannaḥ
10.027.19a ápaśyaṃ grā́maṃ váhamānam ārā́d
10.027.19b acakráyā svadháyā vártamānam
10.027.19c síṣakti aryáḥ prá yugā́ jánānāṃ
10.027.19d sadyáḥ śiśnā́ praminānó návīyān
10.027.20a etaú me gā́vau pramarásya yuktaú
10.027.20b mó ṣú prá sedhīr múhur ín mamandhi
10.027.20c ā́paś cid asya ví naśanti árthaṃ
10.027.20d sū́raś ca marká úparo babhūvā́n
10.027.21a ayáṃ yó vájraḥ purudhā́ vívr̥tto
10.027.21b aváḥ sū́ryasya br̥hatáḥ púrīṣāt
10.027.21c śráva íd enā́ paró anyád asti
10.027.21d tád avyathī́ jarimā́ṇas taranti
10.027.22a vr̥kṣé-vr̥kṣe níyatā mīmayad gaús
10.027.22b táto váyaḥ prá patān pūruṣā́daḥ
10.027.22c áthedáṃ víśvam bhúvanam bhayāta
10.027.22d índrāya sunvád ŕ̥ṣaye ca śíkṣat
10.027.23a devā́nām mā́ne prathamā́ atiṣṭhan
10.027.23b kr̥ntátrād eṣām úparā úd āyan
10.027.23c tráyas tapanti pr̥thivī́m anūpā́
10.027.23d duvā́ bŕ̥būkaṃ vahataḥ púrīṣam
10.027.24a sā́ te jīvā́tur utá tásya viddhi
10.027.24b mā́ smaitādŕ̥g ápa gūhaḥ samaryé
10.027.24c āvíḥ súvaḥ kr̥ṇuté gū́hate busáṃ
10.027.24d sá pādúr asya nirṇíjo ná mucyate
28
10.028.01a víśvo hí anyó arír ājagā́ma10.028.01b máméd áha śváśuro nā́ jagāma
10.028.01c jakṣīyā́d dhānā́ utá sómam papīyāt
10.028.01d súāśitaḥ púnar ástaṃ jagāyāt
10.028.02a sá róruvad vr̥ṣabhás tigmáśr̥ṅgo
10.028.02b várṣman tasthau várimann ā́ pr̥thivyā́ḥ
10.028.02c víśveṣu enaṃ vr̥jáneṣu pāmi
10.028.02d yó me kukṣī́ sutásomaḥ pr̥ṇā́ti
10.028.03a ádriṇā te mandína indra tū́yān
10.028.03b sunvánti sómān píbasi tvám eṣām
10.028.03c pácanti te vr̥ṣabhā́m̐ átsi téṣām
10.028.03d pr̥kṣéṇa yán maghavan hūyámānaḥ
10.028.04a idáṃ sú me jaritar ā́ cikiddhi
10.028.04b pratīpáṃ śā́paṃ nadíyo vahanti
10.028.04c lopāśáḥ siṃhám pratiáñcam atsāḥ
10.028.04d kroṣṭā́ varāháṃ nír atakta kákṣāt
10.028.05a kathā́ ta etád ahám ā́ ciketaṃ
10.028.05b gŕ̥tsasya pā́kas taváso manīṣā́m
10.028.05c tuváṃ no vidvā́m̐ r̥tuthā́ ví voco
10.028.05d yám árdhaṃ te maghavan kṣemiyā́ dhū́ḥ
10.028.06a evā́ hí mā́ṃ tavásaṃ vardháyanti
10.028.06b diváś cin me br̥hatá úttarā dhū́ḥ
10.028.06c purū́ sahásrā ní śiśāmi sākám
10.028.06d aśatrúṃ hí mā jánitā jajā́na
10.028.07a evā́ hí mā́ṃ tavásaṃ jajñúr ugráṃ
10.028.07b kárman-karman vŕ̥ṣaṇam indra devā́ḥ
10.028.07c vádhīṃ vr̥tráṃ vájreṇa mandasānó
10.028.07d ápa vrajám mahinā́ dāśúṣe vam
10.028.08a devā́sa āyan paraśū́m̐r abibhran
10.028.08b vánā vr̥ścánto abhí viḍbhír āyan
10.028.08c ní sudrúvaṃ dádhato vakṣáṇāsu
10.028.08d yátrā kŕ̥pīṭam ánu tád dahanti
10.028.09a śaśáḥ kṣurám pratiáñcaṃ jagāra
10.028.09b ádriṃ logéna ví abhedam ārā́t
10.028.09c br̥hántaṃ cid r̥haté randhayāni
10.028.09d váyad vatsó vr̥ṣabháṃ śū́śuvānaḥ
10.028.10a suparṇá itthā́ nakhám ā́ siṣāya
10.028.10b ávaruddhaḥ paripádaṃ ná siṃháḥ
10.028.10c niruddháś cin mahiṣás tarṣiyā́vān
10.028.10d godhā́ tásmā ayáthaṃ karṣad etát
10.028.11a tébhyo godhā́ ayáthaṃ karṣad etád
10.028.11b yé brahmáṇaḥ pratipī́yanti ánnaiḥ
10.028.11c simá ukṣṇó avasr̥ṣṭā́m̐ adanti
10.028.11d svayám bálāni tanúvaḥ śr̥ṇānā́ḥ
10.028.12a eté śámībhiḥ suśámī abhūvan
10.028.12b yé hinviré tanúvaḥ sóma ukthaíḥ
10.028.12c nr̥vád vádann úpa no māhi vā́jān
10.028.12d diví śrávo dadhiṣe nā́ma vīráḥ
29
10.029.01a váne ná vā yó ní adhāyi cākáñ10.029.01b chúcir vāṃ stómo bhuraṇāv ajīgaḥ
10.029.01c yásyéd índraḥ purudíneṣu hótā
10.029.01d nr̥̄ṇā́ṃ+ náriyo nŕ̥tamaḥ kṣapā́vān
10.029.02a prá te asyā́ uṣásaḥ prā́parasyā
10.029.02b nr̥taú siyāma nŕ̥tamasya nr̥̄ṇā́m+
10.029.02c ánu triśókaḥ śatám ā́vahan nr̥̄́n
10.029.02d kútsena rátho yó ásat sasavā́n
10.029.03a kás te máda indara+ rántiyo bhūd
10.029.03b dúro gíro abhí ugró ví dhāva
10.029.03c kád vā́ho arvā́g úpa mā manīṣā́
10.029.03d ā́ tvā śakyām upamáṃ rā́dho ánnaiḥ
10.029.04a kád u dyumnám indra tuvā́vato nr̥̄́n
10.029.04b káyā dhiyā́ karase kán na ā́gan
10.029.04c mitró ná satyá urugāya bhr̥tyā́
10.029.04d ánne samasya yád ásan manīṣā́ḥ
10.029.05a prá īraya sū́ro árthaṃ ná pāráṃ
10.029.05b yé asya kā́maṃ janidhā́ iva gmán
10.029.05c gíraś ca yé te tuvijāta pūrvī́r
10.029.05d nára indra pratiśíkṣanti ánnaiḥ
10.029.06a mā́tre nú te súmite indra pūrvī́
10.029.06b dyaúr majmánā pr̥thivī́ kā́viyena
10.029.06c várāya te ghr̥távantaḥ sutā́saḥ
10.029.06d svā́dman bhavantu pītáye mádhūni
10.029.07a ā́ mádhvo asmā asicann ámatram
10.029.07b índrāya pūrṇáṃ sá hí satyárādhāḥ
10.029.07c sá vāvr̥dhe várimann ā́ pr̥thivyā́
10.029.07d abhí krátvā náriyaḥ paúṃsiyaiś ca
10.029.08a ví ānaḷ índraḥ pŕ̥tanāḥ suójā
10.029.08b ā́smai yatante sakhiyā́ya pūrvī́ḥ
10.029.08c ā́ smā ráthaṃ ná pŕ̥tanāsu tiṣṭha
10.029.08d yám bhadráyā sumatī́° codáyāse
30
10.030.01a prá devatrā́ bráhmaṇe gātúr etu10.030.01b apó áchā mánaso ná práyukti
10.030.01c mahī́m mitrásya váruṇasya dhāsím
10.030.01d pr̥thujráyase rīradhā suvr̥ktím
10.030.02a ádhvaryavo havíṣmanto hí bhūtá
10.030.02b ácha apá itośatī́r uśantaḥ
10.030.02c áva yā́ś cáṣṭe aruṇáḥ suparṇás
10.030.02d tám ā́syadhvam ūrmím adyā́ suhastāḥ
10.030.03a ádhvaryavo apá itā samudrám
10.030.03b apā́ṃ nápātaṃ havíṣā yajadhvam
10.030.03c sá vo dadad ūrmím adyā́ súpūtaṃ
10.030.03d tásmai sómam mádhumantaṃ sunota
10.030.04a yó anidhmó dī́dayad apsú antár
10.030.04b yáṃ víprāsa ī́ḷate adhvaréṣu
10.030.04c ápāṃ napān mádhumatīr apó dā
10.030.04d yā́bhir índro vāvr̥dhé vīríyāya
10.030.05a yā́bhiḥ sómo módate hárṣate ca
10.030.05b kalyāṇī́bhir yuvatíbhir ná máryaḥ
10.030.05c tā́ adhvaryo apó áchā párehi
10.030.05d yád āsiñcā́ óṣadhībhiḥ punītāt
10.030.06a evéd yū́ne yuvatáyo namanta
10.030.06b yád īm uśánn uśatī́r éti ácha
10.030.06c sáṃ jānate mánasā sáṃ cikitre
10.030.06d adhvaryávo dhiṣáṇā́paś ca devī́ḥ
10.030.07a yó vo vr̥tā́bhyo ákr̥ṇod ulokáṃ†
10.030.07b yó vo mahyā́ abhíśaster ámuñcat
10.030.07c tásmā índrāya mádhumantam ūrmíṃ
10.030.07d devamā́danam prá hiṇotanāpaḥ
10.030.08a prā́smai hinota mádhumantam ūrmíṃ
10.030.08b gárbho yó vaḥ sindhavo mádhva útsaḥ
10.030.08c ghr̥tápr̥ṣṭham ī́ḍiyam adhvaréṣu
10.030.08d ā́po revatīḥ śr̥ṇutā́ hávam me
10.030.09a táṃ sindhavo matsarám indrapā́nam
10.030.09b ūrmím prá heta yá ubhé íyarti
10.030.09c madacyútam · auśānáṃ nabhojā́m
10.030.09d pári tritántuṃ vicárantam útsam
10.030.10a āvárvr̥tatīr ádha nú dvidhā́rā
10.030.10b goṣuyúdho ná niyaváṃ cárantīḥ
10.030.10c ŕ̥ṣe jánitrīr bhúvanasya pátnīr
10.030.10d apó vandasva savŕ̥dhaḥ sáyonīḥ
10.030.11a hinótā no adhvaráṃ devayajyā́
10.030.11b hinóta bráhma sanáye dhánānām
10.030.11c r̥tásya yóge ví ṣiyadhvam ū́dhaḥ
10.030.11d śruṣṭīvárīr bhūtanāsmábhyam āpaḥ
10.030.12a ā́po revatīḥ kṣáyathā hí vásvaḥ
10.030.12b krátuṃ ca bhadrám bibhr̥thā́mŕ̥taṃ ca
10.030.12c rāyáś ca sthá suapatyásya pátnīḥ
10.030.12d sárasvatī tád gr̥ṇaté váyo dhāt
10.030.13a práti yád ā́po ádr̥śram āyatī́r
10.030.13b ghr̥tám páyāṃsi bíbhratīr mádhūni
10.030.13c adhvaryúbhir mánasā saṃvidānā́
10.030.13d índrāya sómaṃ súṣutam bhárantīḥ
10.030.14a émā́ agman revátīr jīvádhanyā
10.030.14b ádhvaryavaḥ sādáyatā sakhāyaḥ
10.030.14c ní barhíṣi dhattana somiyāso
10.030.14d apā́ṃ náptrā saṃvidānā́sa enāḥ
10.030.15a ā́gmann ā́pa uśatī́r barhír édáṃ
10.030.15b ní adhvaré asadan devayántīḥ
10.030.15c ádhvaryavaḥ sunuténdrāya sómam
10.030.15d ábhūd u vaḥ suśákā devayajyā́
31
10.031.01a ā́ no devā́nām úpa vetu śáṃso10.031.01b víśvebhis turaír ávase yájatraḥ
10.031.01c tébhir vayáṃ suṣakhā́yo bhavema
10.031.01d táranto víśvā duritā́ siyāma
10.031.02a pári cin márto dráviṇam mamanyād
10.031.02b r̥tásya pathā́ námasā́ vivāset
10.031.02c utá svéna krátunā sáṃ vadeta
10.031.02d śréyāṃsaṃ dákṣam mánasā jagr̥bhyāt
10.031.03a ádhāyi dhītír ásasr̥gram áṃśās
10.031.03b tīrthé ná dasmám úpa yanti ū́māḥ
10.031.03c abhí ānaśma suvitásya śūṣáṃ
10.031.03d návedaso amŕ̥tānām abhūma
10.031.04a nítyaś cākanyāt svápatir dámūnā
10.031.04b yásmā u deváḥ savitā́ jajā́na
10.031.04c bhágo vā góbhir aryamém anajyāt
10.031.04d só asmai cā́ruś chadayad utá syāt
10.031.05a iyáṃ sā́ bhūyā uṣásām iva kṣā́
10.031.05b yád dha kṣumántaḥ śávasā samā́yan
10.031.05c asyá stutíṃ jaritúr bhíkṣamāṇā
10.031.05d ā́ naḥ śagmā́sa úpa yantu vā́jāḥ
10.031.06a asyéd eṣā́ sumatíḥ paprathāna
10.031.06b ábhavat · pūrviyā́ bhū́manā gaúḥ
10.031.06c asyá sánīḷā ásurasya yónau
10.031.06d samāná ā́ bháraṇe bíbhramāṇāḥ
10.031.07a kíṃ svid vánaṃ ká u sá vr̥kṣá āsa
10.031.07b yáto dyā́vāpr̥thivī́ niṣṭatakṣúḥ
10.031.07c saṃtasthāné ajáre itáūtī
10.031.07d áhāni pūrvī́r uṣáso jaranta
10.031.08a naítā́vad enā́ paró anyád asti
10.031.08b ukṣā́ sá dyā́vāpr̥thivī́ bibharti
10.031.08c tvácam pavítraṃ kr̥ṇuta svadhā́vān
10.031.08d yád īṃ sū́ryaṃ ná haríto váhanti
10.031.09a stegó ná kṣã́m áti eti pr̥thvī́m
10.031.09b míhaṃ ná vā́to ví ha vāti bhū́ma
10.031.09c mitró yátra váruṇo ajyámāno
10.031.09d agnír váne ná ví ásr̥ṣṭa śókam
10.031.10a starī́r yát sū́ta sadyó ajyámānā
10.031.10b vyáthir avyathī́ḥ kr̥ṇuta svágopā
10.031.10c putró yát pū́rvaḥ pitarór+ jániṣṭa
10.031.10d śamiyā́ṃ gaúr jagāra yád dha pr̥chā́n
10.031.11a utá káṇvaṃ nr̥ṣádaḥ putrám āhur
10.031.11b utá śyāvó dhánam ā́datta vājī́
10.031.11c prá kr̥ṣṇā́ya rúśad apinvatódhar
10.031.11d r̥tám átra nákir asmā apīpet
32
10.032.01a prá sú gmántā dhiyasānásya sakṣáṇi10.032.01b varébhir varā́m̐ abhí ṣú prasī́dataḥ
10.032.01c asmā́kam índra ubháyaṃ jujoṣati
10.032.01d yát somiyásya ándhaso búbodhati
10.032.02a ví indra yāsi diviyā́ni rocanā́
10.032.02b ví pā́rthivāni rájasā puruṣṭuta
10.032.02c yé tvā váhanti múhur adhvarā́m̐ úpa
10.032.02d té sú vanvantu vagvanā́m̐ arādhásaḥ
10.032.03a tád ín me chantsad vápuṣo vápuṣṭaram
10.032.03b putró yáj jā́nam pitarór+ adhī́yati
10.032.03c jāyā́ pátiṃ vahati vagnúnā sumát
10.032.03d puṃsá íd bhadró vahatúḥ páriṣkr̥taḥ
10.032.04a tád ít sadhástham abhí cā́ru dīdhaya
10.032.04b gā́vo yác chā́san vahatúṃ ná dhenávaḥ
10.032.04c mātā́ yán mántur yūthásya pūrviyā́
10.032.04d abhí vāṇásya saptádhātur íj jánaḥ
10.032.05a prá vo áchā ririce devayúṣ padám
10.032.05b éko rudrébhir yāti turváṇiḥ
10.032.05c jarā́ vā yéṣu amŕ̥teṣu dāváne
10.032.05d pári va ū́mebhiyaḥ siñcatā mádhu
10.032.06a nidhīyámānam ápagūḷham apsú
10.032.06b prá me devā́nāṃ vratapā́ uvāca
10.032.06c índro vidvā́m̐ ánu hí tvā cacákṣa
10.032.06d ténāhám agne ánuśiṣṭa ā́gām
10.032.07a ákṣetravit kṣetravídaṃ hí áprāṭ
10.032.07b sá prá eti kṣetravídā́nuśiṣṭaḥ
10.032.07c etád vaí bhadrám anuśā́sanasya
10.032.07d utá srutíṃ vindati añjasī́nām
10.032.08a adyéd u prā́ṇīd ámamann imā́hā
10.032.08b ápīvr̥to adhayan mātúr ū́dhaḥ
10.032.08c ém enam āpa jarimā́ yúvānam
10.032.08d áheḷan vásuḥ sumánā babhūva
10.032.09a etā́ni bhadrā́ kalaśa kriyāma
10.032.09b kúruśravaṇa dádato maghā́ni
10.032.09c dāná íd vo maghavānaḥ só astu
10.032.09d ayáṃ ca sómo hr̥dí yám bíbharmi
33
10.033.01a prá mā yuyujre prayújo jánānāṃ10.033.01b váhāmi sma pūṣáṇam ántareṇa
10.033.01c víśve devā́so ádha mā́m arakṣan
10.033.01d duḥśā́sur ā́gād íti ghóṣa āsīt
10.033.02a sám mā tapanti abhítaḥ
10.033.02b sapátnīr iva párśavaḥ
10.033.02c ní bādhate ámatir nagnátā jásur
10.033.02d vér ná vevīyate matíḥ
10.033.03a mū́ṣo ná śiśnā́ ví adanti mādhíya
10.033.03b stotā́raṃ te śatakrato
10.033.03c sakŕ̥t sú no maghavann indra mr̥̄ḷaya+
10.033.03d ádhā pitéva no bhava
10.033.04a kuruśrávaṇam āvr̥ṇi
10.033.04b rā́jānaṃ trā́sadasyavam
10.033.04c máṃhiṣṭhaṃ vāghátām ŕ̥ṣiḥ
10.033.05a yásya mā haríto ráthe
10.033.05b tisró váhanti sādhuyā́
10.033.05c stávai sahásradakṣiṇe
10.033.06a yásya prásvādaso gíra
10.033.06b upamáśravasaḥ pitúḥ
10.033.06c kṣétraṃ ná raṇvám ūcúṣe
10.033.07a ádhi putropamaśravo
10.033.07b nápān mitrātither ihi
10.033.07c pitúṣ ṭe asmi vanditā́
10.033.08a yád ī́śīyāmŕ̥tānãm
10.033.08b utá vā mártiyānãm
10.033.08c jī́ved ín maghávā máma
10.033.09a ná devā́nām áti vratáṃ
10.033.09b śatā́tmā caná jīvati
10.033.09c táthā yujā́ ví vāvr̥te
34
10.034.01a prāvepā́ mā br̥ható mādayanti10.034.01b pravātejā́ íriṇe várvr̥tānāḥ
10.034.01c sómasyeva maujavatásya bhakṣó
10.034.01d vibhī́dako jā́gr̥vir máhyam achān
10.034.02a ná mā mimetha ná jihīḷa eṣā́
10.034.02b śivā́ sákhibhya utá máhyam āsīt
10.034.02c akṣásyāhám ekaparásya hetór
10.034.02d ánuvratām ápa jāyā́m arodham
10.034.03a dvéṣṭi śvaśrū́r ápa jāyā́ ruṇaddhi
10.034.03b ná nāthitó vindate marḍitā́ram
10.034.03c áśvasyeva járato vásniyasya
10.034.03d nā́háṃ vindāmi kitavásya bhógam
10.034.04a anyé jāyā́m pári mr̥śanti asya
10.034.04b yásyā́gr̥dhad védane vājī́ akṣáḥ
10.034.04c pitā́ mātā́ bhrā́tara enam āhur
10.034.04d ná jānīmo náyatā baddhám etám
10.034.05a yád ādī́dhye ná daviṣāṇi ebhiḥ
10.034.05b parāyádbhyo áva hīye sákhibhyaḥ
10.034.05c níuptāś ca babhrávo vā́cam ákratam̐
10.034.05d émī́d eṣāṃ niṣkr̥táṃ jāríṇīva
10.034.06a sabhā́m eti kitaváḥ pr̥chámāno
10.034.06b jeṣyā́mī́ti tanúvā śū́śujānaḥ
10.034.06c akṣā́so asya ví tiranti kā́mam
10.034.06d pratidī́vne dádhata ā́ kr̥tā́ni
10.034.07a akṣā́sa íd aṅkuśíno nitodíno
10.034.07b nikŕ̥tvānas tápanās tāpayiṣṇávaḥ
10.034.07c kumārádeṣṇā jáyataḥ punarháṇo
10.034.07d mádhvā sámpr̥ktāḥ kitavásya barháṇā
10.034.08a tripañcāśáḥ krīḷati vrā́ta eṣāṃ
10.034.08b devá iva savitā́ satyádharmā
10.034.08c ugrásya cin manyáve nā́ namante
10.034.08d rā́jā cid ebhyo náma ít kr̥ṇoti
10.034.09a nīcā́ vartanta upári sphuranti
10.034.09b ahastā́so hástavantaṃ sahante
10.034.09c divyā́ áṅgārā íriṇe níuptāḥ
10.034.09d śītā́ḥ sánto hŕ̥dayaṃ nír dahanti
10.034.10a jāyā́ tapyate kitavásya hīnā́
10.034.10b mātā́ putrásya cárataḥ kúva svit
10.034.10c r̥ṇāvā́ bíbhyad dhánam ichámāno
10.034.10d anyéṣām ástam úpa náktam eti
10.034.11a stríyaṃ dr̥ṣṭvā́ya kitaváṃ tatāpa
10.034.11b anyéṣāṃ jāyā́ṃ súkr̥taṃ ca yónim
10.034.11c pūrvāhṇé áśvān yuyujé hí babhrū́n
10.034.11d só agnér ánte vr̥ṣaláḥ papāda
10.034.12a yó vaḥ senānī́r maható gaṇásya
10.034.12b rā́jā vrā́tasya prathamó babhū́va
10.034.12c tásmai kr̥ṇomi ná dhánā ruṇadhmi
10.034.12d dáśāhám prā́cīs tád r̥táṃ vadāmi
10.034.13a akṣaír mā́ dīvyaḥ kr̥ṣím ít kr̥ṣasva
10.034.13b vitté ramasva bahú mányamānaḥ
10.034.13c tátra gā́vaḥ kitava tátra jāyā́
10.034.13d tán me ví caṣṭe savitā́yám aryáḥ
10.034.14a mitráṃ kr̥ṇudhvaṃ khálu mr̥̄ḷátā+ no
10.034.14b mā́ no ghoréṇa caratābhí dhr̥ṣṇú
10.034.14c ní vo nú manyúr viśatām árātir
10.034.14d anyó babhrūṇā́m prásitau nú astu
35
10.035.01a ábudhram u tyá índravanto agnáyo10.035.01b jyótir bháranta uṣáso víuṣṭiṣu
10.035.01c mahī́ dyā́vāpr̥thivī́ cetatām ápo
10.035.01d adyā́ devā́nām áva ā́ vr̥ṇīmahe
10.035.02a diváspr̥thivyór áva ā́ vr̥ṇīmahe
10.035.02b mātr̥̄́n síndhūn párvatāñ charyaṇā́vataḥ
10.035.02c anāgāstváṃ sū́ryam uṣā́sam īmahe
10.035.02d bhadráṃ sómaḥ svānó° adyā́ kr̥ṇotu naḥ
10.035.03a dyā́vā no adyá pr̥thivī́ ánāgaso
10.035.03b mahī́ trāyetāṃ suvitā́ya mātárā
10.035.03c uṣā́ uchánti ápa bādhatām agháṃ
10.035.03d suastí agníṃ samidhānám īmahe
10.035.04a iyáṃ na usrā́ prathamā́ sudevíyaṃ
10.035.04b revát saníbhyo revátī ví uchatu
10.035.04c āré manyúṃ durvidátrasya dhīmahi
10.035.04d suastí agníṃ samidhānám īmahe
10.035.05a prá yā́ḥ sísrate sū́riyasya raśmíbhir
10.035.05b jyótir bhárantīr uṣáso víuṣṭiṣu
10.035.05c bhadrā́ no adyá śrávase ví uchata
10.035.05d suastí agníṃ samidhānám īmahe
10.035.06a anamīvā́ uṣása ā́ carantu na
10.035.06b úd agnáyo jihatāṃ jyótiṣā br̥hát
10.035.06c ā́yukṣātām aśvínā tū́tujiṃ ráthaṃ
10.035.06d suastí agníṃ samidhānám īmahe
10.035.07a śréṣṭhaṃ no adyá savitar váreṇiyam
10.035.07b bhāgám ā́ suva sá hí ratnadhā́ ási
10.035.07c rāyó jánitrīṃ dhiṣáṇām úpa bruve
10.035.07d suastí agníṃ samidhānám īmahe
10.035.08a pípartu mā tád r̥tásya pravā́canaṃ
10.035.08b devā́nāṃ yán manuṣíyā ámanmahi
10.035.08c víśvā íd usrā́ spáḷ úd eti sū́riyaḥ
10.035.08d suastí agníṃ samidhānám īmahe
10.035.09a adveṣó adyá barhíṣa stárīmaṇi
10.035.09b grā́vṇāṃ yóge mánmanaḥ sā́dha īmahe
10.035.09c ādityā́nāṃ śármaṇi sthā́ bhuraṇyasi
10.035.09d suastí agníṃ samidhānám īmahe
10.035.10a ā́ no barhíḥ sadhamā́de br̥hád diví
10.035.10b devā́m̐ īḷe sādáyā saptá hótr̥̄n
10.035.10c índram mitráṃ váruṇaṃ sātáye bhágaṃ
10.035.10d suastí agníṃ samidhānám īmahe
10.035.11a tá ādityā ā́ gatā sarvátātaye
10.035.11b vr̥dhé no yajñám avatā sajoṣasaḥ
10.035.11c bŕ̥haspátim pūṣáṇam aśvínā bhágaṃ
10.035.11d suastí agníṃ samidhānám īmahe
10.035.12a tán no devā yachata supravācanáṃ
10.035.12b chardír ādityāḥ subháraṃ nr̥pā́yiyam
10.035.12c páśve tokā́ya tánayāya jīváse
10.035.12d suastí agníṃ samidhānám īmahe
10.035.13a víśve adyá marúto víśva ūtī́
10.035.13b víśve bhavantu agnáyaḥ sámiddhāḥ
10.035.13c víśve no devā́ ávasā́ gamantu
10.035.13d víśvam astu dráviṇaṃ vā́jo asmé
10.035.14a yáṃ devāso ávatha vā́jasātau
10.035.14b yáṃ trā́yadhve yám pipr̥thā́ti áṃhaḥ
10.035.14c yó vo gopīthé ná bhayásya véda
10.035.14d té syāma devávītaye turāsaḥ
36
10.036.01a uṣā́sānáktā br̥hatī́ supéśasā10.036.01b dyā́vākṣā́mā váruṇo mitró aryamā́
10.036.01c índraṃ huve marútaḥ párvatām̐ apá
10.036.01d ādityā́n dyā́vāpr̥thivī́ apáḥ súvaḥ
10.036.02a diyaúś ca naḥ pr̥thivī́ ca prácetasa
10.036.02b r̥tā́varī rakṣatām áṃhaso riṣáḥ
10.036.02c mā́ durvidátrā nírr̥tir na īśata
10.036.02d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.03a víśvasmān no áditiḥ pātu áṃhaso
10.036.03b mātā́ mitrásya váruṇasya revátaḥ
10.036.03c súvarvaj jyótir avr̥káṃ naśīmahi
10.036.03d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.04a grā́vā vádann ápa rákṣāṃsi sedhatu
10.036.04b duṣvápniyaṃ nírr̥tiṃ víśvam atríṇam
10.036.04c ādityáṃ śárma marútām aśīmahi
10.036.04d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.05a éndro barhíḥ sī́datu pínvatām íḷā
10.036.05b bŕ̥haspátiḥ sā́mabhir r̥kvó arcatu
10.036.05c supraketáṃ jīváse mánma dhīmahi
10.036.05d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.06a divispŕ̥śaṃ yajñám asmā́kam aśvinā
10.036.06b jīrā́dhvaraṃ kr̥ṇutaṃ sumnám iṣṭáye
10.036.06c prācī́naraśmim ā́hutaṃ ghr̥téna
10.036.06d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.07a úpa hvaye suhávam mā́rutaṃ gaṇám
10.036.07b pavākám+ r̥ṣváṃ sakhiyā́ya śambhúvam
10.036.07c rāyás póṣaṃ sauśravasā́ya dhīmahi
10.036.07d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.08a apā́m péruṃ jīvádhanyam bharāmahe
10.036.08b devāvíyaṃ suhávam adhvaraśríyam
10.036.08c suraśmíṃ sómam indriyáṃ yamīmahi
10.036.08d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.09a sanéma tát susanítā sanítvabhir
10.036.09b vayáṃ jīvā́ jīváputrā ánāgasaḥ
10.036.09c brahmadvíṣo víṣvag éno bharerata
10.036.09d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.10a yé sthā́ mánor yajñíyās té śr̥ṇotana
10.036.10b yád vo devā ī́mahe tád dadātana
10.036.10c jaítraṃ krátuṃ rayimád vīrávad yáśas
10.036.10d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.11a mahád adyá mahatā́m ā́ vr̥ṇīmahe
10.036.11b ávo devā́nām br̥hatā́m anarváṇām
10.036.11c yáthā vásu vīrájātaṃ náśāmahai
10.036.11d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.12a mahó agnéḥ samidhānásya śármaṇi
10.036.12b ánāgā mitré váruṇe suastáye
10.036.12c śréṣṭhe siyāma savitúḥ sávīmani
10.036.12d tád devā́nām ávo adyā́ vr̥ṇīmahe
10.036.13a yé savitúḥ satyásavasya víśve
10.036.13b mitrásya vraté váruṇasya devā́ḥ
10.036.13c té saúbhagaṃ vīrávad gómad ápno
10.036.13d dádhātana dráviṇaṃ citrám asmé
10.036.14a savitā́ paścā́tāt savitā́ purástāt
10.036.14b savitóttarā́ttāt savitā́dharā́ttāt
10.036.14c savitā́ naḥ suvatu sarvátātiṃ
10.036.14d savitā́ no rāsatāṃ dīrghám ā́yuḥ
37
10.037.01a námo mitrásya váruṇasya cákṣase10.037.01b mahó devā́ya tád r̥táṃ saparyata
10.037.01c dūredŕ̥śe devájātāya ketáve
10.037.01d divás putrā́ya sū́riyāya śaṃsata
10.037.02a sā́ mā satyóktiḥ pári pātu viśváto
10.037.02b dyā́vā ca yátra tatánann áhāni ca
10.037.02c víśvam anyán ní viśate yád éjati
10.037.02d viśvā́hā́po viśvā́hód eti sū́riyaḥ
10.037.03a ná te ádevaḥ pradívo ní vāsate
10.037.03b yád etaśébhiḥ pataraí ratharyási
10.037.03c prācī́nam anyád ánu vartate rája
10.037.03d úd anyéna jyótiṣā yāsi sūriya
10.037.04a yéna sūrya jyótiṣā bā́dhase támo
10.037.04b jágac ca víśvam udiyárṣi bhānúnā
10.037.04c ténāsmád víśvām ánirām ánāhutim
10.037.04d ápā́mīvām ápa duṣvápniyaṃ suva
10.037.05a víśvasya hí préṣito rákṣasi vratám
10.037.05b áheḷayann uccárasi svadhā́ ánu
10.037.05c yád adyá tvā sūrya upabrávāmahai
10.037.05d táṃ no devā́ ánu maṃsīrata krátum
10.037.06a táṃ no dyā́vāpr̥thivī́ tán na ā́pa
10.037.06b índraḥ śr̥ṇvantu marúto hávaṃ vácaḥ
10.037.06c mā́ śū́ne bhūma sū́riyasya saṃdŕ̥śi
10.037.06d bhadráṃ jī́vanto jaraṇā́m aśīmahi
10.037.07a viśvā́hā tvā sumánasaḥ sucákṣasaḥ
10.037.07b prajā́vanto anamīvā́ ánāgasaḥ
10.037.07c udyántaṃ tvā mitramaho divé-dive
10.037.07d jiyóg jīvā́ḥ práti paśyema sūriya
10.037.08a máhi jyótir bíbhrataṃ tvā vicakṣaṇa
10.037.08b bhã́svantaṃ cákṣuṣe-cakṣuṣe máyaḥ
10.037.08c āróhantam br̥hatáḥ pā́jasas pári
10.037.08d vayáṃ jīvā́ḥ práti paśyema sūriya
10.037.09a yásya te víśvā bhúvanāni ketúnā
10.037.09b prá cérate ní ca viśánte aktúbhiḥ
10.037.09c anāgāstvéna harikeśa sūriya
10.037.09d áhnāhnā no vásyasā-vasyasód ihi
10.037.10a śáṃ no bhava cákṣasā śáṃ no áhnā
10.037.10b śám bhānúnā śáṃ himā́ śáṃ ghr̥ṇéna
10.037.10c yáthā śám ádhvañ chám ásad duroṇé
10.037.10d tát sūriya dráviṇaṃ dhehi citrám
10.037.11a asmā́kaṃ devā ubháyāya jánmane
10.037.11b śárma yachata dvipáde cátuṣpade
10.037.11c adát píbad ūrjáyamānam ā́śitaṃ
10.037.11d tád asmé śáṃ yór arapó dadhātana
10.037.12a yád vo devāś cakr̥má jihváyā gurú
10.037.12b mánaso vā práyutī devahéḷanam
10.037.12c árāvā yó no abhí duchunāyáte
10.037.12d tásmin tád éno vasavo ní dhetana
38
10.038.01a asmín na indra pr̥tsutaú yáśasvati10.038.01b śímīvati krándasi prā́va sātáye
10.038.01c yátra góṣātā dhr̥ṣitéṣu khādíṣu
10.038.01d víṣvak pátanti didyávo nr̥ṣā́hiye
10.038.02a sá naḥ kṣumántaṃ sádane ví ūrṇuhi
10.038.02b góarṇasaṃ rayím indra śravā́yiyam
10.038.02c siyā́ma te jáyataḥ śakra medíno
10.038.02d yáthā vayám uśmási tád vaso kr̥dhi
10.038.03a yó no dā́sa ā́riyo vā puruṣṭuta
10.038.03b ádeva indra yudháye cíketati
10.038.03c asmā́bhiṣ ṭe suṣáhāḥ santu śátravas
10.038.03d tváyā vayáṃ tā́n vanuyāma saṃgamé
10.038.04a yó dabhrébhir háviyo yáś ca bhū́ribhir
10.038.04b yó abhī́ke varivovín nr̥ṣā́hiye
10.038.04c táṃ vikhādé sásnim adyá śrutáṃ náram
10.038.04d arvā́ñcam índram ávase karāmahe
10.038.05a svavŕ̥jaṃ hí tvā́m ahám indra śuśráva
10.038.05b anānudáṃ vr̥ṣabha radhracódanam
10.038.05c prá muñcasva pári kútsād ihā́ gahi
10.038.05d kím u tvā́vān muṣkáyor baddhá āsate
39
10.039.01a yó vām párijmā suvŕ̥d aśvinā rátho10.039.01b doṣā́m uṣā́so háviyo havíṣmatā
10.039.01c śaśvattamā́sas tám u vām idáṃ vayám
10.039.01d pitúr ná nā́ma suhávaṃ havāmahe
10.039.02a codáyataṃ sūnŕ̥tāḥ pínvataṃ dhíya
10.039.02b út púraṃdhīr īrayataṃ tád uśmasi
10.039.02c yaśásam bhāgáṃ kr̥ṇutaṃ no aśvinā
10.039.02d sómaṃ ná cā́rum maghávatsu nas kr̥tam
10.039.03a amājúraś cid bhavatho yuvám bhágo
10.039.03b anāśóś cid avitā́rāpamásya cit
10.039.03c andhásya cin nāsatiyā kr̥śásya cid
10.039.03d yuvā́m íd āhur bhiṣájā rutásya cit
10.039.04a yuváṃ cyávānaṃ sanáyaṃ yáthā rátham
10.039.04b púnar yúvānaṃ caráthāya takṣathuḥ
10.039.04c níṣ ṭaugriyám ūhathur adbhiyás pári
10.039.04d víśvét tā́ vāṃ sávaneṣu pravā́ciyā
10.039.05a purāṇā́ vāṃ vīríyā prá bravā jáne
10.039.05b átho hāsathur bhiṣájā mayobhúvā
10.039.05c tā́ vāṃ nú návyāv ávase karāmahe
10.039.05d ayáṃ nāsatyā śrád arír yáthā dádhat
10.039.06a iyáṃ vām ahve śr̥ṇutám me aśvinā
10.039.06b putrā́yeva pitárā máhya° śikṣatam
10.039.06c ánāpir ájñā asajātiyā́matiḥ
10.039.06d purā́ tásyā abhíśaster áva spr̥tam
10.039.07a yuváṃ ráthena vimadā́ya śundhyúvaṃ
10.039.07b ní ūhathuḥ purumitrásya yóṣaṇām
10.039.07c yuváṃ hávaṃ vadhrimatyā́ agachataṃ
10.039.07d yuváṃ súṣutiṃ cakrathuḥ púraṃdhaye
10.039.08a yuváṃ víprasya jaraṇā́m upeyúṣaḥ
10.039.08b púnaḥ kalér akr̥ṇutaṃ yúvad váyaḥ
10.039.08c yuváṃ vándanam r̥śyadā́d úd ūpathur
10.039.08d yuváṃ sadyó viśpálām étave kr̥thaḥ
10.039.09a yuváṃ ha rebháṃ vr̥ṣaṇā gúhā hitám
10.039.09b úd airayatam mamr̥vā́ṃsam aśvinā
10.039.09c yuvám r̥bī́sam utá taptám átraya
10.039.09d ómanvantaṃ cakrathuḥ saptávadhraye
10.039.10a yuváṃ śvetám pedáve aśvinā́śuvaṃ
10.039.10b navábhir vā́jair navatī́ ca vājínam
10.039.10c carkŕ̥tiyaṃ dadathur drāvayátsakham
10.039.10d bhágaṃ ná nŕ̥bhyo háviyam mayobhúvam
10.039.11a ná táṃ rājānāv adite kútaś caná
10.039.11b nā́ṃho aśnoti duritáṃ nákir bhayám
10.039.11c yám aśvinā suhavā rudravartanī
10.039.11d puroratháṃ kr̥ṇutháḥ pátniyā sahá
10.039.12a ā́ téna yātam mánaso jávīyasā
10.039.12b ráthaṃ yáṃ vām r̥bhávaś cakrúr aśvinā
10.039.12c yásya yóge duhitā́ jā́yate divá
10.039.12d ubhé áhanī sudíne vivásvataḥ
10.039.13a tā́ vartír yātaṃ jayúṣā ví párvatam
10.039.13b ápinvataṃ śayáve dhenúm aśvinā
10.039.13c vŕ̥kasya cid vártikām antár āsíyād
10.039.13d yuváṃ śácībhir grasitā́m amuñcatam
10.039.14a etáṃ vāṃ stómam aśvināv akarma
10.039.14b átakṣāma · bhŕ̥gavo ná rátham
10.039.14c ní amr̥kṣāma yóṣaṇāṃ ná márye
10.039.14d nítyaṃ ná sūnúṃ tánayaṃ dádhānāḥ
40
10.040.01a ráthaṃ yã́ntaṃ kúha kó ha vāṃ narā10.040.01b práti dyumántaṃ suvitā́ya bhūṣati
10.040.01c prātaryā́vāṇaṃ vibhúvaṃ viśé-viśe
10.040.01d vástor-vastor váhamānaṃ dhiyā́ śámi
10.040.02a kúha svid doṣā́ kúha vástor aśvínā
10.040.02b kúhābhipitváṃ karataḥ kúhoṣatuḥ
10.040.02c kó vāṃ śayutrā́ vidháveva deváram
10.040.02d máryaṃ ná yóṣā kr̥ṇute sadhástha ā́
10.040.03a prātár jarethe jaraṇéva kā́payā
10.040.03b vástor-vastor yajatā́ gachatho gr̥hám
10.040.03c kásya dhvasrā́ bhavathaḥ kásya vā narā
10.040.03d rājaputréva sávanā́va gachathaḥ
10.040.04a yuvā́m mr̥géva vāraṇā́ mr̥gaṇyávo
10.040.04b doṣā́ vástor havíṣā ní hvayāmahe
10.040.04c yuváṃ hótrām r̥tuthā́ júhvate narā
10.040.04d íṣaṃ jánāya vahathaḥ śubhas patī
10.040.05a yuvā́ṃ ha ghóṣā pári aśvinā yatī́
10.040.05b rā́jña ūce duhitā́ pr̥ché vāṃ narā
10.040.05c bhūtám me áhna utá bhūtam aktáve
10.040.05d áśvāvate rathíne śaktam árvate
10.040.06a yuváṃ kavī́ ṣṭhaḥ pári aśvinā ráthaṃ
10.040.06b víśo ná kútso jaritúr naśāyathaḥ
10.040.06c yuvór ha mákṣā pári aśvinā mádhu
10.040.06d āsā́ bharata niṣkr̥táṃ ná yóṣaṇā
10.040.07a yuváṃ ha bhujyúṃ yuvám aśvinā váśaṃ
10.040.07b yuváṃ śiñjā́ram uśánām úpārathuḥ
10.040.07c yuvó rárāv↠pári sakhyám āsate
10.040.07d yuvór ahám ávasā sumnám ā́ cake
10.040.08a yuváṃ ha kr̥śáṃ yuvám aśvinā śayúṃ
10.040.08b yuváṃ vidhántaṃ vidhávām uruṣyathaḥ
10.040.08c yuváṃ saníbhya stanáyantam aśvinā
10.040.08d ápa vrajám ūrṇuthaḥ saptáāsiyam
10.040.09a jániṣṭa yóṣā patáyat kanīnakó
10.040.09b ví cā́ruhan vīrúdho daṃsánā ánu
10.040.09c ā́smai rīyante nivanéva síndhavo
10.040.09d asmā́ áhne bhavati tát patitvanám
10.040.10a jīváṃ rudanti ví mayante adhvaré
10.040.10b dīrghā́m ánu prásitiṃ dīdhiyur náraḥ
10.040.10c vāmám pitŕ̥bhyo yá idáṃ sameriré
10.040.10d máyaḥ pátibhyo jánayaḥ pariṣváje
10.040.11a ná tásya vidma tád u ṣú prá vocata
10.040.11b yúvā ha yád yuvatyā́ḥ kṣéti yóniṣu
10.040.11c priyósriyasya vr̥ṣabhásya retíno
10.040.11d gr̥háṃ gamema aśvinā tád uśmasi
10.040.12a ā́ vām agan sumatír vājinīvasū
10.040.12b ní aśvinā hr̥tsú kā́mā ayaṃsata
10.040.12c ábhūtaṃ gopā́ mithunā́ śubhas patī
10.040.12d priyā́ aryamṇó dúriyām̐ aśīmahi
10.040.13a tā́ mandasānā́ mánuṣo duroṇá ā́
10.040.13b dhattáṃ rayíṃ sahávīraṃ vacasyáve
10.040.13c kr̥táṃ tīrtháṃ suprapāṇáṃ śubhas patī
10.040.13d sthāṇúm patheṣṭhā́m ápa durmatíṃ hatam
10.040.14a kúva svid adyá katamā́su aśvínā
10.040.14b vikṣú dasrā́ mādayete śubhás pátī
10.040.14c ká īṃ ní yeme katamásya jagmatur
10.040.14d víprasya vā yájamānasya vā gr̥hám
41
10.041.01a samānám u tyám puruhūtám ukthíyaṃ10.041.01b ráthaṃ tricakráṃ sávanā gánigmatam
10.041.01c párijmānaṃ vidathíyaṃ suvr̥ktíbhir
10.041.01d vayáṃ víuṣṭā uṣáso havāmahe
10.041.02a prātaryújaṃ nāsatyā ádhi tiṣṭhathaḥ
10.041.02b prātaryā́vāṇam madhuvā́hanaṃ rátham
10.041.02c víśo yéna gáchatho yájvarīr narā
10.041.02d kīréś cid yajñáṃ hótr̥mantam aśvinā
10.041.03a adhvaryúṃ vā mádhupāṇiṃ suhástiyam
10.041.03b agnídhaṃ vā dhr̥tádakṣaṃ dámūnasam
10.041.03c víprasya vā yát sávanāni gáchatho
10.041.03d áta ā́ yātam madhupéyam aśvinā
42
10.042.01a ásteva sú prataráṃ lā́yam ásyan10.042.01b bhū́ṣann iva prá bharā stómam asmai
10.042.01c vācā́ viprās tarata vā́cam aryó
10.042.01d ní rāmaya jaritaḥ sóma índram
10.042.02a dóhena gā́m úpa śikṣā sákhāyam
10.042.02b prá bodhaya jaritar jārám índram
10.042.02c kóśaṃ ná pūrṇáṃ vásunā nír̥ṣṭam
10.042.02d ā́ cyāvaya maghadéyāya śū́ram
10.042.03a kím aṅgá tvā maghavan bhojám āhuḥ
10.042.03b śiśīhí mā śiśayáṃ tvā śr̥ṇomi
10.042.03c ápnasvatī máma dhī́r astu śakra
10.042.03d vasuvídam bhágam indrā́ bharā naḥ
10.042.04a tuvā́ṃ jánā mamasatyéṣu indra
10.042.04b saṃtasthānā́ ví hvayante samīké
10.042.04c átrā yújaṃ kr̥ṇute yó havíṣmān
10.042.04d nā́sunvatā sakhiyáṃ vaṣṭi śū́raḥ
10.042.05a dhánaṃ ná syandrám bahuláṃ yó asmai
10.042.05b tīvrā́n sómām̐ āsunóti práyasvān
10.042.05c tásmai śátrūn sutúkān prātár áhno
10.042.05d ní suáṣṭrān yuváti hánti vr̥trám
10.042.06a yásmin vayáṃ dadhimā́ śáṃsam índre
10.042.06b yáḥ śiśrā́ya maghávā kā́mam asmé
10.042.06c ārā́c cit sán bhayatām asya śátrur
10.042.06d ní asmai dyumnā́ jániyā namantām
10.042.07a ārā́c chátrum ápa bādhasva dūrám
10.042.07b ugró yáḥ śámbaḥ puruhūta téna
10.042.07c asmé dhehi yávamad gómad indra
10.042.07d kr̥dhī́ dhíyaṃ jaritré vā́jaratnām
10.042.08a prá yám antár vr̥ṣasavā́so ágman
10.042.08b tīvrā́ḥ sómā bahulā́ntāsa índram
10.042.08c nā́ha dāmā́nam maghávā ní yaṃsan
10.042.08d ní sunvaté vahati bhū́ri vāmám
10.042.09a utá prahā́m atidī́vyā jayāti
10.042.09b kr̥táṃ yác chvaghnī́ vicinóti kālé
10.042.09c yó devákāmo ná dhánā ruṇaddhi
10.042.09d sám ít táṃ rāyā́ sr̥jati svadhā́vān
10.042.10a góbhiṣ ṭarema ámatiṃ durévāṃ
10.042.10b yávena kṣúdham puruhūta víśvām
10.042.10c vayáṃ rā́jabhiḥ prathamā́ dhánāni
10.042.10d asmā́kena vr̥jánenā jayema
10.042.11a bŕ̥haspátir naḥ pári pātu paścā́d
10.042.11b utóttarasmād ádharād aghāyóḥ
10.042.11c índraḥ purástād utá madhyató naḥ
10.042.11d sákhā sákhibhyo várivaḥ kr̥ṇotu
43
10.043.01a áchā ma índram matáyaḥ suvarvídaḥ10.043.01b sadhrī́cīr víśvā uśatī́r anūṣata
10.043.01c pári ṣvajante jánayo yáthā pátim
10.043.01d máryaṃ ná śundhyúm maghávānam ūtáye
10.043.02a ná ghā tuvadríg ápa veti me mánas
10.043.02b tuvé ít kā́mam puruhūta śiśraya
10.043.02c rā́jeva dasma ní ṣadó 'dhi barhíṣi
10.043.02d asmín sú sóme avapā́nam astu te
10.043.03a viṣūvŕ̥d índro ámater utá kṣudháḥ
10.043.03b sá íd rāyó maghávā vásva īśate
10.043.03c tásyéd imé pravaṇé saptá síndhavo
10.043.03d váyo vardhanti vr̥ṣabhásya śuṣmíṇaḥ
10.043.04a váyo ná vr̥kṣáṃ supalāśám ā́sadan
10.043.04b sómāsa índram mandínaś camūṣádaḥ
10.043.04c praíṣām ánīkaṃ śávasā dávidyutad
10.043.04d vidát súvar mánave jyótir ā́riyam
10.043.05a kr̥táṃ ná śvaghnī́ ví cinoti dévane
10.043.05b saṃvárgaṃ yán maghávā sū́riyaṃ jáyat
10.043.05c ná tát te anyó ánu vīríyaṃ śakan
10.043.05d ná purāṇó maghavan nótá nū́tanaḥ
10.043.06a víśaṃ-viśam maghávā páry aśāyata
10.043.06b jánānāṃ dhénā avacā́kaśad vŕ̥ṣā
10.043.06c yásyā́ha śakráḥ sávaneṣu ráṇyati
10.043.06d sá tīvraíḥ sómaiḥ sahate pr̥tanyatáḥ
10.043.07a ā́po ná síndhum abhí yát samákṣaran
10.043.07b sómāsa índraṃ kuliyā́ iva hradám
10.043.07c várdhanti víprā máho asya sā́dane
10.043.07d yávaṃ ná vr̥ṣṭír diviyéna dā́nunā
10.043.08a vŕ̥ṣā ná kruddháḥ patayad rájassu ā́
10.043.08b yó aryápatnīr ákr̥ṇod imā́ apáḥ
10.043.08c sá sunvaté maghávā jīrádānave
10.043.08d ávindaj jyótir mánave havíṣmate
10.043.09a új jāyatām paraśúr jyótiṣā sahá
10.043.09b bhūyā́ r̥tásya sudúghā purāṇavát
10.043.09c ví rocatām aruṣó bhānúnā śúciḥ
10.043.09d súvar ṇá śukráṃ śuśucīta sátpatiḥ
10.043.10a góbhiṣ ṭarema ámatiṃ durévāṃ
10.043.10b yávena kṣúdham puruhūta víśvām
10.043.10c vayáṃ rā́jabhiḥ prathamā́ dhánāni
10.043.10d asmā́kena vr̥jánenā jayema
10.043.11a bŕ̥haspátir naḥ pári pātu paścā́d
10.043.11b utóttarasmād ádharād aghāyóḥ
10.043.11c índraḥ purástād utá madhyató naḥ
10.043.11d sákhā sákhibhyo várivaḥ kr̥ṇotu
44
10.044.01a ā́ yātu índraḥ svápatir mádāya10.044.01b yó dhármaṇā tūtujānás túviṣmān
10.044.01c pratvakṣāṇó áti víśvā sáhāṃsi
10.044.01d apāréṇa mahatā́ vŕ̥ṣṇiyena
10.044.02a suṣṭhā́mā ráthaḥ suyámā hárī te
10.044.02b mimyákṣa vájro nr̥pate gábhastau
10.044.02c śī́bhaṃ rājan supáthā́ yāhi arvā́ṅ
10.044.02d várdhāma te papúṣo vŕ̥ṣṇiyāni
10.044.03a éndravā́ho nr̥pátiṃ vájrabāhum
10.044.03b ugrám ugrā́sas taviṣā́sa enam
10.044.03c prátvakṣasaṃ vr̥ṣabháṃ satyáśuṣmam
10.044.03d ém asmatrā́ sadhamā́do vahantu
10.044.04a evā́ pátiṃ droṇasā́caṃ sácetasam
10.044.04b ūrjá skambháṃ dharúṇa ā́ vr̥ṣāyase
10.044.04c ójaḥ kr̥ṣva sáṃ gr̥bhāya tuvé ápi
10.044.04d áso yáthā kenipā́nām inó vr̥dhé
10.044.05a gámann asmé vásūni ā́ hí śáṃsiṣaṃ
10.044.05b suāśíṣam bháram ā́ yāhi somínaḥ
10.044.05c tvám īśiṣe sā́smín ā́ satsi barhíṣi
10.044.05d anādhr̥ṣyā́ táva pā́trāṇi dhármaṇā
10.044.06a pŕ̥thak prā́yan prathamā́ deváhūtayo
10.044.06b ákr̥ṇvata śravasíyāni duṣṭárā
10.044.06c ná yé śekúr yajñíyāṃ nā́vam ārúham
10.044.06d īrmaívá té ní aviśanta képayaḥ
10.044.07a evaívā́pāg ápare santu dūḍhiyó
10.044.07b áśvā yéṣāṃ duryúja āyuyujré
10.044.07c itthā́ yé prā́g úpare sánti dāváne
10.044.07d purū́ṇi yátra vayúnāni bhójanā
10.044.08a girī́m̐r ájrān réjamānām̐ adhārayad
10.044.08b diyaúḥ krandad antárikṣāṇi kopayat
10.044.08c samīcīné dhiṣáṇe ví ṣkabhāyati
10.044.08d vŕ̥ṣṇaḥ pītvā́ máda ukthā́ni śaṃsati
10.044.09a imám bibharmi súkr̥taṃ te aṅkuśáṃ
10.044.09b yénārujā́si maghavañ chaphārújaḥ
10.044.09c asmín sú te sávane astu okíyaṃ
10.044.09d sutá iṣṭaú maghavan bodhi ā́bhagaḥ
10.044.10a góbhiṣ ṭarema ámatiṃ durévāṃ
10.044.10b yávena kṣúdham puruhūta víśvām
10.044.10c vayáṃ rā́jabhiḥ prathamā́ dhánāni
10.044.10d asmā́kena vr̥jánenā jayema
10.044.11a bŕ̥haspátir naḥ pári pātu paścā́d
10.044.11b utóttarasmād ádharād aghāyóḥ
10.044.11c índraḥ purástād utá madhyató naḥ
10.044.11d sákhā sákhibhyo várivaḥ kr̥ṇotu
45
10.045.01a divás pári prathamáṃ jajñe agnír10.045.01b asmád dvitī́yam pári jātávedāḥ
10.045.01c tr̥tī́yam apsú nr̥máṇā ájasram
10.045.01d índhāna enaṃ jarate suādhī́ḥ
10.045.02a vidmā́ te agne trẽdhā́ trayā́ṇi
10.045.02b vidmā́ te dhā́ma víbhr̥tā purutrā́
10.045.02c vidmā́ te nā́ma paramáṃ gúhā yád
10.045.02d vidmā́ tám útsaṃ yáta ājagántha
10.045.03a samudré tvā nr̥máṇā apsú antár
10.045.03b nr̥cákṣā īdhe divó agna ū́dhan
10.045.03c tr̥tī́ye tvā rájasi tasthivā́ṃsam
10.045.03d apā́m upásthe mahiṣā́ avardhan
10.045.04a ákrandad agní stanáyann iva dyaúḥ
10.045.04b kṣā́mā rérihad vīrúdhaḥ samañján
10.045.04c sadyó jajñānó ví hī́m iddhó ákhyad
10.045.04d ā́ ródasī bhānúnā bhāti antáḥ
10.045.05a śrīṇā́m udāró dharúṇo rayīṇā́m
10.045.05b manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ
10.045.05c vásuḥ sūnúḥ sáhaso apsú rā́jā
10.045.05d ví bhāti ágra uṣásām idhānáḥ
10.045.06a víśvasya ketúr bhúvanasya gárbha
10.045.06b ā́ ródasī apr̥ṇāj jā́yamānaḥ
10.045.06c vīḷúṃ cid ádrim abhinat parāyáñ
10.045.06d jánā yád agním áyajanta páñca
10.045.07a uśík pavākó+ aratíḥ sumedhā́
10.045.07b márteṣu agnír amŕ̥to ní dhāyi
10.045.07c íyarti dhūmám aruṣám bháribhrad
10.045.07d úc chukréṇa śocíṣā dyā́m ínakṣan
10.045.08a dr̥śānó rukmá urviyā́ ví adyaud
10.045.08b durmárṣam ā́yuḥ śriyé rucānáḥ
10.045.08c agnír amŕ̥to abhavad váyobhir
10.045.08d yád enaṃ diyaúr janáyat surétāḥ
10.045.09a yás te adyá kr̥ṇávad bhadraśoce
10.045.09b apūpáṃ deva ghr̥távantam agne
10.045.09c prá táṃ naya prataráṃ vásyo ácha
10.045.09d abhí sumnáṃ devábhaktaṃ yaviṣṭha
10.045.10a ā́ tám bhaja sauśravaséṣu agna
10.045.10b ukthá-uktha ā́ bhaja śasyámāne
10.045.10c priyáḥ sū́rye priyó agnā́ bhavāti
10.045.10d új jāténa bhinádad új jánitvaiḥ
10.045.11a tuvā́m agne yájamānā ánu dyū́n
10.045.11b víśvā vásu dadhire vā́riyāṇi
10.045.11c tváyā sahá dráviṇam ichámānā
10.045.11d vrajáṃ gómantam uśíjo ví vavruḥ
10.045.12a ástāvi agnír narã́ṃ suśévo
10.045.12b vaiśvānará ŕ̥ṣibhiḥ sómagopāḥ
10.045.12c adveṣé dyā́vāpr̥thivī́ huvema
10.045.12d dévā dhattá rayím asmé suvī́ram
46
10.046.01a prá hótā jātó mahā́n nabhovín10.046.01b nr̥ṣádvā sīdad apā́m upásthe
10.046.01c dádhir yó dhā́yi sá te váyāṃsi
10.046.01d yantā́ vásūni vidhaté tanūpā́ḥ
10.046.02a imáṃ vidhánto apā́ṃ sadhásthe
10.046.02b paśúṃ ná naṣṭám padaír ánu gman
10.046.02c gúhā cátantam uśíjo námobhir
10.046.02d ichánto dhī́rā bhŕ̥gavo avindan
10.046.03a imáṃ tritó bhū́ri avindad ichán
10.046.03b vaibhūvasó mūrdháni ághniyāyāḥ
10.046.03c sá śévr̥dho jātá ā́ harmiyéṣu
10.046.03d nā́bhir yúvā bhavati rocanásya
10.046.04a mandráṃ hótāram uśíjo námobhiḥ
10.046.04b prā́ñcaṃ yajñáṃ netā́ram adhvarā́ṇām
10.046.04c viśā́m akr̥ṇvann aratím pavākáṃ+
10.046.04d havyavā́haṃ dádhato mā́nuṣeṣu
10.046.05a prá bhūr jáyantam mahā́ṃ vipodhā́m
10.046.05b mūrā́ ámūram purā́ṃ darmā́ṇam
10.046.05c náyanto gárbhaṃ vanā́ṃ dhíyaṃ dhur
10.046.05d híriśmaśruṃ ná árvāṇaṃ dhánarcam
10.046.06a ní pastíyāsu tritá stabhūyán
10.046.06b párivīto yónau sīdad antáḥ
10.046.06c átaḥ saṃgŕ̥bhyā viśā́ṃ dámūnā
10.046.06d vídharmaṇā ayantraír īyate nr̥̄́n
10.046.07a asyā́járāso damā́m arítrā
10.046.07b arcáddhūmāso agnáyaḥ pavākā́ḥ+
10.046.07c śvitīcáyaḥ śvātrā́so bhuraṇyávo
10.046.07d vanarṣádo vāyávo ná sómāḥ
10.046.08a prá jihváyā bharate vépo agníḥ
10.046.08b prá vayúnāni cétasā pr̥thivyā́ḥ
10.046.08c tám āyávaḥ śucáyantam pavākám+
10.046.08d mandráṃ hótāraṃ dadhire yájiṣṭham
10.046.09a dyā́vā yám agním pr̥thivī́ jániṣṭām
10.046.09b ā́pas tváṣṭā bhŕ̥gavo yáṃ sáhobhiḥ
10.046.09c īḷéniyam prathamám mātaríśvā
10.046.09d devā́s tatakṣur mánave yájatram
10.046.10a yáṃ tvā devā́ dadhiré havyavā́ham
10.046.10b puruspŕ̥ho mā́nuṣāso yájatram
10.046.10c sá yā́mann agne stuvaté váyo dhāḥ
10.046.10d prá devayán yaśásaḥ sáṃ hí pūrvī́ḥ
47
10.047.01a jagr̥bhmā́ te dákṣiṇam indra hástaṃ10.047.01b vasūyávo vasupate vásūnām
10.047.01c vidmā́ hí tvā gópatiṃ śūra gónām
10.047.01d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
10.047.02a suāyudháṃ suávasaṃ sunītháṃ
10.047.02b cátuḥsamudraṃ dharúṇaṃ rayīṇā́m
10.047.02c carkŕ̥tiyaṃ śáṃsiyam bhū́rivāram
10.047.02d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
10.047.03a subráhmāṇaṃ devávantam br̥hántam
10.047.03b urúṃ gabhīrám pr̥thúbudhnam indra
10.047.03c śrutárṣim° ugrám abhimātiṣā́ham
10.047.03d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
10.047.04a sanádvājaṃ vípravīraṃ tárutraṃ
10.047.04b dhanaspŕ̥taṃ śūśuvā́ṃsaṃ sudákṣam
10.047.04c dasyuhánam pūrbhídam indra satyám
10.047.04d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
10.047.05a áśvāvantaṃ rathínaṃ vīrávantaṃ
10.047.05b sahasríṇaṃ śatínaṃ vā́jam indra
10.047.05c bhadrávrātaṃ vípravīraṃ suarṣā́m
10.047.05d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
10.047.06a prá saptágum r̥tádhītiṃ sumedhā́m
10.047.06b bŕ̥haspátim matír áchā jigāti
10.047.06c yá āṅgirasó námasopasádyo
10.047.06d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
10.047.07a vánīvāno máma dūtā́sa índraṃ
10.047.07b stómāś caranti sumatī́r iyānā́ḥ
10.047.07c hr̥dispŕ̥śo mánasā vacyámānā
10.047.07d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
10.047.08a yát tuvā yā́mi daddhí tán na indra
10.047.08b br̥hántaṃ kṣáyam ásamaṃ jánānām
10.047.08c abhí tád dyā́vāpr̥thivī́ gr̥ṇītām
10.047.08d asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ
48
10.048.01a ahám bhuvaṃ vásunaḥ pūrviyás pátir10.048.01b aháṃ dhánāni sáṃ jayāmi śáśvataḥ
10.048.01c mã́ṃ havante pitáraṃ ná jantávo
10.048.01d aháṃ dāśúṣe ví bhajāmi bhójanam
10.048.02a ahám índro ródho vákṣo átharvaṇas
10.048.02b tritā́ya gā́ ajanayam áher ádhi
10.048.02c aháṃ dásyubhyaḥ pári nr̥mṇám ā́ dade
10.048.02d gotrā́ śíkṣan dadhīcé mātaríśvane
10.048.03a máhyaṃ tváṣṭā vájram atakṣad āyasám
10.048.03b máyi devā́so avr̥jann ápi krátum
10.048.03c mámā́nīkaṃ sū́riyasyeva duṣṭáram
10.048.03d mā́m ā́ryanti kr̥téna kártuvena ca
10.048.04a ahám etáṃ gavyáyam áśviyam paśúm
10.048.04b purīṣíṇaṃ sā́yakenā hiraṇyáyam
10.048.04c purū́ sahásrā ní śiśāmi dāśúṣe
10.048.04d yán mā sómāsa ukthíno ámandiṣuḥ
10.048.05a ahám índro ná párā jigya íd dhánaṃ
10.048.05b ná mr̥tyáve áva tasthe kádā caná
10.048.05c sómam ín mā sunvánto yācatā vásu
10.048.05d ná me pūravaḥ sakhiyé riṣāthana
10.048.06a ahám etā́ñ chā́śvasato duvā́-duvā
10.048.06b índraṃ yé vájraṃ yudháye ákr̥ṇvata
10.048.06c āhváyamānām̐ áva hánmanāhanaṃ
10.048.06d dr̥̄ḷhā́+ vádann ánamasyur namasvínaḥ
10.048.07a abhī́dám ékam éko asmi niṣṣā́ḷ
10.048.07b abhī́ duvā́ kím u tráyaḥ karanti
10.048.07c khále ná parṣā́n práti hanmi bhū́ri
10.048.07d kím mā nindanti śátravo anindrā́ḥ
10.048.08a aháṃ guṅgúbhyo atithigvám íṣkaram
10.048.08b íṣaṃ ná vr̥tratúraṃ vikṣú dhārayam
10.048.08c yát parṇayaghná utá vā karañjahé
10.048.08d prā́hám mahé vr̥trahátye áśuśravi
10.048.09a prá me námī sāpyá iṣé bhujé bhũd
10.048.09b gávām éṣe sakhiyā́ kr̥ṇuta dvitā́
10.048.09c didyúṃ yád asya samithéṣu maṃháyam
10.048.09d ā́d íd enaṃ śáṃsiyam ukthíyaṃ karam
10.048.10a prá némasmin dadr̥śe sómo antár
10.048.10b gopā́ némam āvír asthā́ kr̥ṇoti
10.048.10c sá tigmáśr̥ṅgaṃ vr̥ṣabháṃ yúyutsan
10.048.10d druhás tasthau bahulé baddhó antáḥ
10.048.11a ādityā́nāṃ vásūnāṃ rudríyāṇāṃ
10.048.11b devó devā́nāṃ ná mināmi dhā́ma
10.048.11c té mā bhadrā́ya śávase tatakṣur
10.048.11d áparājitam ástr̥tam áṣāḷham
49
10.049.01a aháṃ dãṃ gr̥ṇaté pū́rviyaṃ vásu10.049.01b ahám bráhma kr̥ṇavam máhya° várdhanam
10.049.01c ahám bhuvaṃ yájamānasya coditā́
10.049.01d áyajvanaḥ sākṣi víśvasmin bháre
10.049.02a mã́ṃ dhur índaraṃ+ nā́ma devátā
10.049.02b diváś ca gmáś ca apã́ṃ ca jantávaḥ
10.049.02c aháṃ hárī vŕ̥ṣaṇā vívratā raghū́
10.049.02d aháṃ vájraṃ śávase dhr̥ṣṇú ā́ dade
10.049.03a ahám átkaṃ kaváye śiśnathaṃ háthair
10.049.03b aháṃ kútsam · āvam ābhír ūtíbhiḥ
10.049.03c aháṃ śúṣṇasya śnáthitā vádhar yamaṃ
10.049.03d ná yó rará ā́riyaṃ nā́ma dásyave
10.049.04a ahám pitéva vetasū́m̐r abhíṣṭaye
10.049.04b túgraṃ kútsāya smádibhaṃ ca randhayam
10.049.04c ahám bhuvaṃ yájamānasya rājáni
10.049.04d prá yád bháre tújaye ná priyā́dhŕ̥ṣe
10.049.05a aháṃ randhayam mŕ̥gayaṃ śrutárvaṇe
10.049.05b yán mā́jihīta vayúnā canā́nuṣák
10.049.05c aháṃ veśáṃ · namrám āyáve 'karam
10.049.05d aháṃ sávyāya páḍgr̥bhim arandhayam
10.049.06a aháṃ sá yó návavāstvam br̥hádrathaṃ
10.049.06b sáṃ vr̥tréva · dā́saṃ vr̥trahā́rujam
10.049.06c yád vardháyantam pratháyantam ānuṣág
10.049.06d dūré pāré rájaso rocanā́karam
10.049.07a aháṃ sū́ryasya pári yāmi āśúbhiḥ
10.049.07b prá etaśébhir váhamāna ójasā
10.049.07c yán mā sāvó mánuṣa ā́ha nirṇíja
10.049.07d ŕ̥dhak kr̥ṣe · dā́saṃ kŕ̥tviyaṃ háthaiḥ
10.049.08a aháṃ saptahā́ náhuṣo náhuṣṭaraḥ
10.049.08b prā́śrāvayaṃ śávasā turváśaṃ yádum
10.049.08c aháṃ ní anyáṃ sáhasā sáhas karaṃ
10.049.08d náva vrā́dhato navatíṃ ca vakṣayam
10.049.09a aháṃ saptá sraváto dhārayaṃ vŕ̥ṣā
10.049.09b dravitnúvaḥ pr̥thiviyā́ṃ sīrā́ ádhi
10.049.09c ahám árṇāṃsi ví tirāmi sukrátur
10.049.09d yudhā́ vidam mánave gātúm iṣṭáye
10.049.10a aháṃ tád āsu dhārayaṃ yád āsu ná
10.049.10b deváś caná tváṣṭā ádhārayad rúśat
10.049.10c spārháṃ gávām ū́dhassu vakṣáṇāsu ā́
10.049.10d mádhor mádhu śvā́triyaṃ sómam āśíram
10.049.11a evā́ devā́m̐ índaro+ viviye nr̥̄́n
10.049.11b prá cyautnéna maghávā satyárādhāḥ
10.049.11c víśvā ít tā́ te harivaḥ śacīvo
10.049.11d abhí turā́saḥ svayaśo gr̥ṇanti
50
10.050.01a prá vo mahé mándamānāya ándhaso10.050.01b árcā viśvā́narāya viśvābhúve
10.050.01c índrasya yásya súmakhaṃ sáho máhi
10.050.01d śrávo nr̥mṇáṃ ca ródasī saparyátaḥ
10.050.02a só cin nú sákhyā náriya iná stutáś
10.050.02b carkŕ̥tiya índaro+ mā́vate náre
10.050.02c víśvāsu dhūrṣú vājakŕ̥tyeṣu satpate
10.050.02d vr̥tré vā apsú abhí śūra mandase
10.050.03a ké té nára indara+ yé ta iṣé
10.050.03b yé te sumnáṃ sadhaníyam íyakṣān
10.050.03c ké te vā́jāya asuryā̀ya hinvire
10.050.03d ké apsú svā́su urvárāsu paúṃsiye
10.050.04a bhúvas tuvám indara+ bráhmaṇā mahā́n
10.050.04b bhúvo víśveṣu sávaneṣu yajñíyaḥ
10.050.04c bhúvo nr̥̃́ṃś cyautanó víśvasmin bháre
10.050.04d jyáyiṣṭhaś+ ca · mántro viśvacarṣaṇe
10.050.05a ávā nú kaṃ jyā́yān yajñávanaso
10.050.05b mahī́ṃ ta ómātrāṃ kr̥ṣṭáyo viduḥ
10.050.05c áso nú kam ajáro várdhāś ca
10.050.05d víśvéd etā́ sávanā tūtumā́ kr̥ṣe
10.050.06a etā́ víśvā sávanā tūtumā́ kr̥ṣe
10.050.06b svayáṃ sūno sahaso yā́ni dadhiṣé
10.050.06c várāya te pā́taraṃ+ dhármaṇe tánā
10.050.06d yajñó mántro · bráhma údyataṃ vácaḥ
10.050.07a yé te vipra brahmakŕ̥taḥ suté sácā
10.050.07b vásūnãṃ ca vásunaś ca dāváne
10.050.07c prá té sumnásya mánasā pathā́ bhuvan
10.050.07d máde sutásya somiyásya ándhasaḥ
51
10.051.01a mahát tád úlbaṃ stháviraṃ tád āsīd10.051.01b yénā́viṣṭitaḥ pravivéśithāpáḥ
10.051.01c víśvā apaśyad bahudhā́ te agne
10.051.01d jā́tavedas tanúvo devá ékaḥ
10.051.02a kó mā dadarśa katamáḥ sá devó
10.051.02b yó me tanvò bahudhā́ paryápaśyat
10.051.02c kuvā́ha mitrāvaruṇā kṣiyanti
10.051.02d agnér víśvāḥ samídho devayā́nīḥ
10.051.03a aíchāma tvā bahudhā́ jātavedaḥ
10.051.03b práviṣṭam agne apsú óṣadhīṣu
10.051.03c táṃ tvā yamó acikec citrabhāno
10.051.03d daśāntaruṣyā́d atirócamānam
10.051.04a hotrā́d aháṃ varuṇa bíbhyad āyaṃ
10.051.04b néd evá mā yunájann átra devā́ḥ
10.051.04c tásya me tanvò bahudhā́ níviṣṭā
10.051.04d etám árthaṃ ná ciketāhám agníḥ
10.051.05a éhi mánur devayúr yajñákāmo
10.051.05b araṃkŕ̥tyā támasi kṣeṣi agne
10.051.05c sugā́n patháḥ kr̥ṇuhi devayā́nān
10.051.05d váha havyā́ni sumanasyámānaḥ
10.051.06a agnéḥ pū́rve bhrā́taro ártham etáṃ
10.051.06b rathī́vā́dhvānam ánu ā́varīvuḥ
10.051.06c tásmād bhiyā́ varuṇa dūrám āyaṃ
10.051.06d gauró ná kṣepnór avije jiyā́yāḥ
10.051.07a kurmás ta ā́yur ajáraṃ yád agne
10.051.07b yáthā yuktó jātavedo ná ríṣyāḥ
10.051.07c áthā vahāsi sumanasyámāno
10.051.07d bhāgáṃ devébhyo havíṣaḥ sujāta
10.051.08a prayājā́n me anuyājā́ṃś ca kévalān
10.051.08b ū́rjasvantaṃ havíṣo datta bhāgám
10.051.08c ghr̥táṃ cāpā́m púruṣaṃ caúṣadhīnām
10.051.08d agnéś ca dīrghám ā́yur astu devāḥ
10.051.09a táva prayājā́ anuyājā́ś ca kévala
10.051.09b ū́rjasvanto havíṣaḥ santu bhāgā́ḥ
10.051.09c távāgne yajñó ayám astu sárvas
10.051.09d túbhyaṃ namantām pradíśaś cátasraḥ
52
10.052.01a víśve devāḥ śāstána mā yáthehá10.052.01b hótā vr̥tó manávai yán niṣádya
10.052.01c prá me brūta bhāgadhéyaṃ yáthā vo
10.052.01d yéna pathā́ havyám ā́ vo váhāni
10.052.02a aháṃ hótā ní asīdaṃ yájīyān
10.052.02b víśve devā́ marúto mā junanti
10.052.02c áhar-ahar aśvinā́dhvaryavaṃ vām
10.052.02d brahmā́ samíd bhavati sā́hutir vām
10.052.03a ayáṃ yó hótā kír u sá yamásya
10.052.03b kám ápy ūhe yát samañjánti devā́ḥ
10.052.03c áhar-ahar jāyate māsí-māsi
10.052.03d áthā devā́ dadhire havyavā́ham
10.052.04a mã́ṃ devā́ dadhire havyavā́ham
10.052.04b ápamluktam bahú kr̥chrā́ cárantam
10.052.04c agnír vidvā́n yajñáṃ naḥ kalpayāti
10.052.04d páñcayāmaṃ trivŕ̥taṃ saptátantum
10.052.05a ā́ vo yakṣi amr̥tatváṃ suvī́raṃ
10.052.05b yáthā vo devā várivaḥ kárāṇi
10.052.05c ā́ bāhuvór vájram índrasya dheyām
10.052.05d áthemā́ víśvāḥ pŕ̥tanā jayāti
10.052.06a trī́ṇi śatā́ trī́ sahásrāṇi agníṃ
10.052.06b triṃśác ca devā́ náva cāsaparyan
10.052.06c aúkṣan ghr̥taír ástr̥ṇan barhír asmā
10.052.06d ā́d íd dhótāraṃ ní asādayanta
53
10.053.01a yám aíchāma mánasā sò 'yám ā́gād10.053.01b yajñásya vidvā́n páruṣaś cikitvā́n
10.053.01c sá no yakṣad devátātā yájīyān
10.053.01d ní hí ṣátsad ántaraḥ pū́rvo asmát
10.053.02a árādhi hótā niṣádā yájīyān
10.053.02b abhí práyāṃsi súdhitāni hí khyát
10.053.02c yájāmahai yajñíyān hánta devā́m̐
10.053.02d ī́ḷāmahā ī́ḍiyām̐ ā́jiyena
10.053.03a sādhvī́m akar devávītiṃ no adyá
10.053.03b yajñásya jihvā́m avidāma gúhyām
10.053.03c sá ā́yur ā́gāt surabhír vásāno
10.053.03d bhadrā́m akar deváhūtiṃ no adyá
10.053.04a tád adyá vācáḥ prathamám masīya
10.053.04b yénā́surām̐ abhí devā́ ásāma
10.053.04c ū́rjāda utá yajñiyāsaḥ
10.053.04d páñca janā máma hotráṃ juṣadhvam
10.053.05a páñca jánā máma hotráṃ juṣantāṃ
10.053.05b gṍjātā utá yé yajñíyāsaḥ
10.053.05c pr̥thivī́ naḥ pā́rthivāt pātu áṃhaso
10.053.05d antárikṣaṃ diviyā́t pātu asmā́n
10.053.06a tántuṃ tanván rájaso bhānúm ánv ihi
10.053.06b jyótiṣmataḥ pathó rakṣa dhiyā́ kr̥tā́n
10.053.06c anulbaṇáṃ vayata jóguvām ápo
10.053.06d mánur bhava janáyā daíviyaṃ jánam
10.053.07a akṣānáho nahyatanotá somiyā
10.053.07b íṣkr̥ṇudhvaṃ raśanā́ ótá piṃśata
10.053.07c aṣṭā́vandhuraṃ vahatābhíto ráthaṃ
10.053.07d yéna devā́so ánayann abhí priyám
10.053.08a áśmanvatī rīyate sáṃ rabhadhvam
10.053.08b út tiṣṭhata prá taratā sakhāyaḥ
10.053.08c átrā jahāma yé ásann áśevāḥ
10.053.08d śivā́n vayám út taremābhí vā́jān
10.053.09a tváṣṭā māyā́ ved apásām apástamo
10.053.09b bíbhrat pā́trā devapā́nāni śáṃtamā
10.053.09c śíśīte nūnám paraśúṃ suāyasáṃ
10.053.09d yéna vr̥ścā́d étaśo bráhmaṇas pátiḥ
10.053.10a sató nūnáṃ kavayaḥ sáṃ śiśīta
10.053.10b vā́śībhir yā́bhir amŕ̥tāya tákṣatha
10.053.10c vidvā́ṃsaḥ padā́ gúhiyāni kartana
10.053.10d yéna devā́so amr̥tatvám ānaśúḥ
10.053.11a gárbhe yóṣām ádadhur vatsám āsáni
10.053.11b apīcíyena mánasotá jihváyā
10.053.11c sá viśvā́hā sumánā yogiyā́ abhí
10.053.11d siṣāsánir vanate kārá íj jítim
54
10.054.01a tā́ṃ sú te kīrtím maghavan mahitvā́10.054.01b yát tvā bhīté ródasī áhvayetām
10.054.01c prā́vo devā́m̐ ā́tiro dā́sam ójaḥ
10.054.01d prajā́yai tvasyai yád áśikṣa indra
10.054.02a yád ácaras tanúvā vāvr̥dhānó
10.054.02b bálānīndra prabruvāṇó jáneṣu
10.054.02c māyét sā́ te yā́ni yuddhā́ni āhúr
10.054.02d nā́dyá śátruṃ nanú purā́ vivitse
10.054.03a ká u nú te mahimánaḥ samasya
10.054.03b asmát pū́rva ŕ̥ṣayo ántam āpuḥ
10.054.03c yán mātáraṃ ca pitáraṃ ca sākám
10.054.03d ájanayathās tanúvaḥ suā́yāḥ
10.054.04a catvā́ri te asuríyāṇi nā́ma
10.054.04b ádābhiyāni mahiṣásya santi
10.054.04c tuvám aṅgá tā́ni víśvāni vitse
10.054.04d yébhiḥ kármāṇi maghavañ cakártha
10.054.05a tuváṃ víśvā dadhiṣe kévalāni
10.054.05b yā́ni āvír yā́ ca gúhā vásūni
10.054.05c kā́mam ín me maghavan mā́ ví tārīs
10.054.05d tvám ājñātā́ tuvám indrāsi dātā́
10.054.06a yó ádadhāj jyótiṣi jyótir antár
10.054.06b yó ásr̥jan mádhunā sám mádhūni
10.054.06c ádha priyáṃ śūṣám índrāya mánma
10.054.06d brahmakŕ̥to br̥hádukthād avāci
55
10.055.01a dūré tán nā́ma gúhiyam parācaír10.055.01b yát tvā bhīté áhvayetāṃ vayodhaí
10.055.01c úd astabhnāḥ pr̥thivī́ṃ dyā́m abhī́ke
10.055.01d bhrā́tuḥ putrā́n maghavan titviṣāṇáḥ
10.055.02a mahát tán nā́ma gúhiyam puruspŕ̥g
10.055.02b yéna bhūtáṃ janáyo yéna bhávyam
10.055.02c pratnáṃ jātáṃ jyótir yád asya
10.055.02d priyám priyā́ḥ sám aviśanta páñca
10.055.03a ā́ ródasī apr̥ṇād ótá mádhyam
10.055.03b páñca devā́m̐ r̥tuśáḥ saptá-sapta
10.055.03c cátustriṃśatā purudhā́ ví caṣṭe
10.055.03d sárūpeṇa jyótiṣā vívratena
10.055.04a yád uṣa aúchaḥ prathamā́ vibhā́nām
10.055.04b ájanayo yéna puṣṭásya puṣṭám
10.055.04c yát te jāmitvám ávaram párasyā
10.055.04d mahán mahatyā́ asuratvám ékam
10.055.05a vidhúṃ dadrāṇáṃ sámane bahūnā́ṃ
10.055.05b yúvānaṃ sántam palitó jagāra
10.055.05c devásya paśya kā́viyam mahitvā́
10.055.05d adyā́ mamā́ra sá hiyáḥ sám āna
10.055.06a śā́kmanā śākó aruṇáḥ suparṇá
10.055.06b ā́ yó maháḥ śū́raḥ sanā́d ánīḷaḥ
10.055.06c yác cikéta satyám ít tán ná móghaṃ
10.055.06d vásu spārhám utá jétotá dā́tā
10.055.07a aíbhir dade vŕ̥ṣṇiyā paúṃsiyāni
10.055.07b yébhir aúkṣad vr̥trahátyāya vajrī́
10.055.07c yé kármaṇaḥ kriyámāṇasya mahná
10.055.07d r̥tekarmám udájāyanta devā́ḥ
10.055.08a yujā́ kármāṇi janáyan viśvaújā
10.055.08b aśastihā́ viśvámanās turāṣā́ṭ
10.055.08c pītvī́ sómasya divá ā́ vr̥dhānáḥ
10.055.08d śū́ro nír yudhā́ adhamad dásyūn
56
10.056.01a idáṃ ta ékam pará ū ta ékaṃ10.056.01b tr̥tī́yena jyótiṣā sáṃ viśasva
10.056.01c saṃvéśane tanúvaś cā́rur edhi
10.056.01d priyó devā́nām paramé janítre
10.056.02a tanū́ṣ ṭe vājin tanúvaṃ náyantī
10.056.02b vāmám asmábhya° dhā́tu śárma túbhyam
10.056.02c áhruto mahó dharúṇāya devā́n
10.056.02d divī́va jyótiḥ suvám ā́ mimīyāḥ
10.056.03a vājī́ asi vā́jinenā suvenī́ḥ
10.056.03b suvitá stómaṃ suvitó dívaṃ gāḥ
10.056.03c suvitó dhárma prathamā́nu satyā́
10.056.03d suvitó devā́n suvitó 'nu pátma
10.056.04a mahimná eṣām pitáraś canéśire
10.056.04b devā́ devéṣu adadhur ápi krátum
10.056.04c sám avivyacur utá yā́ni átviṣur
10.056.04d ā́ eṣāṃ tanū́ṣu ní viviśuḥ púnaḥ
10.056.05a sáhobhir víśvam pári cakramū rájaḥ
10.056.05b pū́rvā dhā́māni ámitā mímānāḥ
10.056.05c tanū́ṣu víśvā bhúvanā ní yemire
10.056.05d prā́sārayanta purudhá prajā́ ánu
10.056.06a dvídhā sūnávo ásuraṃ suvarvídam
10.056.06b ā́sthāpayanta tr̥tī́yena kármaṇā
10.056.06c suvā́m prajā́m pitáraḥ pítriyaṃ sáha
10.056.06d ā́vareṣu adadhus tántum ā́tatam
10.056.07a nāvā́ ná kṣódaḥ pradíśaḥ pr̥thivyā́ḥ
10.056.07b suastíbhir áti durgā́ṇi víśvā
10.056.07c suvā́m prajā́m br̥háduktho mahitvā́
10.056.07d ā́vareṣu adadhād ā́ páreṣu
57
10.057.01a mā́ prá gāma pathó vayám10.057.01b mā́ yajñā́d indra somínaḥ
10.057.01c mā́ntá sthur no árātayaḥ
10.057.02a yó yajñásya prasā́dhanas
10.057.02b tántur devéṣu ā́tataḥ
10.057.02c tám ā́hutaṃ naśīmahi
10.057.03a máno nú ā́ huvāmahe
10.057.03b nārāśaṃséna sómena
10.057.03c pitr̥̄ṇã́ṃ ca mánmabhiḥ
10.057.04a ā́ ta etu mánaḥ púnaḥ
10.057.04b krátve dákṣāya jīváse
10.057.04c jiyók ca sū́riyaṃ dr̥śé
10.057.05a púnar naḥ pitaro máno
10.057.05b dádātu daíviyo jánaḥ
10.057.05c jīváṃ vrā́taṃ sacemahi
10.057.06a vayáṃ soma vraté táva
10.057.06b mánas tanū́ṣu bíbhrataḥ
10.057.06c prajā́vantaḥ sacemahi
58
10.058.01a yát te yamáṃ vaivasvatám10.058.01b máno jagā́ma dūrakám
10.058.01c tát ta ā́ vartayāmasi
10.058.01d ihá kṣáyāya jīváse
10.058.02a yát te dívaṃ yát pr̥thivī́m
10.058.02b máno jagā́ma dūrakám
10.058.02c tát ta ā́ vartayāmasi
10.058.02d ihá kṣáyāya jīváse
10.058.03a yát te bhū́miṃ cáturbhr̥ṣṭim
10.058.03b máno jagā́ma dūrakám
10.058.03c tát ta ā́ vartayāmasi
10.058.03d ihá kṣáyāya jīváse
10.058.04a yát te cátasraḥ pradíśo
10.058.04b máno jagā́ma dūrakám
10.058.04c tát ta ā́ vartayāmasi
10.058.04d ihá kṣáyāya jīváse
10.058.05a yát te samudrám arṇavám
10.058.05b máno jagā́ma dūrakám
10.058.05c tát ta ā́ vartayāmasi
10.058.05d ihá kṣáyāya jīváse
10.058.06a yát te márīcīḥ praváto
10.058.06b máno jagā́ma dūrakám
10.058.06c tát ta ā́ vartayāmasi
10.058.06d ihá kṣáyāya jīváse
10.058.07a yát te apó yád óṣadhīr
10.058.07b máno jagā́ma dūrakám
10.058.07c tát ta ā́ vartayāmasi
10.058.07d ihá kṣáyāya jīváse
10.058.08a yát te sū́ryaṃ yád uṣásam
10.058.08b máno jagā́ma dūrakám
10.058.08c tát ta ā́ vartayāmasi
10.058.08d ihá kṣáyāya jīváse
10.058.09a yát te párvatān br̥ható
10.058.09b máno jagā́ma dūrakám
10.058.09c tát ta ā́ vartayāmasi
10.058.09d ihá kṣáyāya jīváse
10.058.10a yát te víśvam idáṃ jágan
10.058.10b máno jagā́ma dūrakám
10.058.10c tát ta ā́ vartayāmasi
10.058.10d ihá kṣáyāya jīváse
10.058.11a yát te párāḥ parāváto
10.058.11b máno jagā́ma dūrakám
10.058.11c tát ta ā́ vartayāmasi
10.058.11d ihá kṣáyāya jīváse
10.058.12a yát te bhūtáṃ ca bhávyaṃ ca
10.058.12b máno jagā́ma dūrakám
10.058.12c tát ta ā́ vartayāmasi
10.058.12d ihá kṣáyāya jīváse
59
10.059.01a prá tāri ā́yuḥ prataráṃ návīya10.059.01b sthā́tāreva krátumatā ráthasya
10.059.01c ádha cyávāna út tavīti ártham
10.059.01d parātaráṃ sú nírr̥tir jihītām
10.059.02a sā́man nú rāyé nidhimán nú ánnaṃ
10.059.02b kárāmahe sú purudhá śrávāṃsi
10.059.02c tā́ no víśvāni jaritā́ mamattu
10.059.02d parātaráṃ sú nírr̥tir jihītām
10.059.03a abhī́ ṣú aryáḥ paúṃsiyair bhavema
10.059.03b diyaúr ná bhū́miṃ giráyo ná ájrān
10.059.03c tā́ no víśvāni jaritā́ ciketa
10.059.03d parātaráṃ sú nírr̥tir jihītām
10.059.04a mó ṣú ṇaḥ soma mr̥tyáve párā dāḥ
10.059.04b páśyema nú sū́riyam uccárantam
10.059.04c dyúbhir hitó jarimā́ sū́ no astu
10.059.04d parātaráṃ sú nírr̥tir jihītām
10.059.05a ásunīte máno asmā́su dhāraya
10.059.05b jīvā́tave sú prá tirā na ā́yuḥ
10.059.05c rārandhí naḥ sū́riyasya saṃdŕ̥śi
10.059.05d ghr̥téna tváṃ tanúvaṃ vardhayasva
10.059.06a ásunīte púnar asmā́su cákṣuḥ
10.059.06b púnaḥ prāṇám ihá no dhehi bhógam
10.059.06c jiyók paśyema sū́ryam uccárantam
10.059.06d ánumate mr̥̄ḷáyā+ naḥ suastí
10.059.07a púnar no ásum pr̥thivī́ dadātu
10.059.07b púnar dyaúr devī́ púnar antárikṣam
10.059.07c púnar naḥ sómas tanúvaṃ dadātu
10.059.07d púnaḥ pūṣā́ pathíyāṃ yā́ suastíḥ
10.059.08a śáṃ ródasī subándhave
10.059.08b yahvī́ r̥tásya mātárā
10.059.08c bháratām ápa yád rápo
10.059.08d dyaúḥ pr̥thivi kṣamā́ rápo
10.059.08e mó ṣú te kíṃ canā́mamat
10.059.09a áva dvaké áva trikā́
10.059.09b diváś caranti bheṣajā́
10.059.09c kṣamā́ cariṣṇú ekakám
10.059.09d bháratām ápa yád rápo
10.059.09e dyaúḥ pr̥thivi kṣamā́ rápo
10.059.09f mó ṣú te kíṃ canā́mamat
10.059.10a sám indra īraya gã́m anaḍvā́haṃ
10.059.10b yá ā́vahad uśīnárāṇiyā ánaḥ
10.059.10c bháratām ápa yád rápo
10.059.10d dyaúḥ pr̥thivi kṣamā́ rápo
10.059.10e mó ṣú te kíṃ canā́mamat
60
10.060.01a ā́ jánaṃ tveṣásaṃdr̥śam10.060.01b mā́hīnānām úpastutam
10.060.01c áganma bíbhrato námaḥ
10.060.02a ásamātiṃ nitóśanaṃ
10.060.02b tveṣáṃ niyayínaṃ rátham
10.060.02c bhajérathasya sátpatim
10.060.03a yó jánān mahiṣā́m̐ iva
10.060.03b atitasthaú pávīravān
10.060.03c utā́pavīravān yudhā́
10.060.04a yásyekṣvākúr úpa vraté
10.060.04b revā́n marāyi édhate
10.060.04c divī́va páñca kr̥ṣṭáyaḥ
10.060.05a índra kṣatrā́samātiṣu
10.060.05b ráthaproṣṭheṣu dhāraya
10.060.05c divī́va sū́riyaṃ dr̥śé
10.060.06a agástiyasya nádbhiyaḥ
10.060.06b sáptī yunakṣi róhitā
10.060.06c paṇī́n ní akramīr abhí
10.060.06d víśvān rājann arādhásaḥ
10.060.07a ayám mātā́ ayám pitā́
10.060.07b ayáṃ jīvā́tur ā́gamat
10.060.07c idáṃ táva prasárpaṇaṃ
10.060.07d súbandhav éhi nír ihi
10.060.08a yáthā yugáṃ varatráyā
10.060.08b náhyanti dharúṇāya kám
10.060.08c evā́ dādhāra te máno
10.060.08d jīvā́tave ná mr̥tyáve
10.060.08e átho ariṣṭátātaye
10.060.09a yátheyám pr̥thivī́ mahī́
10.060.09b dādhā́remā́n vánaspátīn
10.060.09c evā́ dādhāra te máno
10.060.09d jīvā́tave ná mr̥tyáve
10.060.09e átho ariṣṭátātaye
10.060.10a yamā́d aháṃ vaivasvatā́t
10.060.10b subándhor mána ā́bharam
10.060.10c jīvā́tave ná mr̥tyáve
10.060.10d átho ariṣṭátātaye
10.060.11a níag vā́to áva vāti
10.060.11b níak tapati sū́riyaḥ
10.060.11c nīcī́nam aghniyā́ duhe
10.060.11d níag bhavatu te rápaḥ
10.060.12a ayám me hásto bhágavān
10.060.12b ayám me bhágavattaraḥ
10.060.12c ayám me viśvábheṣajo
10.060.12d ayáṃ śivā́bhimarśanaḥ
61
10.061.01a idám itthā́ raúdaraṃ gūrtávacā10.061.01b bráhma krátvā śáciyām antár ājaú
10.061.01c krāṇā́ yád asya pitárā maṃhaneṣṭhā́ḥ
10.061.01d párṣat pakthé áhan ā́ saptá hótr̥̄n
10.061.02a sá íd dānā́ya dábhiyāya vanváñ
10.061.02b cyávānaḥ sū́dair amimīta védim
10.061.02c tū́rvayāṇo gūrtávacastamaḥ
10.061.02d kṣódo ná réta itáūti siñcat
10.061.03a máno ná yéṣu hávaneṣu tigmáṃ
10.061.03b vípaḥ śáciyā vanuthó drávantā
10.061.03c ā́ yáḥ śáryābhis tuvinr̥mṇó asya
10.061.03d áśrīṇīta · ādíśaṃ gábhastau
10.061.04a kr̥ṣṇā́ yád góṣu aruṇī́ṣu sī́dad
10.061.04b divó nápātā aśvinā huve vām
10.061.04c vītám me yajñám ā́ gatam me ánnaṃ
10.061.04d vavanvā́ṃsā ná íṣam ásmr̥tadhrū
10.061.05a práthiṣṭa yásya vīrákarmam iṣṇád
10.061.05b ánuṣṭhitaṃ nú náriyo ápauhat
10.061.05c púnas tád ā́ vr̥hati yát kanā́yā
10.061.05d duhitúr ā́ ánubhr̥tam anarvā́
10.061.06a madhyā́ yát kártvam ábhavad abhī́ke
10.061.06b kā́maṃ kr̥ṇvāné pitári yuvatyā́m
10.061.06c manānág réto jahatur viyántā
10.061.06d sā́nau níṣiktaṃ sukr̥tásya yónau
10.061.07a pitā́ yát svā́ṃ duhitáram adhiṣkán
10.061.07b kṣmayā́ rétaḥ saṃjagmānó ní ṣiñcat
10.061.07c suādhíyo 'janayan bráhma devā́
10.061.07d vā́stoṣ pátiṃ vratapā́ṃ nír atakṣan
10.061.08a sá īṃ vŕ̥ṣā ná phénam asyad ājaú
10.061.08b smád ā́ párā aid ápa dabhrácetāḥ
10.061.08c sárat padā́ ná dákṣiṇā parāvŕ̥ṅ
10.061.08d ná tā́ nú me pr̥śaníyo jagr̥bhre
10.061.09a makṣū́ ná váhniḥ prajā́yā upabdír
10.061.09b agníṃ ná nagná úpa sīdad ū́dhaḥ
10.061.09c sánitā idhmáṃ sánitotá vā́jaṃ
10.061.09d sá dhartā́ jajñe sáhasā yavīyút
10.061.10a makṣū́ kanā́yāḥ sakhiyáṃ návagvā
10.061.10b r̥táṃ vádanta r̥táyuktim agman
10.061.10c dvibárhaso yá úpa gopám ā́gur
10.061.10d adakṣiṇā́so ácyutā dudukṣan
10.061.11a makṣū́ kanā́yāḥ sakhiyáṃ návīyo
10.061.11b rā́dho ná réta r̥tám ít turaṇyan
10.061.11c śúci yát te rékaṇa ā́yajanta
10.061.11d sabardúghāyāḥ páya usríyāyāḥ
10.061.12a paśvā́ yát paścā́ víyutā budhánta
10.061.12b íti bravīti vaktárī rárāṇaḥ
10.061.12c vásor vasutvā́ kārávo anehā́
10.061.12d víśvaṃ viveṣṭi dráviṇam úpa kṣú
10.061.13a tád ín nv àsya pariṣádvāno agman
10.061.13b purū́ sádanto nārṣadám bibhitsan
10.061.13c ví śúṣṇasya sáṃgrathitam anarvā́
10.061.13d vidát puruprajātásya gúhā yát
10.061.14a bhárgo ha nā́ma utá yásya devā́ḥ
10.061.14b súvar ṇá yé triṣadhasthé niṣedúḥ
10.061.14c agnír ha nā́ma utá jātávedāḥ
10.061.14d śrudhī́ no hotar r̥tásya hótādhrúk
10.061.15a utá tyā́ me raúdarāv arcimántā
10.061.15b nā́satyāv indra gūrtáye yájadhyai
10.061.15c manuṣvád vr̥ktábarhiṣe rárāṇā
10.061.15d mandū́ hitáprayasā vikṣú yájyū
10.061.16a ayáṃ stutó · rā́jā vandi vedhā́
10.061.16b apáś ca vípras tarati svásetuḥ
10.061.16c sá kakṣī́vantaṃ rejayat só agníṃ
10.061.16d nemíṃ ná cakrám árvato raghudrú
10.061.17a sá dvibándhur vaitaraṇó yáṣṭā
10.061.17b sabardhúṃ dhenúm asúvaṃ duhádhyai
10.061.17c sáṃ yán mitrā́váruṇā vr̥ñjá ukthaír
10.061.17d jyáyiṣṭhebhir+ aryamáṇaṃ várūthaiḥ
10.061.18a tádbandhuḥ sūrír diví te dhiyaṃdhā́
10.061.18b nā́bhānédiṣṭho rapati prá vénan
10.061.18c sā́ no nā́bhiḥ paramā́ asyá vā gha
10.061.18d aháṃ tát paścā́ katitháś cid āsa
10.061.19a iyám me nā́bhir ihá me sadhástham
10.061.19b imé me devā́ ayám asmi sárvaḥ
10.061.19c dvijā́ áha prathamajā́ r̥tásya
10.061.19d idáṃ dhenúr aduhaj jā́yamānā
10.061.20a ádhāsu mandró aratír vibhā́vā
10.061.20b áva syati dvivartanír vaneṣā́ṭ
10.061.20c ūrdhuvā́ yác chráyaṇir ná śíśur dán
10.061.20d makṣū́ sthiráṃ śevr̥dháṃ sūta mātā́
10.061.21a ádhā gā́va úpamātiṃ kanā́yā
10.061.21b ánu śvāntásya kásya cit páreyuḥ
10.061.21c śrudhí tváṃ sudraviṇo nas tuváṃ yāḷ
10.061.21d āśvaghnásya vāvr̥dhe sūnŕ̥tābhiḥ
10.061.22a ádha tuvám indara+ viddhí asmā́n
10.061.22b mahó rāyé nr̥pate vájrabāhuḥ
10.061.22c rákṣā ca no maghónaḥ pāhí sūrī́n
10.061.22d anehásas te harivo abhíṣṭau
10.061.23a ádha yád rājānā gáviṣṭau
10.061.23b sárat saraṇyúḥ kāráve jaraṇyúḥ
10.061.23c vípraḥ préṣṭhaḥ sá hí eṣām babhū́va
10.061.23d párā ca vákṣad utá parṣad enān
10.061.24a ádhā nú asya jéniyasya puṣṭaú
10.061.24b vŕ̥thā rébhanta īmahe tád ū nú
10.061.24c saraṇyúr asya sūnúr áśvo
10.061.24d vípraś ca asi śrávasaś ca sātaú
10.061.25a yuvór yádi · sakhiyā́ya asmé
10.061.25b śárdhāya stómaṃ jujuṣé námasvān
10.061.25c viśvátra yásminn ā́ gíraḥ samīcī́ḥ
10.061.25d pūrvī́va gātúr dā́śat sūnŕ̥tāyai
10.061.26a sá gr̥ṇānó adbhír devávān
10.061.26b íti subándhur námasā suuktaíḥ
10.061.26c várdhad ukthaír vácobhir ā́ hí nūnáṃ
10.061.26d ví ádhvaiti páyasa usríyāyāḥ
10.061.27a tá ū ṣú ṇo mahó yajatrā
10.061.27b bhūtá devāsa ūtáye sajóṣāḥ
10.061.27c yé vā́jām̐ ánayatā viyánto
10.061.27d yé sthā́ nicetā́ro ámūrāḥ
62
10.062.01a yé yajñéna dákṣiṇayā sámaktā10.062.01b índrasya sakhyám amr̥tatvám ānaśá
10.062.01c tébhyo bhadrám aṅgiraso vo astu
10.062.01d práti gr̥bhṇīta mānaváṃ sumedhasaḥ
10.062.02a yá udā́jan pitáro gomáyaṃ vásu
10.062.02b r̥ténā́bhindan parivatsaré valám
10.062.02c dīrghāyutvám aṅgiraso vo astu
10.062.02d práti gr̥bhṇīta mānaváṃ sumedhasaḥ
10.062.03a yá r̥téna sū́ryam ā́rohayan diví
10.062.03b áprathayan pr̥thivī́m mātáraṃ ví
10.062.03c suprajāstvám aṅgiraso vo astu
10.062.03d práti gr̥bhṇīta mānaváṃ sumedhasaḥ
10.062.04a ayáṃ nā́bhā vadati valgú vo gr̥hé
10.062.04b dévaputrā r̥ṣayas tác chr̥ṇotana
10.062.04c subrahmaṇyám aṅgiraso vo astu
10.062.04d práti gr̥bhṇīta mānaváṃ sumedhasaḥ
10.062.05a vírūpāsa íd ŕ̥ṣayas
10.062.05b tá íd gambhīrávepasaḥ
10.062.05c té áṅgirasaḥ sūnávas
10.062.05d té agnéḥ pári jajñire
10.062.06a yé agnéḥ pári jajñiré
10.062.06b vírūpāso divás pári
10.062.06c návagvo nú dáśagvo áṅgirastamo
10.062.06d sácā devéṣu maṃhate
10.062.07a índreṇa yujā́ níḥ sr̥janta vāgháto
10.062.07b vrajáṃ gómantam aśvínam
10.062.07c sahásram me dádato aṣṭakarṇíyaḥ
10.062.07d śrávo devéṣu akrata
10.062.08a prá nūnáṃ jāyatām ayám
10.062.08b mánus tókmeva rohatu
10.062.08c yáḥ sahásraṃ śatā́śuvaṃ
10.062.08d sadyó dānā́ya máṃhate
10.062.09a ná tám aśnoti káś caná
10.062.09b divá 'va° sā́nu ārábham
10.062.09c sāvarṇiyásya dákṣiṇā
10.062.09d ví síndhur iva paprathe
10.062.10a utá dāsā́ parivíṣe
10.062.10b smáddiṣṭī góparīṇasā
10.062.10c yádus turváś ca māmahe
10.062.11a sahasradā́ grāmaṇī́r mā́ riṣan mánuḥ
10.062.11b sū́ryeṇāsya yátamānaitu dákṣiṇā
10.062.11c sā́varṇer devā́ḥ prá tirantu ā́yur
10.062.11d yásminn áśrāntā ásanāma vā́jam
63
10.063.01a parāváto yé dídhiṣanta ā́piyam10.063.01b mánuprītāso jánimā vivásvataḥ
10.063.01c yayā́ter yé nahuṣíyasya barhíṣi
10.063.01d devā́ ā́sate té ádhi bruvantu naḥ
10.063.02a víśvā hí vo namasíyāni vándiyā
10.063.02b nā́māni devā utá yajñíyāni vaḥ
10.063.02c yé sthá jātā́ áditer adbhiyás pári
10.063.02d yé pr̥thivyā́s té ma ihá śrutā hávam
10.063.03a yébhyo mātā́ mádhumat pínvate páyaḥ
10.063.03b pīyū́ṣaṃ dyaúr áditir ádribarhāḥ
10.063.03c uktháśuṣmān vr̥ṣabharā́n suápnasas
10.063.03d tā́m̐ ādityā́m̐ ánu madā suastáye
10.063.04a nr̥cákṣaso ánimiṣanto arháṇā
10.063.04b br̥hád devā́so amr̥tatvám ānaśuḥ
10.063.04c jyotī́rathā áhimāyā ánāgaso
10.063.04d divó varṣmā́ṇaṃ vasate suastáye
10.063.05a samrā́jo yé suvŕ̥dho yajñám āyayúr
10.063.05b áparihvr̥tā dadhiré diví kṣáyam
10.063.05c tā́m̐ ā́ vivāsa námasā suvr̥ktíbhir
10.063.05d mahó ādityā́m̐ áditiṃ suastáye
10.063.06a kó va stómaṃ rādhati yáṃ jújoṣatha
10.063.06b víśve devāso manuṣo yáti ṣṭhána
10.063.06c kó vo 'dhvaráṃ tuvijātā áraṃ karad
10.063.06d yó naḥ párṣad áti áṃhaḥ suastáye
10.063.07a yébhyo hótrām prathamā́m āyejé mánuḥ
10.063.07b sámiddhāgnir mánasā saptá hótr̥bhiḥ
10.063.07c tá ādityā ábhayaṃ śárma yachata
10.063.07d sugā́ naḥ karta supáthā suastáye
10.063.08a yá ī́śire bhúvanasya prácetaso
10.063.08b víśvasya sthātúr jágataś ca mántavaḥ
10.063.08c té naḥ kr̥tā́d ákr̥tād énasas pári
10.063.08d adyā́ devāsaḥ pipr̥tā suastáye
10.063.09a bháreṣu índraṃ suhávaṃ havāmahe
10.063.09b aṃhomúcaṃ sukŕ̥taṃ daíviyaṃ jánam
10.063.09c agním mitráṃ váruṇaṃ sātáye bhágaṃ
10.063.09d dyā́vāpr̥thivī́ marútaḥ suastáye
10.063.10a sutrā́māṇam pr̥thivī́ṃ dyā́m anehásaṃ
10.063.10b suśármāṇam áditiṃ supráṇītim
10.063.10c daívīṃ nā́vaṃ suaritrā́m ánāgasam
10.063.10d ásravantīm ā́ ruhemā suastáye
10.063.11a víśve yajatrā ádhi vocatotáye
10.063.11b trā́yadhvaṃ no durévāyā abhihrútaḥ
10.063.11c satyáyā vo deváhūtyā huvema
10.063.11d śr̥ṇvató devā ávase suastáye
10.063.12a ápā́mīvām ápa víśvām ánāhutim
10.063.12b ápā́rātiṃ durvidátrām aghāyatáḥ
10.063.12c āré devā dvéṣo asmád yuyotana
10.063.12d urú ṇaḥ śárma yachatā suastáye
10.063.13a áriṣṭaḥ sá mártio° víśva edhate
10.063.13b prá prajā́bhir jāyate dhármaṇas pári
10.063.13c yám ādityāso náyathā sunītíbhir
10.063.13d áti víśvāni duritā́ suastáye
10.063.14a yáṃ devāso ávatha vā́jasātau
10.063.14b yáṃ śū́rasātā maruto hité dháne
10.063.14c prātaryā́vāṇaṃ rátham indra sānasím
10.063.14d áriṣyantam ā́ ruhemā suastáye
10.063.15a suastí naḥ · pathíyāsu dhánvasu
10.063.15b suastí apsú vr̥jáne súvarvati
10.063.15c suastí naḥ putrakr̥théṣu yóniṣu
10.063.15d suastí rāyé maruto dadhātana
10.063.16a suastír íd dhí prápathe śráyiṣṭhā+
10.063.16b rékṇasvatī abhí yā́ vāmám éti
10.063.16c sā́ no amā́ só áraṇe ní pātu
10.063.16d suāveśā́ bhavatu devágopā
10.063.17a evā́ platéḥ sūnúr avīvr̥dhad vo
10.063.17b víśva ādityā adite manīṣī́
10.063.17c īśānā́so náro ámartiyena
10.063.17d ástāvi jáno diviyó gáyena
64
10.064.01a kathā́ devā́nāṃ katamásya yā́mani10.064.01b sumántu nā́ma śr̥ṇvatā́m manāmahe
10.064.01c kó mr̥̄ḷāti+ katamó no máyas karat
10.064.01d katamá ūtī́ abhí ā́ vavartati
10.064.02a kratūyánti krátavo hr̥tsú dhītáyo
10.064.02b vénanti venā́ḥ patáyanti ā́ díśaḥ
10.064.02c ná marḍitā́ vidyate anyá ebhiyo
10.064.02d devéṣu me ádhi kā́mā ayaṃsata
10.064.03a nárā vā śáṃsam pūṣáṇam ágohiyam
10.064.03b agníṃ devéddham abhí arcase girā́
10.064.03c sū́ryāmā́sā candrámasā yamáṃ diví
10.064.03d tritáṃ vā́tam uṣásam aktúm aśvínā
10.064.04a kathā́ kavís tuvīrávān káyā girā́
10.064.04b bŕ̥haspátir vāvr̥dhate suvr̥ktíbhiḥ
10.064.04c ajá ékapāt suhávebhir ŕ̥kvabhir
10.064.04d áhiḥ śr̥ṇotu budhníyo hávīmani
10.064.05a dákṣasya vā adite jánmani vraté
10.064.05b rā́jānā mitrā́váruṇā́ vivāsasi
10.064.05c átūrtapanthāḥ pururátho aryamā́
10.064.05d saptáhotā víṣurūpeṣu jánmasu
10.064.06a té no árvanto havanaśrúto hávaṃ
10.064.06b víśve śr̥ṇvantu vājíno mitádravaḥ
10.064.06c sahasrasā́ medhásātāv iva tmánā
10.064.06d mahó yé dhánaṃ samithéṣu jabhriré
10.064.07a prá vo vāyúṃ rathayújam púraṃdhiṃ
10.064.07b stómaiḥ kr̥ṇudhvaṃ sakhiyā́ya pūṣáṇam
10.064.07c té hí devásya savitúḥ sávīmani
10.064.07d krátuṃ sácante sacítaḥ sácetasaḥ
10.064.08a tríḥ saptá sasrā́ nadíyo mahī́r apó
10.064.08b vánaspátīn párvatām̐ agním ūtáye
10.064.08c kr̥śā́num ástr̥̄n tiṣíyaṃ sadhástha ā́
10.064.08d rudráṃ rudréṣu rudríyaṃ havāmahe
10.064.09a sárasvatī saráyuḥ síndhur ūrmíbhir
10.064.09b mahó mahī́r ávasā́ yantu vákṣaṇīḥ
10.064.09c devī́r ā́po mātáraḥ sūdayitnúvo
10.064.09d ghr̥távat páyo mádhuman no arcata
10.064.10a utá mātā́ br̥haddivā́ śr̥ṇotu nas
10.064.10b tváṣṭā devébhir jánibhiḥ pitā́ vácaḥ
10.064.10c r̥bhukṣā́ vā́jo ráthaspátir bhágo
10.064.10d raṇváḥ śáṃsaḥ śaśamānásya pātu naḥ
10.064.11a raṇváḥ sáṃdr̥ṣṭau pitumā́m̐ iva kṣáyo
10.064.11b bhadrā́ rudrā́ṇām marútām úpastutiḥ
10.064.11c góbhiḥ ṣiyāma yaśáso jáneṣu ā́
10.064.11d sádā devāsa íḷayā sacemahi
10.064.12a yā́m me dhíyam máruta índra dévā
10.064.12b ádadāta varuṇa mitra yūyám
10.064.12c tā́m pīpayata páyaseva dhenúṃ
10.064.12d kuvíd gíro ádhi ráthe váhātha
10.064.13a kuvíd aṅgá práti yáthā cid asyá naḥ
10.064.13b sajātíyasya maruto búbodhatha
10.064.13c nā́bhā yátra prathamáṃ saṃnásāmahe
10.064.13d tátra jāmitvám áditir dadhātu naḥ
10.064.14a té hí dyā́vāpr̥thivī́ mātárā mahī́
10.064.14b devī́ devā́ñ jánmanā yajñíye itáḥ
10.064.14c ubhé bibhr̥ta ubháyam bhárīmabhiḥ
10.064.14d purū́ rétāṃsi pitŕ̥bhiś ca siñcataḥ
10.064.15a ví ṣā́ hótrā víśvam aśnoti vā́riyam
10.064.15b bŕ̥haspátir arámatiḥ pánīyasī
10.064.15c grā́vā yátra madhuṣúd ucyáte br̥hád
10.064.15d ávīvaśanta matíbhir manīṣíṇaḥ
10.064.16a evā́ kavís tuvīrávām̐ r̥tajñā́
10.064.16b draviṇasyúr dráviṇasaś cakānáḥ
10.064.16c ukthébhir átra matíbhiś ca vípro
10.064.16d ápīpayad gáyo divyā́ni jánma
10.064.17a evā́ platéḥ sūnúr avīvr̥dhad vo
10.064.17b víśva ādityā adite manīṣī́
10.064.17c īśānā́so náro ámartiyena
10.064.17d ástāvi jáno diviyó gáyena
65
10.065.01a agnír índro váruṇo mitró aryamā́10.065.01b vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ
10.065.01c ādityā́ víṣṇur marútaḥ súvar br̥hát
10.065.01d sómo rudró áditir bráhmaṇas pátiḥ
10.065.02a indraagnī́ vr̥trahátyeṣu sátpatī
10.065.02b mithó hinvānā́ tanúvā sámokasā
10.065.02c antárikṣam máhi ā́ paprur ójasā
10.065.02d sómo ghr̥taśrī́r mahimā́nam īráyan
10.065.03a téṣāṃ hí mahnā́ mahatā́m anarváṇāṃ
10.065.03b stómām̐ íyarmi r̥tajñā́ r̥tāvŕ̥dhām
10.065.03c yé apsavám arṇaváṃ citrárādhasas
10.065.03d té no rāsantām maháye sumitriyā́ḥ
10.065.04a súvarṇaram antárikṣāṇi rocanā́
10.065.04b dyā́vābhū́mī pr̥thivī́ṃ skambhur ójasā
10.065.04c pr̥kṣā́ iva maháyantaḥ surātáyo
10.065.04d devā́ stavante mánuṣāya sūráyaḥ
10.065.05a mitrā́ya śikṣa váruṇāya dāśúṣe
10.065.05b yā́ samrā́jā mánasā ná prayúchataḥ
10.065.05c yáyor dhā́ma dhármaṇā rócate br̥hád
10.065.05d yáyor ubhé ródasī nā́dhasī vŕ̥tau
10.065.06a yā́ gaúr vartanímpariéti niṣkr̥tám
10.065.06b páyo dúhānā vratanī́r avārátaḥ
10.065.06c sā́ prabruvāṇā́ váruṇāya dāśúṣe
10.065.06d devébhyo dāśad dhavíṣā vivásvate
10.065.07a divákṣaso agnijihvā́ r̥tāvŕ̥dha
10.065.07b r̥tásya yóniṃ vimr̥śánta āsate
10.065.07c dyā́ṃ skabhitvī́ apá ā́ cakrur ójasā
10.065.07d yajñáṃ janitvī́ tanúvī ní māmr̥juḥ
10.065.08a parikṣítā pitárā pūrvajā́varī
10.065.08b r̥tásya yónā kṣayataḥ sámokasā
10.065.08c dyā́vāpr̥thivī́ váruṇāya sávrate
10.065.08d ghr̥távat páyo mahiṣā́ya pinvataḥ
10.065.09a parjányāvā́tā vr̥ṣabhā́ purīṣíṇā
10.065.09b indravāyū́ váruṇo mitró aryamā́
10.065.09c devā́m̐ ādityā́m̐ áditiṃ havāmahe
10.065.09d yé pā́rthivāso diviyā́so apsú yé
10.065.10a tváṣṭāraṃ vāyúm r̥bhavo yá óhate
10.065.10b daívyā hótārā uṣásaṃ suastáye
10.065.10c bŕ̥haspátiṃ vr̥trakhādáṃ sumedhásam
10.065.10d indriyáṃ sómaṃ dhanasā́ u īmahe
10.065.11a bráhma gā́m áśvaṃ janáyanta óṣadhīr
10.065.11b vánaspátīn pr̥thivī́m párvatām̐ apáḥ
10.065.11c sū́ryaṃ diví roháyantaḥ sudā́nava
10.065.11d ā́ryā vratā́ visr̥jánto ádhi kṣámi
10.065.12a bhujyúm áṃhasaḥ pipr̥tho nír aśvinā
10.065.12b śyā́vam putráṃ vadhrimatyā́ ajinvatam
10.065.12c kamadyúvaṃ vimadā́yohathur yuváṃ
10.065.12d viṣṇāpúvaṃ víśvakāyā́va sr̥jathaḥ
10.065.13a pā́vīravī tanyatúr ékapād ajó
10.065.13b divó dhartā́ síndhur ā́paḥ samudríyaḥ
10.065.13c víśve devā́saḥ śr̥ṇavan vácāṃsi me
10.065.13d sárasvatī sahá dhībhíḥ púraṃdhiyā
10.065.14a víśve devā́ḥ sahá dhībhíḥ púraṃdhiyā
10.065.14b mánor yájatrā amŕ̥tā r̥tajñã́ḥ
10.065.14c rātiṣā́co abhiṣā́caḥ suvarvídaḥ
10.065.14d súvar gíro bráhma sūktáṃ juṣerata
10.065.15a devā́n vásiṣṭho amŕ̥tān vavande
10.065.15b yé víśvā bhúvanā abhí pratasthúḥ
10.065.15c té no rāsantām urugāyám adyá
10.065.15d yūyám pāta suastíbhiḥ sádā naḥ
66
10.066.01a devā́n huve br̥hácchravasaḥ suastáye10.066.01b jyotiṣkŕ̥to adhvarásya prácetasaḥ
10.066.01c yé vāvr̥dhúḥ prataráṃ viśvávedasa
10.066.01d índrajyeṣṭhāso amŕ̥tā r̥tāvŕ̥dhaḥ
10.066.02a índraprasūtā váruṇapraśiṣṭā
10.066.02b yé sū́ryasya jyótiṣo bhāgám ānaśúḥ
10.066.02c marúdgaṇe vr̥jáne mánma dhīmahi
10.066.02d mā́ghone yajñáṃ janayanta sūráyaḥ
10.066.03a índro vásubhiḥ pári pātu no gáyam
10.066.03b ādityaír no áditiḥ śárma yachatu
10.066.03c rudró rudrébhir devó mr̥̄ḷayāti+ nas
10.066.03d tváṣṭā no gnā́bhiḥ suvitā́ya jinvatu
10.066.04a áditir dyā́vāpr̥thivī́ r̥tám mahád
10.066.04b índrāvíṣṇū · marútaḥ súvar br̥hát
10.066.04c devā́m̐ ādityā́m̐ ávase havāmahe
10.066.04d vásūn rudrā́n savitā́raṃ sudáṃsasam
10.066.05a sárasvān dhībhír váruṇo dhr̥távrataḥ
10.066.05b pūṣā́ víṣṇur mahimā́ vāyúr aśvínā
10.066.05c brahmakŕ̥to amŕ̥tā viśvávedasaḥ
10.066.05d śárma no yaṃsan trivárūtham áṃhasaḥ
10.066.06a vŕ̥ṣā yajñó vŕ̥ṣaṇaḥ santu yajñíyā
10.066.06b vŕ̥ṣaṇo devā́ vŕ̥ṣaṇo haviṣkŕ̥taḥ
10.066.06c vŕ̥ṣaṇā dyā́vāpr̥thivī́ r̥tā́varī
10.066.06d vŕ̥ṣā parjányo vŕ̥ṣaṇo vr̥ṣastúbhaḥ
10.066.07a agnī́ṣómā vŕ̥ṣaṇā vā́jasātaye
10.066.07b purupraśastā́ vŕ̥ṣaṇā úpa bruve
10.066.07c yā́v ījiré vŕ̥ṣaṇo devayajyáyā
10.066.07d tā́ naḥ śárma trivárūthaṃ ví yaṃsataḥ
10.066.08a dhr̥távratāḥ kṣatríyā yajñaniṣkŕ̥to
10.066.08b br̥haddivā́ adhvarā́ṇām abhiśríyaḥ
10.066.08c agníhotāra r̥tasā́po adrúho
10.066.08d apó asr̥jann ánu vr̥tratū́riye
10.066.09a dyā́vāpr̥thivī́ janayann abhí vratā́
10.066.09b ā́pa óṣadhīr vanínāni yajñíyā
10.066.09c antárikṣaṃ súvar ā́ paprur ūtáye
10.066.09d váśaṃ devā́sas tanúvī ní māmr̥juḥ
10.066.10a dhartā́ro divá r̥bhávaḥ suhástā
10.066.10b vātāparjanyā́ mahiṣásya tanyatóḥ
10.066.10c ā́pa óṣadhīḥ prá tirantu no gíro
10.066.10d bhágo rātír vājíno yantu me hávam
10.066.11a samudráḥ síndhū rájo antárikṣam
10.066.11b ajá ékapāt tanayitnúr arṇaváḥ
10.066.11c áhir budhníyaḥ śr̥ṇavad vácāṃsi me
10.066.11d víśve devā́sa utá sūráyo máma
10.066.12a siyā́ma vo mánavo devávītaye
10.066.12b prā́ñcaṃ no yajñám prá ṇayata sādhuyā́
10.066.12c ā́dityā rúdrā vásavaḥ súdānava
10.066.12d imā́ bráhma śasyámānāni jinvata
10.066.13a daívyā hótārā prathamā́ puróhita
10.066.13b r̥tásya pánthām ánu emi sādhuyā́
10.066.13c kṣétrasya pátim prátiveśam īmahe
10.066.13d víśvān devā́m̐ amŕ̥tām̐ áprayuchataḥ
10.066.14a vásiṣṭhāsaḥ pitr̥vád vā́cam akrata
10.066.14b devā́m̐ ī́ḷānā r̥ṣivát suastáye
10.066.14c prītā́ iva jñātáyaḥ kā́mam étiya
10.066.14d asmé devāso áva dhūnutā vásu
10.066.15a devā́n vásiṣṭho amŕ̥tān vavande
10.066.15b yé víśvā bhúvanā abhí pratasthúḥ
10.066.15c té no rāsantām urugāyám adyá
10.066.15d yūyám pāta suastíbhiḥ sádā naḥ
67
10.067.01a imā́ṃ dhíyaṃ saptáśīrṣṇīm pitā́ na10.067.01b r̥táprajātām br̥hatī́m avindat
10.067.01c turī́yaṃ svij janayad viśvájanyo
10.067.01d ayā́siya ukthám índrāya śáṃsan
10.067.02a r̥táṃ śáṃsanta r̥jú dī́dhiyānā
10.067.02b divás putrā́so ásurasya vīrā́ḥ
10.067.02c vípram padám áṅgiraso dádhānā
10.067.02d yajñásya dhā́ma prathamám mananta
10.067.03a haṃsaír iva sákhibhir vā́vadadbhir
10.067.03b aśmanmáyāni náhanā viásyan
10.067.03c bŕ̥haspátir abhikánikradad gā́
10.067.03d utá prā́staud úc ca vidvā́m̐ agāyat
10.067.04a avó duvā́bhyām pará ékayā gā́
10.067.04b gúhā tíṣṭhantīr ánr̥tasya sétau
10.067.04c bŕ̥haspátis támasi jyótir ichánn
10.067.04d úd usrā́ ā́kar ví hí tisrá ā́vaḥ
10.067.05a vibhídyā púraṃ śayáthem ápācīṃ
10.067.05b nís trī́ṇi sākám udadhér akr̥ntat
10.067.05c bŕ̥haspátir uṣásaṃ sū́riyaṃ gā́m
10.067.05d arkáṃ viveda stanáyann iva dyaúḥ
10.067.06a índro valáṃ rakṣitā́raṃ dúghānāṃ
10.067.06b karéṇeva ví cakartā ráveṇa
10.067.06c svédāñjibhir āśíram ichámāno
10.067.06d árodayat paṇím ā́ gā́ amuṣṇāt
10.067.07a sá īṃ satyébhiḥ sákhibhiḥ śucádbhir
10.067.07b gódhāyasaṃ ví dhanasaír adardaḥ
10.067.07c bráhmaṇas pátir vŕ̥ṣabhir varā́hair
10.067.07d gharmásvedebhir dráviṇaṃ ví ānaṭ
10.067.08a té satyéna mánasā gópatiṃ gā́
10.067.08b iyānā́sa iṣaṇayanta dhībhíḥ
10.067.08c bŕ̥haspátir mithóavadyapebhir
10.067.08d úd usríyā asr̥jata svayúgbhiḥ
10.067.09a táṃ vardháyanto matíbhiḥ śivā́bhiḥ
10.067.09b siṃhám iva nā́nadataṃ sadhásthe
10.067.09c bŕ̥haspátiṃ vŕ̥ṣaṇaṃ śū́rasātau
10.067.09d bháre-bhare ánu madema jiṣṇúm
10.067.10a yadā́ vā́jam ásanad viśvárūpam
10.067.10b ā́ dyā́m árukṣad úttarāṇi sádma
10.067.10c bŕ̥haspátiṃ vŕ̥ṣaṇaṃ vardháyanto
10.067.10d nā́nā sánto bíbhrato jyótir āsā́
10.067.11a satyā́m āśíṣaṃ kr̥ṇutā vayodhaí
10.067.11b kīríṃ cid dhí ávatha svébhir évaiḥ
10.067.11c paścā́ mŕ̥dho ápa bhavantu víśvās
10.067.11d tád rodasī śr̥ṇutaṃ viśvaminvé
10.067.12a índro mahnā́ maható arṇavásya
10.067.12b ví mūrdhā́nam abhinad arbudásya
10.067.12c áhann áhim áriṇāt saptá síndhūn
10.067.12d devaír dyāvāpr̥thivī prā́vataṃ naḥ
68
10.068.01a udaprúto ná váyo rákṣamāṇā10.068.01b vā́vadato abhríyasyeva ghóṣāḥ
10.068.01c giribhrájo ná ūrmáyo mádanto
10.068.01d bŕ̥haspátim abhí arkā́ anāvan
10.068.02a sáṃ góbhir āṅgirasó nákṣamāṇo
10.068.02b bhága ivéd aryamáṇaṃ nināya
10.068.02c jáne mitró ná dámpatī anakti
10.068.02d bŕ̥haspate vājáyāśū́m̐r ivājaú
10.068.03a sādhuaryā́ atithínīr iṣirā́
10.068.03b spārhā́ḥ suvárṇā anavadyárūpāḥ
10.068.03c bŕ̥haspátiḥ párvatebhyo vitū́ryā
10.068.03d nír gā́ ūpe yávam iva sthivíbhyaḥ
10.068.04a āpruṣāyán mádhuna rtásya yónim
10.068.04b avakṣipánn arká ulkā́m iva dyóḥ
10.068.04c bŕ̥haspátir uddhárann áśmano gā́
10.068.04d bhū́myā udnéva ví tvácam bibheda
10.068.05a ápa jyótiṣā támo antárikṣād
10.068.05b udnáḥ śī́pālam iva vā́ta ājat
10.068.05c bŕ̥haspátir anumŕ̥śyā valásya
10.068.05d abhrám iva vā́ta ā́ cakra ā́ gā́ḥ
10.068.06a yadā́ valásya pī́yato jásum bhéd
10.068.06b bŕ̥haspátir agnitápobhir arkaíḥ
10.068.06c dadbhír ná jihvā́ páriviṣṭam ā́dad
10.068.06d āvír nidhī́m̐r akr̥ṇod usríyāṇām
10.068.07a bŕ̥haspátir ámata hí tyád āsāṃ
10.068.07b nā́ma svarī́ṇāṃ sádane gúhā yát
10.068.07c āṇḍéva bhittvā́ śakunásya gárbham
10.068.07d úd usríyāḥ párvatasya tmánājat
10.068.08a áśnā́pinaddham mádhu páry apaśyan
10.068.08b mátsyaṃ ná dīná udáni kṣiyántam
10.068.08c níṣ ṭáj jabhāra camasáṃ ná vr̥kṣā́d
10.068.08d bŕ̥haspátir viravéṇā vikŕ̥tya
10.068.09a sóṣā́m avindat sá súvaḥ só agníṃ
10.068.09b só arkéṇa ví babādhe támāṃsi
10.068.09c bŕ̥haspátir góvapuṣo valásya
10.068.09d nír majjā́naṃ ná párvaṇo jabhāra
10.068.10a himéva parṇā́ muṣitā́ vánāni
10.068.10b bŕ̥haspátinākr̥payad való gā́ḥ
10.068.10c anānukr̥tyám apunáś cakāra
10.068.10d yā́t sū́ryāmā́sā mithá uccárātaḥ
10.068.11a abhí śyāváṃ ná kŕ̥śanebhir áśvaṃ
10.068.11b nákṣatrebhiḥ pitáro dyā́m apiṃśan
10.068.11c rā́tryāṃ támo ádadhur jyótir áhan
10.068.11d bŕ̥haspátir bhinád ádriṃ vidád gā́ḥ
10.068.12a idám akarma námo abhriyā́ya
10.068.12b yáḥ pūrvī́r · ánu ānónavīti
10.068.12c bŕ̥haspátiḥ sá hí góbhiḥ só áśvaiḥ
10.068.12d sá vīrébhiḥ sá nŕ̥bhir no váyo dhāt
69
10.069.01a bhadrā́ agnér vadhriaśvásya saṃdŕ̥śo10.069.01b vāmī́ práṇītiḥ suráṇā úpetayaḥ
10.069.01c yád īṃ sumitrā́ víśo ágra indháte
10.069.01d ghr̥ténā́huto jarate dávidyutat
10.069.02a ghr̥tám agnér vadhriaśvásya várdhanaṃ
10.069.02b ghr̥tám ánnaṃ ghr̥tám u asya médanam
10.069.02c ghr̥ténā́huta urviyā́ ví paprathe
10.069.02d sū́rya iva rocate sarpírāsutiḥ
10.069.03a yát te mánur yád ánīkaṃ sumitráḥ
10.069.03b samīdhé agne tád idáṃ návīyaḥ
10.069.03c sá revác choca sá gíro juṣasva
10.069.03d sá vā́jaṃ darṣi sá ihá śrávo dhāḥ
10.069.04a yáṃ tvā pū́rvam īḷitó vadhriaśváḥ
10.069.04b samīdhé agne sá idáṃ juṣasva
10.069.04c sá na stipā́ utá bhavā tanūpā́
10.069.04d dātráṃ rakṣasva yád idáṃ te asmé
10.069.05a bhávā dyumnī́ vādhriaśvotá gopā́
10.069.05b mā́ tvā tārīd abhímātir jánānām
10.069.05c śū́ra 'va° dhr̥ṣṇúś cyávanaḥ sumitráḥ
10.069.05d prá nú vocaṃ vā́dhriaśvasya nā́ma
10.069.06a sám ajríyā parvatíyā vásūni
10.069.06b dā́sā vr̥trā́ṇi ā́riyā jigetha
10.069.06c śū́ra 'va° dhr̥ṣṇúś cyávano jánānāṃ
10.069.06d tuvám agne pr̥tanāyū́m̐r abhí ṣyāḥ
10.069.07a dīrghátantur br̥hádukṣāyám agníḥ
10.069.07b sahásrastarīḥ śatánītha ŕ̥bhvā
10.069.07c dyumā́n dyumátsu nŕ̥bhir mr̥jyámānaḥ
10.069.07d sumitréṣu dīdayo devayátsu
10.069.08a tuvé dhenúḥ sudúghā jātavedo
10.069.08b asaścáteva samanā́ sabardhúk
10.069.08c tuváṃ nŕ̥bhir dákṣiṇāvadbhir agne
10.069.08d sumitrébhir idhyase devayádbhiḥ
10.069.09a devā́ś cit te amŕ̥tā jātavedo
10.069.09b mahimā́naṃ vādhriaśva prá vocan
10.069.09c yát sampŕ̥cham mā́nuṣīr víśa ā́yan
10.069.09d tuváṃ nŕ̥bhir ajayas tvā́vr̥dhebhiḥ
10.069.10a pitéva putrám abibhar upásthe
10.069.10b tuvā́m agne vadhriaśváḥ saparyán
10.069.10c juṣāṇó asya samídhaṃ yaviṣṭha
10.069.10d utá pū́rvām̐ avanor vrā́dhataś cit
10.069.11a śáśvad agnír vadhriaśvásya śátrūn
10.069.11b nŕ̥bhir jigāya sutásomavadbhiḥ
10.069.11c sámanaṃ cid adahaś citrabhāno
10.069.11d áva vrā́dhantam abhinad vr̥dháś cit
10.069.12a ayám agnír vadhriaśvásya vr̥trahā́
10.069.12b sanakā́t préddho námasopavākíyaḥ
10.069.12c sá no ájāmīm̐r utá vā víjāmīn
10.069.12d abhí tiṣṭha śárdhato vādhriaśva
70
10.070.01a imā́m me agne samídhaṃ juṣasva10.070.01b iḷás padé práti haryā ghr̥tā́cīm
10.070.01c várṣman pr̥thivyā́ḥ sudinatvé áhnām
10.070.01d ūrdhvó bhava sukrato devayajyā́
10.070.02a ā́ devā́nām agrayā́vehá yātu
10.070.02b nárāśáṃso viśvárūpebhir áśvaiḥ
10.070.02c r̥tásya pathā́ námasā miyédho
10.070.02d devébhiyo devátamaḥ suṣūdat
10.070.03a śaśvattamám īḷate dūtíyāya
10.070.03b havíṣmanto manuṣíyāso agním
10.070.03c váhiṣṭhair áśvaiḥ suvŕ̥tā ráthena
10.070.03d ā́ devā́n vakṣi ní ṣadehá hótā
10.070.04a ví prathatāṃ devájuṣṭaṃ tiraścā́
10.070.04b dīrgháṃ drāghmā́ surabhí bhūtu asmé
10.070.04c áheḷatā mánasā deva barhir
10.070.04d índrajyeṣṭhām̐ uśató yakṣi devā́n
10.070.05a divó vā sā́nu spr̥śátā várīyaḥ
10.070.05b pr̥thivyā́ vā mā́trayā ví śrayadhvam
10.070.05c uśatī́r dvāro mahinā́ mahádbhir
10.070.05d deváṃ ráthaṃ rathayúr dhārayadhvam
10.070.06a devī́ divó duhitárā suśilpé
10.070.06b uṣā́sānáktā sadatāṃ ní yónau
10.070.06c ā́ vāṃ devā́sa uśatī uśánta
10.070.06d uraú sīdantu subhage upásthe
10.070.07a ūrdhvó grā́vā br̥hád agníḥ sámiddhaḥ
10.070.07b priyā́ dhā́māni áditer upásthe
10.070.07c puróhitāv r̥tvijā yajñé asmín
10.070.07d vidúṣṭarā dráviṇam ā́ yajethām
10.070.08a tísro devīr barhír idáṃ várīya
10.070.08b ā́ sīdata cakr̥mā́ vaḥ siyonám
10.070.08c manuṣvád yajñáṃ súdhitā havī́ṃṣi
10.070.08d íḷā devī́ ghr̥tápadī juṣanta
10.070.09a déva tvaṣṭar yád dha cārutvám ā́naḍ
10.070.09b yád áṅgirasām ábhavaḥ sacābhū́ḥ
10.070.09c sá devā́nām pā́tha úpa prá vidvā́m̐
10.070.09d uśán yakṣi draviṇodaḥ surátnaḥ
10.070.10a vánaspate raśanáyā niyū́yā
10.070.10b devā́nām pā́tha úpa vakṣi vidvā́n
10.070.10c svádāti deváḥ kr̥ṇávad dhavī́ṃṣi
10.070.10d ávatāṃ dyā́vāpr̥thivī́ hávam me
10.070.11a ā́gne vaha váruṇam iṣṭáye na
10.070.11b índraṃ divó marúto antárikṣāt
10.070.11c sī́dantu barhír víśva ā́ yájatrāḥ
10.070.11d svā́hā devā́ amŕ̥tā mādayantām
71
10.071.01a bŕ̥haspate prathamáṃ vācó ágraṃ10.071.01b yát praírata nāmadhéyaṃ dádhānāḥ
10.071.01c yád eṣāṃ śréṣṭhaṃ yád ariprám ā́sīt
10.071.01d preṇā́ tád eṣāṃ níhitaṃ gúhāvíḥ
10.071.02a sáktum iva títaünā punánto
10.071.02b yátra dhī́rā mánasā vā́cam ákrata
10.071.02c átrā sákhāyaḥ sakhiyā́ni jānate
10.071.02d bhadraíṣāṃ lakṣmī́r níhitā́dhi vācí
10.071.03a yajñéna vācáḥ padavī́yam āyan
10.071.03b tā́m ánv avindann ŕ̥ṣiṣu práviṣṭām
10.071.03c tā́m ābhŕ̥tyā ví adadhuḥ purutrā́
10.071.03d tā́ṃ saptá rebhā́ abhí sáṃ navante
10.071.04a utá tvaḥ páśyan ná dadarśa vā́cam
10.071.04b utá tvaḥ śr̥ṇván ná śr̥ṇoti enām
10.071.04c utó tuvasmai tanúvaṃ ví sasre
10.071.04d jāyéva pátya uśatī́ suvā́sāḥ
10.071.05a utá tvaṃ sakhyé sthirápītam āhur
10.071.05b naínaṃ hinvanti ápi vā́jineṣu
10.071.05c ádhenuvā carati māyáyaiṣá
10.071.05d vā́caṃ śuśruvā́m̐ aphalā́m apuṣpā́m
10.071.06a yás tityā́ja sacivídaṃ sákhāyaṃ
10.071.06b ná tásya vācí ápi bhāgó asti
10.071.06c yád īṃ śr̥ṇóti álakaṃ śr̥ṇoti
10.071.06d nahí pravéda sukr̥tásya pánthām
10.071.07a akṣaṇvántaḥ kárṇavantaḥ sákhāyo
10.071.07b manojavéṣu ásamā babhūvuḥ
10.071.07c ādaghnā́sa upakakṣā́sa u tve
10.071.07d hradā́ iva snā́tvā u tve dadr̥śre
10.071.08a hr̥dā́ taṣṭéṣu mánaso javéṣu
10.071.08b yád brāhmaṇā́ḥ saṃyájante sákhāyaḥ
10.071.08c átrā́ha tvaṃ ví jahur vediyā́bhir
10.071.08d óhabrahmāṇo ví caranti u tve
10.071.09a imé yé nā́rvā́ṅ ná paráś cáranti
10.071.09b ná brāhmaṇā́so ná sutékarāsaḥ
10.071.09c tá eté vā́cam abhipádya pāpáyā
10.071.09d sirī́s tántraṃ tanvate áprajajñayaḥ
10.071.10a sárve nandanti yaśásā́gatena
10.071.10b sabhāsāhéna sákhiyā sákhāyaḥ
10.071.10c kilbiṣaspŕ̥t pituṣáṇir hí eṣām
10.071.10d áraṃ hitó bhávati vā́jināya
10.071.11a r̥cā́ṃ tuvaḥ póṣam āste pupuṣvā́n
10.071.11b gāyatráṃ tvo gāyati śákvarīṣu
10.071.11c brahmā́ tuvo vádati jātavidyā́ṃ
10.071.11d yajñásya mā́trāṃ ví mimīta u tvaḥ
72
10.072.01a devā́nāṃ nú vayáṃ jā́nā10.072.01b prá vocāma vipanyáyā
10.072.01c ukthéṣu śasyámāneṣu
10.072.01d yáḥ páśyād úttare yugé
10.072.02a bráhmaṇas pátir etā́
10.072.02b sáṃ karmā́ra ivādhamat
10.072.02c devā́nām pūrviyé yugé
10.072.02d ásataḥ sád ajāyata
10.072.03a devā́nāṃ yugé prathamé
10.072.03b ásataḥ sád ajāyata
10.072.03c tád ā́śā ánv ajāyanta
10.072.03d tád uttānápadas pári
10.072.04a bhū́r jajña uttānápado
10.072.04b bhuvá ā́śā ajāyanta
10.072.04c áditer dákṣo 'jāyata°
10.072.04d dákṣād u áditiḥ pári
10.072.05a áditir hí ájaniṣṭa
10.072.05b dákṣa yā́ duhitā́ táva
10.072.05c tā́ṃ devā́ ánv ajāyanta
10.072.05d bhadrā́ amŕ̥tabandhavaḥ
10.072.06a yád devā adáḥ salilé
10.072.06b súsaṃrabdhā átiṣṭhata
10.072.06c átrā vo nŕ̥tyatām iva
10.072.06d tīvró reṇúr ápāyata
10.072.07a yád devā yátayo yathā
10.072.07b bhúvanāni ápinvata
10.072.07c átrā samudrá ā́ gūḷhám
10.072.07d ā́ sū́ryam ajabhartana
10.072.08a aṣṭaú putrā́so áditer
10.072.08b yé jātā́s tanúvas pári
10.072.08c devā́m̐ úpa praít saptábhiḥ
10.072.08d párā mārtāṇḍám āsiyat
10.072.09a saptábhiḥ putraír áditir
10.072.09b úpa praít pūrviyáṃ yugám
10.072.09c prajā́yai mr̥tyáve tuvat
10.072.09d púnar mārtāṇḍám ā́bharat
73
10.073.01a jániṣṭhā ugráḥ sáhase turā́ya10.073.01b mandrá ójiṣṭho bahulā́bhimānaḥ
10.073.01c ávardhann índram marútaś cid átra
10.073.01d mātā́ yád vīráṃ dadhánad dhániṣṭhā
10.073.02a druhó níṣattā pr̥śanī́ cid évaiḥ
10.073.02b purū́ śáṃsena vāvr̥dhuṣ ṭá índram
10.073.02c abhī́vr̥teva tā́ mahāpadéna
10.073.02d dhvāntā́t prapitvā́d úd aranta gárbhāḥ
10.073.03a r̥ṣvā́ te pā́dā prá yáj jígāsi
10.073.03b ávardhan vā́jā utá yé cid átra
10.073.03c tuvám indra sālāvr̥kā́n sahásram
10.073.03d āsán dadhiṣe aśvínā́ vavr̥tyāḥ
10.073.04a samanā́ tū́rṇir úpa yāsi yajñám
10.073.04b ā́ nā́satiyā sakhiyā́ya vakṣi
10.073.04c vasā́vyām indra dhārayaḥ sahásrā
10.073.04d aśvínā śūra dadatur maghā́ni
10.073.05a mándamāna r̥tā́d ádhi prajā́yai
10.073.05b sákhibhir índra iṣirébhir ártham
10.073.05c ā́bhir hí māyā́ úpa dásyum ā́gān
10.073.05d míhaḥ prá tamrā́ avapat támāṃsi
10.073.06a sánāmānā cid dhvasayo ní asmā
10.073.06b ávāhann índra uṣáso yáthā́naḥ
10.073.06c r̥ṣvaír agachaḥ sákhibhir níkāmaiḥ
10.073.06d sākám pratiṣṭhā́ hŕ̥diyā jaghantha
10.073.07a tuváṃ jaghantha námucim makhasyúṃ
10.073.07b dā́saṃ kr̥ṇvāná ŕ̥ṣaye vímāyam
10.073.07c tuváṃ cakartha mánave siyonā́n
10.073.07d pathó devatrā́ áñjaseva yā́nān
10.073.08a tuvám etā́ni papriṣe ví nā́ma
10.073.08b ī́śāna indra dadhiṣe gábhastau
10.073.08c ánu tvā devā́ḥ śávasā madanti
10.073.08d upáribudhnān vanínaś cakartha
10.073.09a cakráṃ yád asya apsú ā́ níṣattam
10.073.09b utó tád asmai mádhu íc cachadyāt
10.073.09c pr̥thiviyā́m átiṣitaṃ yád ū́dhaḥ
10.073.09d páyo góṣu ádadhā óṣadhīṣu
10.073.10a áśvād iyāya íti yád vádanti
10.073.10b ójaso jātám utá manya enam
10.073.10c manyór iyāya harmiyéṣu tasthau
10.073.10d yátaḥ prajajñá índro asya veda
10.073.11a váyaḥ suparṇā́ úpa sedur índram
10.073.11b priyámedhā ŕ̥ṣayo nā́dhamānāḥ
10.073.11c ápa dhvāntám ūrṇuhí pūrdhí cákṣur
10.073.11d mumugdhí asmā́n nidháyeva baddhā́n
74
10.074.01a vásūnãṃ vā carkr̥ṣe íyakṣan10.074.01b dhiyā́ vā · yajñaír vā ródasīyoḥ
10.074.01c árvanto vā yé rayimántaḥ sātaú
10.074.01d vanúṃ vā yé suśrúṇaṃ suśrúto dhúḥ
10.074.02a háva eṣām ásuro nakṣata dyā́ṃ
10.074.02b śravasyatā́ mánasā niṃsata kṣā́m
10.074.02c cákṣāṇā yátra suvitā́ya devā́
10.074.02d dyaúr ná vā́rebhiḥ kr̥ṇávanta suvaíḥ
10.074.03a iyám eṣām · amŕ̥tānã́ṃ gī́ḥ
10.074.03b sarvátātā yé kr̥páṇanta rátnam
10.074.03c dhíyaṃ ca yajñáṃ ca sā́dhantas
10.074.03d té no dhāntu vasavíyam ásāmi
10.074.04a ā́ tát ta indra āyávaḥ pananta
10.074.04b abhí yá ūrváṃ gómantaṃ títr̥tsān
10.074.04c sakr̥tsúvaṃ yé puruputrā́m mahī́ṃ
10.074.04d sahásradhārām br̥hatī́ṃ dúdukṣan
10.074.05a śácīva índram ávase kr̥ṇudhvam
10.074.05b ánānataṃ damáyantam pr̥tanyū́n
10.074.05c r̥bhukṣáṇam maghávānaṃ suvr̥ktím
10.074.05d bhártā yó vájraṃ náriyam purukṣúḥ
10.074.06a yád vāvā́na purutámam purāṣā́ḷ
10.074.06b ā́ vr̥trahā́ índro nā́māni aprāḥ
10.074.06c áceti prāsáhas pátis túviṣmān
10.074.06d yád īm uśmási kártave kárat tát
75
10.075.01a prá sú va āpo mahimā́nam uttamáṃ10.075.01b kārúr vocāti sádane vivásvataḥ
10.075.01c prá saptá-sapta trẽdhā́ hí cakramúḥ
10.075.01d prá sŕ̥tvarīṇām áti síndhur ójasā
10.075.02a prá te 'radad váruṇo yā́tave patháḥ
10.075.02b síndho yád vā́jām̐ abhí ádravas tuvám
10.075.02c bhū́myā ádhi pravátā yāsi sā́nunā
10.075.02d yád eṣām ágraṃ jágatām irajyási
10.075.03a diví svanó yatate bhū́miyopári
10.075.03b anantáṃ śúṣmam úd iyarti bhānúnā
10.075.03c abhrā́d iva prá stanayanti vr̥ṣṭáyaḥ
10.075.03d síndhur yád éti vr̥ṣabhó ná róruvat
10.075.04a abhí tvā sindho śíśum ín ná mātáro
10.075.04b vāśrā́ arṣanti páyaseva dhenávaḥ
10.075.04c rā́jeva yúdhvā nayasi tvám ít sícau
10.075.04d yád āsām ágram pravátām ínakṣasi
10.075.05a imám me gaṅge yamune sarasvati
10.075.05b śútudri stómaṃ sacatā páruṣṇi ā́
10.075.05c asikniyā́ marudvr̥dhe vitástayā
10.075.05d ā́rjīkīye śr̥ṇuhi ā́ suṣómayā
10.075.06a tr̥ṣṭā́mayā prathamáṃ yā́tave sajū́ḥ
10.075.06b susártuvā rasáyā śvetiyā́ tiyā́
10.075.06c tuváṃ sindho kúbhayā gomatī́ṃ krúmum
10.075.06d mehatnuvā́ saráthaṃ yā́bhir ī́yase
10.075.07a ŕ̥jīti énī rúśatī mahitvā́
10.075.07b pári jráyāṃsi bharate rájāṃsi
10.075.07c ádabdhā síndhur apásām apástamā
10.075.07d áśvā ná citrā́ vápuṣīva darśatā́
10.075.08a suáśvā síndhuḥ suráthā suvā́sā
10.075.08b hiraṇyáyī súkr̥tā vājínīvatī
10.075.08c ū́rṇāvatī yuvatíḥ sīlámāvatī
10.075.08d utā́dhi vaste subhágā madhuvŕ̥dham
10.075.09a sukháṃ ráthaṃ yuyuje síndhur aśvínaṃ
10.075.09b téna vā́jaṃ saniṣad asmín ājaú
10.075.09c mahā́n hí asya mahimā́ panasyáte
10.075.09d ádabdhasya sváyaśaso virapśínaḥ
76
10.076.01a ā́ va r̥ñjasa ūrjã́ṃ víuṣṭiṣu10.076.01b índram marúto ródasī anaktana
10.076.01c ubhé yáthā no áhanī sacābhúvā
10.076.01d sádaḥ-sado varivasyā́ta udbhídā
10.076.02a tád u śráyiṣṭhaṃ+ sávanaṃ sunotana
10.076.02b átyo ná hástayato ádriḥ sotári
10.076.02c vidád dhí aryó abhíbhūti paúṃsiyam
10.076.02d mahó rāyé cit tarute yád árvataḥ
10.076.03a tád íd dhí asya sávanaṃ vivér apó
10.076.03b yáthā purā́ mánave gātúm áśret
10.076.03c góarṇasi tvāṣṭaré áśvanirṇiji
10.076.03d prém adhvaréṣu adhvarā́m̐ aśiśrayuḥ
10.076.04a ápa hata rakṣáso bhaṅgurā́vata
10.076.04b skabhāyáta nírr̥tiṃ sédhatā́matim
10.076.04c ā́ no rayíṃ sárvavīraṃ sunotana
10.076.04d devāvíyam bharata ślókam adrayaḥ
10.076.05a diváś cid ā́ vo ámavattarebhiyo
10.076.05b vibhvánā cid āśúapastarebhiyaḥ
10.076.05c vāyóś cid ā́ sómarabhastarebhiyo
10.076.05d agnéś cid arca pitukŕ̥ttarebhiyaḥ
10.076.06a bhurántu no yaśásaḥ sótu ándhaso
10.076.06b grā́vāṇo vācā́ divítā divítmatā
10.076.06c náro yátra duhaté kā́miyam mádhu
10.076.06d āghoṣáyanto abhíto mithastúraḥ
10.076.07a sunvánti sómaṃ rathirā́so ádrayo
10.076.07b nír asya rásaṃ gavíṣo duhanti té
10.076.07c duhánti ū́dhar upasécanāya káṃ
10.076.07d náro havyā́ ná marjayanta āsábhiḥ
10.076.08a eté naraḥ suápaso abhūtana
10.076.08b yá índrāya sunuthá sómam adrayaḥ
10.076.08c vāmáṃ-vāmaṃ vo diviyā́ya dhā́mane
10.076.08d vásu-vasu vaḥ pā́rthivāya sunvaté
77
10.077.01a abhraprúṣo ná vācā́ pruṣā vásu10.077.01b havíṣmanto ná yajñā́ vijānúṣaḥ
10.077.01c sumā́rutaṃ ná brahmā́ṇam arháse
10.077.01d gaṇám astoṣi eṣāṃ ná śobháse
10.077.02a śriyé máryāso añjī́m̐r akr̥ṇvata
10.077.02b sumā́rutaṃ ná pūrvī́r áti kṣápaḥ
10.077.02c divás putrā́sa étā ná yetira
10.077.02d ādityā́sas té akrā́ ná vāvr̥dhuḥ
10.077.03a prá yé diváḥ pr̥thivyā́ ná barháṇā
10.077.03b tmánā riricré abhrā́n ná sū́riyaḥ
10.077.03c pā́jasvanto ná vīrā́ḥ panasyávo
10.077.03d riśā́daso ná máryā abhídyavaḥ
10.077.04a yuṣmā́kam budhné apā́ṃ ná yā́mani
10.077.04b vithuryáti ná mahī́ śratharyáti
10.077.04c viśvápsur yajñó arvā́g ayáṃ sú vaḥ
10.077.04d práyasvanto ná satrā́ca ā́ gata
10.077.05a yūyáṃ dhūrṣú prayújo ná raśmíbhir
10.077.05b jyótiṣmanto ná bhāsā́ víuṣṭiṣu
10.077.05c śyenā́so ná sváyaśaso riśā́dasaḥ
10.077.05d pravā́so ná prásitāsaḥ pariprúṣaḥ
10.077.06a prá yád váhadhve marutaḥ parākā́d
10.077.06b yūyám maháḥ saṃváraṇasya vásvaḥ
10.077.06c vidānā́so vasavo rā́dhiyasya
10.077.06d ārā́c cid dvéṣaḥ sanutár yuyota
10.077.07a yá udŕ̥ci · yajñé adhvareṣṭhā́
10.077.07b marúdbhiyo ná mā́nuṣo dádāśat
10.077.07c revát sá váyo dadhate suvī́raṃ
10.077.07d sá devā́nām ápi gopīthé astu
10.077.08a té hí yajñéṣu yajñíyāsa ū́mā
10.077.08b āditiyéna nā́mnā śámbhaviṣṭhāḥ
10.077.08c té no avantu rathatū́r manīṣā́m
10.077.08d maháś ca yā́man adhvaré cakānā́ḥ
78
10.078.01a víprāso ná mánmabhiḥ suādhíyo10.078.01b devāvíyo ná yajñaíḥ suápnasaḥ
10.078.01c rā́jāno ná citrā́ḥ susaṃdŕ̥śaḥ
10.078.01d kṣitīnã́ṃ ná máryā arepásaḥ
10.078.02a agnír ná yé bhrā́jasā rukmávakṣaso
10.078.02b vā́tāso ná svayújaḥ sadyáūtayaḥ
10.078.02c prajñātā́ro ná jyáyiṣṭhāḥ+ sunītáyaḥ
10.078.02d suśármāṇo ná sómā r̥táṃ yaté
10.078.03a vā́tāso ná yé dhúnayo jigatnávo
10.078.03b agnīnã́ṃ ná jihvā́ virokíṇaḥ
10.078.03c vármaṇvanto ná yodhā́ḥ śímīvantaḥ
10.078.03d pitr̥̄ṇã́ṃ ná śáṃsāḥ surātáyaḥ
10.078.04a ráthānãṃ ná yè 'rā́ḥ sánābhayo
10.078.04b jigīvā́ṃso ná śū́rā abhídyavaḥ
10.078.04c vareyávo ná máryā ghr̥taprúṣo
10.078.04d abhisvartā́ro arkáṃ ná suṣṭúbhaḥ
10.078.05a áśvāso ná yé jyáyiṣṭhāsa+ āśávo
10.078.05b didhiṣávo ná rathíyaḥ sudā́navaḥ
10.078.05c ā́po ná nimnaír udábhir jigatnávo
10.078.05d viśvárūpā áṅgiraso ná sā́mabhiḥ
10.078.06a grā́vāṇo ná sūráyaḥ síndhumātara
10.078.06b ādardirā́so ádrayo ná viśváhā
10.078.06c śiśū́lā ná krīḷáyaḥ sumātáro
10.078.06d mahāgrāmó ná yā́mann utá tviṣā́
10.078.07a uṣásāṃ ná ketávo adhvaraśríyaḥ
10.078.07b śubhaṃyávo ná añjíbhir ví aśvitan
10.078.07c síndhavo ná yayíyo bhrā́jadr̥ṣṭayaḥ
10.078.07d parāváto ná yójanāni mamire
10.078.08a subhāgā́n no devāḥ kr̥ṇutā surátnān
10.078.08b asmā́n stotr̥̄́n maruto vāvr̥dhānā́ḥ
10.078.08c ádhi stotrásya sakhiyásya gāta
10.078.08d sanā́d dhí vo ratnadhéyāni sánti
79
10.079.01a ápaśyam asya maható mahitvám10.079.01b ámartiyasya mártiyāsu vikṣú
10.079.01c nā́nā hánū víbhr̥te sám bharete
10.079.01d ásinvatī bápsatī bhū́ri attaḥ
10.079.02a gúhā śíro níhitam ŕ̥dhag akṣī́
10.079.02b ásinvann atti jihváyā vánāni
10.079.02c átrāṇi asmai paḍbhíḥ sám bharanti
10.079.02d uttānáhastā námasā́dhi vikṣú
10.079.03a prá mātúḥ prataráṃ gúhiyam ichán
10.079.03b kumāró ná vīrúdhaḥ sarpad urvī́ḥ
10.079.03c sasáṃ ná pakvám avidac chucántaṃ
10.079.03d ririhvā́ṃsaṃ ripá upásthe antáḥ
10.079.04a tád vām r̥táṃ rodasī prá bravīmi
10.079.04b jā́yamāno mātárā gárbho atti
10.079.04c nā́háṃ devásya mártiyaś ciketa
10.079.04d agnír aṅgá vícetāḥ sá prácetāḥ
10.079.05a yó asmā ánnaṃ tr̥ṣú ādádhāti
10.079.05b ā́jiyair ghr̥taír juhóti púṣyati
10.079.05c tásmai sahásram akṣábhir ví cakṣe
10.079.05d ágne viśvátaḥ pratiáṅṅ asi tvám
10.079.06a kíṃ devéṣu tyája énaś cakartha
10.079.06b ágne pr̥chā́mi nú tuvā́m ávidvān
10.079.06c ákrīḷan krī́ḷan hárir áttave 'dán
10.079.06d ví parvaśáś cakarta gā́m ivāsíḥ
10.079.07a víṣūco áśvān yuyuje vanejā́
10.079.07b ŕ̥jītibhī raśanā́bhir gr̥bhītā́n
10.079.07c cakṣadé mitró vásubhiḥ sújātaḥ
10.079.07d sám ānr̥dhe párvabhir vāvr̥dhānáḥ
80
10.080.01a agníḥ sáptiṃ vājambharáṃ dadāti10.080.01b agnír vīráṃ śrútiyaṃ karmaniṣṭhā́m
10.080.01c agnī́ ródasī ví carat samañjánn
10.080.01d agnír nā́rīṃ vīrákukṣim púraṃdhim
10.080.02a agnér ápnasaḥ samíd astu bhadrā́
10.080.02b agnír mahī́ ródasī ā́ viveśa
10.080.02c agnír ékaṃ · codayat samátsu
10.080.02d agnír vr̥trā́ṇi dayate purū́ṇi
10.080.03a agnír ha tyáṃ járataḥ kárṇam āva
10.080.03b agnír adbhyó nír adahaj járūtham
10.080.03c agnír átriṃ gharmá uruṣyad antár
10.080.03d agnír nr̥médham prajáyāsr̥jat sám
10.080.04a agnír dãd dráviṇaṃ vīrápeśā
10.080.04b agnír ŕ̥ṣiṃ yáḥ sahásrā sanóti
10.080.04c agnír diví haviyám ā́ tatāna
10.080.04d agnér dhā́māni víbhr̥tā purutrā́
10.080.05a agním ukthaír ŕ̥ṣayo ví hvayante
10.080.05b agníṃ náro yā́mani bādhitā́saḥ
10.080.05c agníṃ váyo antárikṣe pátanto
10.080.05d agníḥ sahásrā pári yāti gónām
10.080.06a agníṃ víśa īḷate mā́nuṣīr yā́
10.080.06b agním mánuṣo náhuṣo ví jātā́ḥ
10.080.06c agnír gā́ndharvīm pathíyām r̥tásya
10.080.06d agnér gávyūtir ghr̥tá ā́ níṣattā
10.080.07a agnáye bráhma r̥bhávas tatakṣur
10.080.07b agním mahā́m avocāmā suvr̥ktím
10.080.07c ágne prā́va jaritā́raṃ yaviṣṭha
10.080.07d ágne máhi dráviṇam ā́ yajasva
81
10.081.01a yá imā́ víśvā bhúvanāni júhvad10.081.01b ŕ̥ṣir hótā ní ásīdat pitā́ naḥ
10.081.01c sá āśíṣā dráviṇam ichámānaḥ
10.081.01d prathamachád ávarām̐ ā́ viveśa
10.081.02a kíṃ svid āsīd adhiṣṭhā́nam
10.081.02b ārámbhaṇaṃ katamát svit kathā́sīt
10.081.02c yáto bhū́miṃ janáyan viśvákarmā
10.081.02d ví dyā́m aúrṇon mahinā́ viśvácakṣāḥ
10.081.03a viśvátaścakṣur utá viśvátomukho
10.081.03b viśvátobāhur utá viśvátaspāt
10.081.03c sám bāhúbhyāṃ dhámati sám pátatrair
10.081.03d dyā́vābhū́mī janáyan devá ékaḥ
10.081.04a kíṃ svid vánaṃ ká u sá vr̥kṣá āsa
10.081.04b yáto dyā́vāpr̥thivī́ niṣṭatakṣúḥ
10.081.04c mánīṣiṇo mánasā pr̥chátéd u tád
10.081.04d yád adhyátiṣṭhad bhúvanāni dhāráyan
10.081.05a yā́ te dhā́māni paramā́ṇi yā́vamā́
10.081.05b yā́ madhyamā́ viśvakarmann utémā́
10.081.05c śíkṣā sákhibhyo havíṣi svadhāvaḥ
10.081.05d svayáṃ yajasva tanúvaṃ vr̥dhānáḥ
10.081.06a víśvakarman havíṣā vāvr̥dhānáḥ
10.081.06b svayáṃ yajasva pr̥thivī́m utá dyā́m
10.081.06c múhyantu anyé abhíto jánāsa
10.081.06d ihā́smā́kam maghávā sūrír astu
10.081.07a vācás pátiṃ viśvákarmāṇam ūtáye
10.081.07b manojúvaṃ vā́je adyā́ huvema
10.081.07c sá no víśvāni hávanāni joṣad
10.081.07d viśváśambhūr ávase sādhúkarmā
82
10.082.01a cákṣuṣaḥ pitā́ mánasā hí dhī́ro10.082.01b ghr̥tám ene ajanan nánnamāne
10.082.01c yadéd ántā ádadr̥hanta pū́rva
10.082.01d ā́d íd dyā́vāpr̥thivī́ aprathetām
10.082.02a viśvákarmā vímanā ā́d víhāyā
10.082.02b dhātā́ vidhātā́ paramótá saṃdŕ̥k
10.082.02c téṣām iṣṭā́ni sám iṣā́ madanti
10.082.02d yátrā saptarṣī́n pará ékam āhúḥ
10.082.03a yó naḥ pitā́ janitā́ yó vidhātā́
10.082.03b dhā́māni véda bhúvanāni víśvā
10.082.03c yó devā́nāṃ nāmadhā́ éka evá
10.082.03d táṃ sampraśnám bhúvanā yanti anyā́
10.082.04a tá ā́yajanta dráviṇaṃ sám asmā
10.082.04b ŕ̥ṣayaḥ pū́rve jaritā́ro ná bhūnā́
10.082.04c asū́rte sū́rte rájasi niṣatté
10.082.04d yé bhūtā́ni samákr̥ṇvann imā́ni
10.082.05a paró divā́ pará enā́ pr̥thivyā́
10.082.05b paró devébhir ásurair yád ásti
10.082.05c káṃ svid gárbham prathamáṃ dadhra ā́po
10.082.05d yátra devā́ḥ samápaśyanta víśve
10.082.06a tám íd gárbham prathamáṃ dadhra ā́po
10.082.06b yátra devā́ḥ samágachanta víśve
10.082.06c ajásya nā́bhāv ádhi ékam árpitaṃ
10.082.06d yásmin víśvāni bhúvanāni tasthúḥ
10.082.07a ná táṃ vidātha yá imā́ jajā́na
10.082.07b anyád yuṣmā́kam ántaram babhūva
10.082.07c nīhāréṇa prā́vr̥tā jálpiyā ca
10.082.07d asutŕ̥pa ukthaśā́saś caranti
83
10.083.01a yás te manyo ávidhad vajra sāyaka10.083.01b sáha ójaḥ puṣyati víśvam ānuṣák
10.083.01c sāhyā́ma dā́sam ā́riyaṃ tváyā yujā́
10.083.01d sáhaskr̥tena sáhasā sáhasvatā
10.083.02a manyúr índro manyúr evā́sa devó
10.083.02b manyúr hótā váruṇo jātávedāḥ
10.083.02c manyúṃ víśa īḷate mā́nuṣīr yā́ḥ
10.083.02d pāhí no manyo tápasā sajóṣāḥ
10.083.03a abhī́hi manyo tavásas távīyān
10.083.03b tápasā yujā́ ví jahi śátrūn
10.083.03c amitrahā́ vr̥trahā́ dasyuhā́ ca
10.083.03d víśvā vásūni ā́ bharā tuváṃ naḥ
10.083.04a tuváṃ hí manyo abhíbhūtiyojāḥ
10.083.04b svayambhū́r bhā́mo abhimātiṣāháḥ
10.083.04c viśvácarṣaṇiḥ sáhuriḥ sáhāvān
10.083.04d asmā́su ójaḥ pŕ̥tanāsu dhehi
10.083.05a abhāgáḥ sánn ápa páreto asmi
10.083.05b táva krátvā taviṣásya pracetaḥ
10.083.05c táṃ tvā manyo akratúr jihīḷāháṃ
10.083.05d suvā́ tanū́r baladéyāya méhi
10.083.06a ayáṃ te asmi úpa méhi arvā́ṅ
10.083.06b pratīcīnáḥ sahure viśvadhāyaḥ
10.083.06c mányo vajrinn abhí mā́m ā́ vavr̥tsva
10.083.06d hánāva dásyūm̐r utá bodhi āpéḥ
10.083.07a abhí préhi dakṣiṇató bhavā me
10.083.07b ádhā vr̥trā́ṇi jaṅghanāva bhū́ri
10.083.07c juhómi te dharúṇam mádhvo ágram
10.083.07d ubhā́ upāṃśú prathamā́ pibāva
84
10.084.01a tváyā manyo sarátham ārujánto10.084.01b hárṣamāṇāso dhr̥ṣitā́ marutvaḥ
10.084.01c tigméṣava ā́yudhā saṃśíśānā
10.084.01d abhí prá yantu náro agnírūpāḥ
10.084.02a agnír 'va° manyo tviṣitáḥ sahasva
10.084.02b senānī́r naḥ sahure hūtá edhi
10.084.02c hatvā́ya śátrūn ví bhajasva véda
10.084.02d ójo mímāno ví mŕ̥dho nudasva
10.084.03a sáhasva manyo abhímātim asmé
10.084.03b ruján mr̥ṇán pramr̥ṇán préhi śátrūn
10.084.03c ugráṃ te pā́jo nanú ā́ rurudhre
10.084.03d vaśī́ váśaṃ nayasa ekaja tvám
10.084.04a éko bahūnā́m asi manyav īḷitó
10.084.04b víśaṃ-viśaṃ yudháye sáṃ śiśādhi
10.084.04c ákr̥ttaruk · tuváyā yujā́ vayáṃ
10.084.04d dyumántaṃ ghóṣaṃ vijayā́ya kr̥ṇmahe
10.084.05a vijeṣakŕ̥d índra ivānavabravó
10.084.05b asmā́kam manyo adhipā́ bhavehá
10.084.05c priyáṃ te nā́ma sahure gr̥ṇīmasi
10.084.05d vidmā́ tám útsaṃ yáta ābabhū́tha
10.084.06a ā́bhūtiyā sahajā́ vajra sāyaka
10.084.06b sáho bibharṣi abhibhūta úttaram
10.084.06c krátvā no manyo sahá medī́ edhi
10.084.06d mahādhanásya puruhūta saṃsŕ̥ji
10.084.07a sáṃsr̥ṣṭaṃ dhánam ubháyaṃ samā́kr̥tam
10.084.07b asmábhyaṃ dattāṃ váruṇaś ca manyúḥ
10.084.07c bhíyaṃ dádhānā hŕ̥dayeṣu śátravaḥ
10.084.07d párājitāso ápa ní layantām
85
10.085.01a satyénóttabhitā bhū́miḥ10.085.01b sū́ryeṇa úttabhitā dyaúḥ
10.085.01c r̥ténādityā́s tiṣṭhanti
10.085.01d diví sómo ádhi śritáḥ
10.085.02a sómenādityā́ balínaḥ
10.085.02b sómena pr̥thivī́ mahī́
10.085.02c átho nákṣatrāṇām eṣā́m
10.085.02d upásthe sóma ā́hitaḥ
10.085.03a sómam manyate papivā́n
10.085.03b yát sampiṃṣánti óṣadhim
10.085.03c sómaṃ yám brahmā́ṇo vidúr
10.085.03d ná tásyāśnāti káś caná
10.085.04a āchádvidhānair gupitó
10.085.04b bā́rhataiḥ soma rakṣitáḥ
10.085.04c grā́vṇām íc chr̥ṇván tiṣṭhasi
10.085.04d ná te aśnāti pā́rthivaḥ
10.085.05a yát tvā deva prapíbanti
10.085.05b táta ā́ pyāyase púnaḥ
10.085.05c vāyúḥ sómasya rakṣitā́
10.085.05d sámānām mā́sa ā́kr̥tiḥ
10.085.06a raíbhī āsīd anudéyī
10.085.06b nārāśaṃsī́ niócanī
10.085.06c sūryā́yā bhadrám íd vā́so
10.085.06d gā́thayaiti páriṣkr̥tam
10.085.07a cíttir ā upabárhaṇaṃ
10.085.07b cákṣur ā abhiáñjanam
10.085.07c diyaúr bhū́miḥ kóśa āsīd
10.085.07d yád áyāt sūriyā́ pátim
10.085.08a stómā āsan pratidháyaḥ
10.085.08b kurī́raṃ chánda opaśáḥ
10.085.08c sūryā́yā aśvínā varā́
10.085.08d agnír āsīt purogaváḥ
10.085.09a sómo vadhūyúr abhavad
10.085.09b aśvínāstām ubhā́ varā́
10.085.09c sūryā́ṃ yát pátye śáṃsantīm
10.085.09d mánasā savitā́dadāt
10.085.10a máno asyā ána āsīd
10.085.10b diyaúr āsīd utá chadíḥ
10.085.10c śukrā́v anaḍvā́hāv āstāṃ
10.085.10d yád áyāt sūriyā́ gr̥hám
10.085.11a r̥ksāmā́bhyām abhíhitau
10.085.11b gā́vau te sāmanā́v itaḥ
10.085.11c śrótraṃ te cakré āstāṃ
10.085.11d diví pánthāś carācāráḥ
10.085.12a śúcī te cakré yātiyā́
10.085.12b viyānó ákṣa ā́hataḥ
10.085.12c áno manasmáyaṃ sūryā́
10.085.12d ā́rohat prayatī́ pátim
10.085.13a sūryā́yā vahatúḥ prā́gāt
10.085.13b savitā́ yám avā́sr̥jat
10.085.13c aghā́su hanyante gā́vo
10.085.13d árjunyoḥ pári uhyate
10.085.14a yád aśvinā pr̥chámānāv áyātaṃ
10.085.14b tricakréṇa vahatúṃ sūriyā́yāḥ
10.085.14c víśve devā́ ánu tád vām ajānan
10.085.14d putráḥ pitárāv avr̥ṇīta pūṣā́
10.085.15a yád áyātaṃ śubhas patī
10.085.15b vareyáṃ sūriyā́m úpa
10.085.15c kuvaíkaṃ cakráṃ vām āsīt
10.085.15d kúva deṣṭrā́ya tasthathuḥ
10.085.16a duvé te cakré sūriye
10.085.16b brahmā́ṇa r̥tuthā́ viduḥ
10.085.16c áthaíkaṃ cakráṃ yád gúhā
10.085.16d tád addhātáya íd viduḥ
10.085.17a sūriyā́yai devébhiyo
10.085.17b mitrā́ya váruṇāya ca
10.085.17c yé bhūtásya prácetasa
10.085.17d idáṃ tébhyo 'karaṃ námaḥ
10.085.18a pūrvāparáṃ carato māyáyaitaú
10.085.18b śíśū krī́ḷantau pári yāto adhvarám
10.085.18c víśvāni anyó bhúvanābhicáṣṭa
10.085.18d r̥tū́m̐r anyó vidádhaj jāyate púnaḥ
10.085.19a návo-navo bhavati jā́yamāno
10.085.19b áhnāṃ ketúr uṣásām eti ágram
10.085.19c bhāgáṃ devébhyo ví dadhāti āyán
10.085.19d prá candrámās tirate dīrghám ā́yuḥ
10.085.20a sukiṃśukáṃ śalmalíṃ viśvárūpaṃ
10.085.20b híraṇyavarṇaṃ suvŕ̥taṃ sucakrám
10.085.20c ā́ roha sūrye amŕ̥tasya lokáṃ
10.085.20d siyonám pátye vahatúṃ kr̥ṇuṣva
10.085.21a úd īrṣvā́taḥ pátivatī hí eṣā́
10.085.21b viśvā́vasuṃ námasā gīrbhír īḷe
10.085.21c anyā́m icha pitr̥ṣádaṃ víaktāṃ
10.085.21d sá te bhāgó janúṣā tásya viddhi
10.085.22a úd īrṣvā́to viśvāvaso
10.085.22b námaseḷā mahe tuvā
10.085.22c anyā́m icha prapharvíyaṃ
10.085.22d sáṃ jāyā́m pátiyā sr̥ja
10.085.23a anr̥kṣarā́ r̥jávaḥ santu pánthā
10.085.23b yébhiḥ sákhāyo yánti no vareyám
10.085.23c sám aryamā́ sám bhágo no ninīyāt
10.085.23d sáṃ jāspatyáṃ suyámam astu devāḥ
10.085.24a prá tvā muñcāmi váruṇasya pā́śād
10.085.24b yéna tvā́badhnāt savitā́ suśévaḥ
10.085.24c r̥tásya yónau sukr̥tásya loké
10.085.24d áriṣṭāṃ tvā sahá pátyā dadhāmi
10.085.25a prétó muñcā́mi nā́mútaḥ
10.085.25b subaddhā́m amútas karam
10.085.25c yátheyám indra mīḍhuvaḥ
10.085.25d suputrā́ subhágā́sati
10.085.26a pūṣā́ tvetó nayatu hastagŕ̥hya
10.085.26b aśvínā tvā prá vahatāṃ ráthena
10.085.26c gr̥hā́n gacha gr̥hápatnī yáthā́so
10.085.26d vaśínī tváṃ vidátham ā́ vadāsi
10.085.27a ihá priyám prajáyā te sám r̥dhyatām
10.085.27b asmín gr̥hé gā́rhapatyāya jāgr̥hi
10.085.27c enā́ pátyā tanúvaṃ sáṃ sr̥jasva
10.085.27d ádhā jívrī vidátham ā́ vadāthaḥ
10.085.28a nīlalohitám bhavati
10.085.28b kr̥tyā́saktír ví ajyate
10.085.28c édhante asyā jñātáyaḥ
10.085.28d pátir bandhéṣu badhyate
10.085.29a párā dehi śāmulíyam
10.085.29b brahmábhyo ví bhajā vásu
10.085.29c kr̥tyaíṣā́ padvátī bhūtvī́
10.085.29d ā́ jāyā́ viśate pátim
10.085.30a aśrīrā́ tanū́r bhavati
10.085.30b rúśatī pāpáyāmuyā́
10.085.30c pátir yád vadhvò vā́sasā
10.085.30d svám áṅgam abhidhítsate
10.085.31a yé vadhvàś candráṃ vahatúṃ
10.085.31b yákṣmā yánti jánād ánu
10.085.31c púnas tā́n yajñíyā devā́
10.085.31d náyantu yáta ā́gatāḥ
10.085.32a mā́ vidan paripanthíno
10.085.32b yá āsī́danti dámpatī
10.085.32c sugébhir durgám átītām
10.085.32d ápa drāntu árātayaḥ
10.085.33a sumaṅgalī́r iyáṃ vadhū́r
10.085.33b imā́ṃ saméta páśyata
10.085.33c saúbhāgyam asyai dattvā́ya
10.085.33d áthā́staṃ ví páretana
10.085.34a tr̥ṣṭám etát káṭukam etád
10.085.34b apāṣṭhávad viṣávan naítád áttave
10.085.34c sūriyā́ṃ yó brahmā́ vidyā́t
10.085.34d sá íd vā́dhūyam arhati
10.085.35a āśásanaṃ viśásanam
10.085.35b átho adhivikártanam
10.085.35c sūryā́yāḥ paśya rūpā́ṇi
10.085.35d tā́ni brahmā́ tú śundhati
10.085.36a gr̥bhṇā́mi te saubhagatvā́ya hástam
10.085.36b máyā pátyā jarádaṣṭir yáthā́saḥ
10.085.36c bhágo aryamā́ savitā́ púraṃdhir
10.085.36d máhyaṃ tvādur gā́rhapatyāya devā́ḥ
10.085.37a tā́m pūṣañ chivátamām érayasva
10.085.37b yásyām bī́jam manuṣíyā vápanti
10.085.37c yā́ na ūrū́ uśatī́ viśráyāte
10.085.37d yásyām uśántaḥ prahárāma śépam
10.085.38a túbhyam ágre páry avahan
10.085.38b sūryā́ṃ vahatúnā sahá
10.085.38c púnaḥ pátibhyo jāyā́ṃ
10.085.38d dā́ agne prajáyā sahá
10.085.39a púnaḥ pátnīm agnír adād
10.085.39b ā́yuṣā sahá várcasā
10.085.39c dīrghā́yur asyā yáḥ pátir
10.085.39d jī́vāti śarádaḥ śatám
10.085.40a sómaḥ prathamó vivide
10.085.40b gandharvó vivida úttaraḥ
10.085.40c tr̥tī́yo agníṣ ṭe pátis
10.085.40d turī́yas te manuṣyajā́ḥ
10.085.41a sómo dadad gandharvā́ya
10.085.41b gandharvó dadad agnáye
10.085.41c rayíṃ ca putrā́ṃś ca adād
10.085.41d agnír máhyam átho imā́m
10.085.42a ihaívá stam mā́ ví yauṣṭaṃ
10.085.42b víśvam ā́yur ví aśnutam
10.085.42c krī́ḷantau putraír náptr̥bhir
10.085.42d módamānau suvé gr̥hé
10.085.43a ā́ naḥ prajā́ṃ janayatu prajā́patir
10.085.43b ājarasā́ya sám anaktu aryamā́
10.085.43c ádurmaṅgalīḥ patilokám ā́ viśa
10.085.43d śáṃ no bhava dvipáde śáṃ cátuṣpade
10.085.44a ághoracakṣur ápatighnī edhi
10.085.44b śivā́ paśúbhyaḥ sumánāḥ suvárcāḥ
10.085.44c vīrasū́r · devákāmā siyonā́
10.085.44d śáṃ no bhava dvipáde śáṃ cátuṣpade
10.085.45a imā́ṃ tvám indra mīḍhuvaḥ
10.085.45b suputrā́ṃ subhágāṃ kr̥ṇu
10.085.45c dáśāsyām putrā́n ā́ dhehi
10.085.45d pátim ekādaśáṃ kr̥dhi
10.085.46a samrā́jñī śváśure bhava
10.085.46b samrā́jñī śvaśruvā́m bhava
10.085.46c nánāndari samrā́jñī bhava
10.085.46d samrā́jñī ádhi devŕ̥ṣu
10.085.47a sám añjantu víśve devā́ḥ
10.085.47b sám ā́po hŕ̥dayāni nau
10.085.47c sám mātaríśvā sáṃ dhātā́
10.085.47d sám u déṣṭrī dadhātu nau
86
10.086.01a ví hí sótor ásr̥kṣata10.086.01b néndraṃ devám amaṃsata
10.086.01c yátrā́madad vr̥ṣā́kapir
10.086.01d aryáḥ puṣṭéṣu mátsakhā
10.086.01e víśvasmād índra úttaraḥ
10.086.02a párā hí indra dhā́vasi
10.086.02b vr̥ṣā́kaper áti vyáthiḥ
10.086.02c ná ū áha prá vindasi
10.086.02d anyátra sómapītaye
10.086.02e víśvasmād índra úttaraḥ
10.086.03a kím ayáṃ tvā́ṃ vr̥ṣā́kapiś
10.086.03b cakā́ra hárito mr̥gáḥ
10.086.03c yásmā irasyásī́d u nú
10.086.03d aryó vā puṣṭimád vásu
10.086.03e víśvasmād índra úttaraḥ
10.086.04a yám imáṃ tváṃ vr̥ṣā́kapim
10.086.04b priyám indrābhirákṣasi
10.086.04c śuvā́ nú asya jambhiṣad
10.086.04d ápi kárṇe varāhayúr
10.086.04e víśvasmād índra úttaraḥ
10.086.05a priyā́ taṣṭā́ni me kapír
10.086.05b víaktā ví adūduṣat
10.086.05c śíro nú asya rāviṣaṃ
10.086.05d ná sugáṃ duṣkŕ̥te bhuvaṃ
10.086.05e víśvasmād índra úttaraḥ
10.086.06a ná mát strī́ subhasáttarā
10.086.06b ná suyā́śutarā bhuvat
10.086.06c ná mát práticyavīyasī
10.086.06d ná sákthi údyamīyasī
10.086.06e víśvasmād índra úttaraḥ
10.086.07a uvé amba sulābhike
10.086.07b yáthevāṅgá bhaviṣyáti
10.086.07c bhasán me amba sákthi me
10.086.07d śíro me vī́va hr̥ṣyati
10.086.07e víśvasmād índra úttaraḥ
10.086.08a kíṃ subāho suaṅgure
10.086.08b pŕ̥thuṣṭo pŕ̥thujāghane
10.086.08c kíṃ śūrapatni nas tuvám
10.086.08d abhy àmīṣi vr̥ṣā́kapiṃ
10.086.08e víśvasmād índra úttaraḥ
10.086.09a avī́rām iva mā́m ayáṃ
10.086.09b śarā́rur abhí manyate
10.086.09c utā́hám asmi vīríṇī
10.086.09d índrapatnī marútsakhā
10.086.09e víśvasmād índra úttaraḥ
10.086.10a saṃhotráṃ sma purā́ nā́rī
10.086.10b sámanaṃ vā́va gachati
10.086.10c vedhā́ r̥tásya vīríṇī
10.086.10d índrapatnī mahīyate
10.086.10e víśvasmād índra úttaraḥ
10.086.11a indrāṇī́m āsú nā́riṣu
10.086.11b subhágām ahám aśravam
10.086.11c nahy àsyā aparáṃ caná
10.086.11d jarásā márate pátir
10.086.11e víśvasmād índra úttaraḥ
10.086.12a nā́hám indrāṇi rāraṇa
10.086.12b sákhyur vr̥ṣā́kaper r̥té
10.086.12c yásyedám ápiyaṃ havíḥ
10.086.12d priyáṃ devéṣu gáchati
10.086.12e víśvasmād índra úttaraḥ
10.086.13a vŕ̥ṣākapāyi révati
10.086.13b súputra ā́d u súsnuṣe
10.086.13c ghásat ta índra ukṣáṇaḥ
10.086.13d priyáṃ kācitkaráṃ havír
10.086.13e víśvasmād índra úttaraḥ
10.086.14a ukṣṇó hí me páñcadaśa
10.086.14b sākám pácanti viṃśatím
10.086.14c utā́hám admi pī́va íd
10.086.14d ubhā́ kukṣī́ pr̥ṇanti me
10.086.14e víśvasmād índra úttaraḥ
10.086.15a vr̥ṣabhó ná tigmáśr̥ṅgo
10.086.15b antár yūthéṣu róruvat
10.086.15c manthás ta indra śáṃ hr̥dé
10.086.15d yáṃ te sunóti bhāvayúr
10.086.15e víśvasmād índra úttaraḥ
10.086.16a ná séśe yásya rámbate
10.086.16b antarā́ sakthíyā kápr̥t
10.086.16c séd īśe yásya romaśáṃ
10.086.16d niṣedúṣo vijŕ̥mbhate
10.086.16e víśvasmād índra úttaraḥ
10.086.17a ná séśe yásya romaśáṃ
10.086.17b niṣedúṣo vijŕ̥mbhate
10.086.17c séd īśe yásya rámbate
10.086.17d antarā́ sakthíyā kápr̥d
10.086.17e víśvasmād índra úttaraḥ
10.086.18a ayám indra vr̥ṣā́kapiḥ
10.086.18b párasvantaṃ hatáṃ vidat
10.086.18c asíṃ sūnā́ṃ návaṃ carúm
10.086.18d ā́d édhasyā́na ā́citaṃ
10.086.18e víśvasmād índra úttaraḥ
10.086.19a ayám emi vicā́kaśad
10.086.19b vicinván dā́sam ā́riyam
10.086.19c píbāmi pākasútvano
10.086.19d abhí dhī́ram acākaśaṃ
10.086.19e víśvasmād índra úttaraḥ
10.086.20a dhánva ca yát kr̥ntátraṃ ca
10.086.20b káti svit tā́ ví yójanā
10.086.20c nédīyaso vr̥ṣākape
10.086.20d ástam éhi gr̥hā́m̐ úpa
10.086.20e víśvasmād índra úttaraḥ
10.086.21a púnar éhi vr̥ṣākape
10.086.21b suvitā́ kalpayāvahai
10.086.21c yá eṣá svapnanáṃśano
10.086.21d ástam éṣi pathā́ púnar
10.086.21e víśvasmād índra úttaraḥ
10.086.22a yád údañco vr̥ṣākape
10.086.22b gr̥hám indrā́jagantana
10.086.22c kúva syá pulvaghó mr̥gáḥ
10.086.22d kám agañ janayópano
10.086.22e víśvasmād índra úttaraḥ
10.086.23a párśur ha nā́ma mānavī́
10.086.23b sākáṃ sasūva viṃśatím
10.086.23c bhadrám bhala tyásyā abhūd
10.086.23d yásyā udáram ā́mayad
10.086.23e víśvasmād índra úttaraḥ
87
10.087.01a rakṣoháṇaṃ vājínam ā́ jigharmi10.087.01b mitrám práthiṣṭham úpa yāmi śárma
10.087.01c śíśāno agníḥ krátubhiḥ sámiddhaḥ
10.087.01d sá no dívā sá riṣáḥ pātu náktam
10.087.02a áyodaṃṣṭro arcíṣā yātudhā́nān
10.087.02b úpa spr̥śa jātavedaḥ sámiddhaḥ
10.087.02c ā́ jihváyā mū́radevān rabhasva
10.087.02d kravyā́do vr̥ktvī́ ápi dhatsva āsán
10.087.03a ubhóbhayāvinn úpa dhehi dáṃṣṭrā
10.087.03b hiṃsráḥ śíśāno ávaram páraṃ ca
10.087.03c utā́ntárikṣe pári yāhi rājañ
10.087.03d jámbhaiḥ sáṃ dhehi abhí yātudhā́nān
10.087.04a yajñaír íṣūḥ saṃnámamāno agne
10.087.04b vācā́ śalyā́m̐ aśánibhir dihānáḥ
10.087.04c tā́bhir vidhya hŕ̥daye yātudhā́nān
10.087.04d pratīcó bāhū́n práti bhaṅdhi eṣām
10.087.05a ágne tvácaṃ yātudhā́nasya bhindhi
10.087.05b hiṃsrā́śánir hárasā hantu enam
10.087.05c prá párvāṇi jātavedaḥ śr̥ṇīhi
10.087.05d kravyā́t kraviṣṇúr ví cinotu vr̥kṇám
10.087.06a yátredā́nīm páśyasi jātavedas
10.087.06b tíṣṭhantam agna utá vā cárantam
10.087.06c yád vāntárikṣe pathíbhiḥ pátantaṃ
10.087.06d tám ástā vidhya śáruvā śíśānaḥ
10.087.07a utā́labdhaṃ spr̥ṇuhi jātaveda
10.087.07b ālebhānā́d r̥ṣṭíbhir yātudhā́nāt
10.087.07c ágne pū́rvo ní jahi śóśucāna
10.087.07d āmā́daḥ kṣvíṅkās tám adantu énīḥ
10.087.08a ihá prá brūhi yatamáḥ só agne
10.087.08b yó yātudhā́no yá idáṃ kr̥ṇóti
10.087.08c tám ā́ rabhasva samídhā yaviṣṭha
10.087.08d nr̥cákṣasaś cákṣuṣe randhayainam
10.087.09a tīkṣṇénāgne cákṣuṣā rakṣa yajñám
10.087.09b prā́ñcaṃ vásubhyaḥ prá ṇaya pracetaḥ
10.087.09c hiṃsráṃ rákṣāṃsi abhí śóśucānam
10.087.09d mā́ tvā dabhan yātudhā́nā nr̥cakṣaḥ
10.087.10a nr̥cákṣā rákṣaḥ pári paśya vikṣú
10.087.10b tásya trī́ṇi práti śr̥ṇīhi ágrā
10.087.10c tásyāgne pr̥ṣṭī́r hárasā śr̥ṇīhi
10.087.10d tredhā́ mū́laṃ yātudhā́nasya vr̥śca
10.087.11a trír yātudhā́naḥ prásitiṃ ta etu
10.087.11b r̥táṃ yó agne ánr̥tena hánti
10.087.11c tám arcíṣā sphūrjáyañ jātavedaḥ
10.087.11d samakṣám enaṃ gr̥ṇaté ní vr̥ṅdhi
10.087.12a tád agne cákṣuḥ práti dhehi rebhé
10.087.12b śaphārújaṃ yéna páśyasi yātudhā́nam
10.087.12c atharvaváj jyótiṣā daíviyena
10.087.12d satyáṃ dhū́rvantam acítaṃ ní oṣa
10.087.13a yád agne adyá mithunā́ śápāto
10.087.13b yád vācás tr̥ṣṭáṃ janáyanta rebhā́ḥ
10.087.13c manyór mánasaḥ śaravyā̀ jā́yate yā́
10.087.13d táyā vidhya hŕ̥daye yātudhā́nān
10.087.14a párā śr̥ṇīhi tápasā yātudhā́nān
10.087.14b párāgne rákṣo hárasā śr̥ṇīhi
10.087.14c párārcíṣā mū́radevāñ chr̥ṇīhi
10.087.14d párāsutŕ̥po abhí śóśucānaḥ
10.087.15a párādyá devā́ vr̥jináṃ śr̥ṇantu
10.087.15b pratyág enaṃ śapáthā yantu tr̥ṣṭā́ḥ
10.087.15c vācā́stenaṃ śárava rchantu márman
10.087.15d víśvasyaitu prásitiṃ yātudhā́naḥ
10.087.16a yáḥ paúruṣeyeṇa kravíṣā samaṅkté
10.087.16b yó áśvyena paśúnā yātudhā́naḥ
10.087.16c yó aghnyā́yā bhárati kṣīrám agne
10.087.16d téṣāṃ śīrṣā́ṇi hárasā́pi vr̥śca
10.087.17a saṃvatsarī́ṇam páya usríyāyās
10.087.17b tásya mā́śīd yātudhā́no nr̥cakṣaḥ
10.087.17c pīyū́ṣam agne yatamás títr̥psāt
10.087.17d tám pratyáñcam arcíṣā vidhya márman
10.087.18a viṣáṃ gávāṃ yātudhā́nāḥ pibantu
10.087.18b ā́ vr̥ścyantām áditaye durévāḥ
10.087.18c párainān deváḥ savitā́ dadātu
10.087.18d párā bhāgám óṣadhīnāṃ jayantām
10.087.19a sanā́d agne mr̥ṇasi yātudhā́nān
10.087.19b ná tvā rákṣāṃsi pŕ̥tanāsu jigyuḥ
10.087.19c ánu daha sahámūrān kravyā́do
10.087.19d mā́ te hetyā́ mukṣata daíviyāyāḥ
10.087.20a tuváṃ no agne adharā́d údaktāt
10.087.20b tuvám paścā́d utá rakṣā purástāt
10.087.20c práti té te ajárāsas tápiṣṭhā
10.087.20d agháśaṃsaṃ śóśucato dahantu
10.087.21a paścā́t purástād adharā́d údaktāt
10.087.21b kavíḥ kā́vyena pári pāhi rājan
10.087.21c sákhe sákhāyam ajáro jarimṇé
10.087.21d ágne mártām̐ ámartiyas tuváṃ naḥ
10.087.22a pári tvāgne púraṃ vayáṃ
10.087.22b vípraṃ sahasya dhīmahi
10.087.22c dhr̥ṣádvarṇaṃ divé-dive
10.087.22d hantā́ram bhaṅgurā́vatām
10.087.23a viṣéṇa bhaṅgurā́vataḥ
10.087.23b práti ṣma rakṣáso daha
10.087.23c ágne tigména śocíṣā
10.087.23d tápuragrābhir r̥ṣṭíbhiḥ
10.087.24a práty agne mithunā́ daha
10.087.24b yātudhā́nā kimīdínā
10.087.24c sáṃ tvā śiśāmi jāgr̥hi
10.087.24d ádabdhaṃ vipra mánmabhiḥ
10.087.25a práty agne hárasā háraḥ
10.087.25b śr̥ṇīhí viśvátaḥ práti
10.087.25c yātudhā́nasya rakṣáso
10.087.25d bálaṃ ví ruja vīríyam
88
10.088.01a havíṣ pã́ntam ajáraṃ suvarvídi10.088.01b divispŕ̥śi ā́hutaṃ júṣṭam agnaú
10.088.01c tásya bhármaṇe bhúvanāya devā́
10.088.01d dhármaṇe káṃ svadháyā paprathanta
10.088.02a gīrṇám bhúvanaṃ támasā́pagūḷham
10.088.02b āvíḥ súvar abhavaj jāté agnaú
10.088.02c tásya devā́ḥ pr̥thivī́ dyaúr utā́po
10.088.02d áraṇayann óṣadhīḥ sakhyé asya
10.088.03a devébhir nú iṣitó yajñíyebhir
10.088.03b agníṃ stoṣāṇi ajáram br̥hántam
10.088.03c yó bhānúnā pr̥thivī́ṃ dyā́m utémā́m
10.088.03d ātatā́na ródasī antárikṣam
10.088.04a yó hótā́sīt prathamó devájuṣṭo
10.088.04b yáṃ samā́ñjann ā́jiyenā vr̥ṇānā́ḥ
10.088.04c sá patatrí itvaráṃ sthā́ jágad yác
10.088.04d chvātrám agnír akr̥ṇoj jātávedāḥ
10.088.05a yáj jātavedo bhúvanasya mūrdhánn
10.088.05b átiṣṭho agne sahá rocanéna
10.088.05c táṃ tvāhema matíbhir gīrbhír ukthaíḥ
10.088.05d sá yajñíyo abhavo rodasiprā́ḥ
10.088.06a mūrdhā́ bhuvó bhavati náktam agnís
10.088.06b tátaḥ sū́ryo jāyate prātár udyán
10.088.06c māyā́m ū tú yajñíyānām etā́m
10.088.06d ápo yát tū́rṇiś cárati prajānán
10.088.07a dr̥śéniyo yó mahinā́ sámiddho
10.088.07b árocata divíyonir vibhā́vā
10.088.07c tásminn agnaú sūktavākéna devā́
10.088.07d havír víśva ā́juhavus tanūpā́ḥ
10.088.08a sūktavākám prathamám ā́d íd agním
10.088.08b ā́d íd dhavír ajanayanta devā́ḥ
10.088.08c sá eṣāṃ yajñó abhavat tanūpā́s
10.088.08d táṃ dyaúr veda tám pr̥thivī́ tám ā́paḥ
10.088.09a yáṃ devā́so ájanayanta agníṃ
10.088.09b yásminn ā́juhavur bhúvanāni víśvā
10.088.09c só arcíṣā pr̥thivī́ṃ dyā́m utémā́m
10.088.09d r̥jūyámāno atapan mahitvā́
10.088.10a stómena hí diví devā́so agním
10.088.10b ájījanañ cháktibhī rodasiprā́m
10.088.10c tám ū akr̥ṇvan trẽdhā́ bhuvé káṃ
10.088.10d sá óṣadhīḥ pacati viśvárūpāḥ
10.088.11a yadéd enam ádadhur yajñíyāso
10.088.11b diví devā́ḥ sū́riyam āditeyám
10.088.11c yadā́ cariṣṇū́ mithunā́v ábhūtām
10.088.11d ā́d ít prā́paśyan bhúvanāni víśvā
10.088.12a víśvasmā agním bhúvanāya devā́
10.088.12b vaiśvānaráṃ ketúm áhnām akr̥ṇvan
10.088.12c ā́ yás tatā́na uṣáso vibhātī́r
10.088.12d ápo ūrṇoti támo arcíṣā yán
10.088.13a vaiśvānaráṃ kaváyo yajñíyāso
10.088.13b agníṃ devā́ ajanayann ajuryám
10.088.13c nákṣatram pratnám áminac cariṣṇú
10.088.13d yakṣásyā́dhyakṣaṃ taviṣám br̥hántam
10.088.14a vaiśvānaráṃ viśváhā dīdivā́ṃsam
10.088.14b mántrair agníṃ kavím áchā vadāmaḥ
10.088.14c yó mahimnā́ paribabhū́va urvī́
10.088.14d utā́vástād utá deváḥ parástāt
10.088.15a duvé srutī́ aśr̥ṇavam pitr̥̄ṇā́m
10.088.15b aháṃ devā́nām utá mártiyānām
10.088.15c tā́bhyām idáṃ víśvam éjat sám eti
10.088.15d yád antarā́ pitáram mātáraṃ ca
10.088.16a duvé samīcī́ bibhr̥taś cárantaṃ
10.088.16b śīrṣató jātám mánasā vímr̥ṣṭam
10.088.16c sá pratyáṅ víśvā bhúvanāni tasthāv
10.088.16d áprayuchan taráṇir bhrā́jamānaḥ
10.088.17a yátrā vádete ávaraḥ páraś ca
10.088.17b yajñaníyoḥ kataró nau ví veda
10.088.17c ā́ śekur ít sadhamā́daṃ sákhāyo
10.088.17d nákṣanta yajñáṃ ká idáṃ ví vocat
10.088.18a káti agnáyaḥ káti sū́riyāsaḥ
10.088.18b káti uṣā́saḥ káti u svid ā́paḥ
10.088.18c nópaspíjaṃ vaḥ pitaro vadāmi
10.088.18d pr̥chā́mi vaḥ kavayo vidmáne kám
10.088.19a yāvanmātrám uṣáso ná prátīkaṃ
10.088.19b suparṇíyo vásate mātariśvaḥ
10.088.19c tā́vad dadhāti úpa yajñám āyán
10.088.19d brāhmaṇó hótur ávaro niṣī́dan
89
10.089.01a índraṃ stavā nŕ̥tamaṃ yásya mahnā́10.089.01b vibabādhé rocanā́ ví jmó ántān
10.089.01c ā́ yáḥ papraú carṣaṇīdhŕ̥d várobhiḥ
10.089.01d prá síndhubhyo riricānó mahitvā́
10.089.02a sá sū́riyaḥ pári urū́ várāṃsi
10.089.02b éndro vavr̥tyād ráthiyeva cakrā́
10.089.02c átiṣṭhantam apasíyaṃ ná sárgaṃ
10.089.02d kr̥ṣṇā́ támāṃsi tvíṣiyā jaghāna
10.089.03a samānám asmā ánapāvr̥d arca
10.089.03b kṣmayā́ divó ásamam bráhma návyam
10.089.03c ví yáḥ pr̥ṣṭhéva jánimāni aryá
10.089.03d índraś cikā́ya ná sákhāyam īṣé
10.089.04a índrāya gíro ániśitasargā
10.089.04b apáḥ prérayaṃ ságarasya budhnā́t
10.089.04c yó ákṣeṇeva cakríyā śácībhir
10.089.04d víṣvak tastámbha pr̥thivī́m utá dyā́m
10.089.05a ā́pāntamanyus tr̥pálaprabharmā
10.089.05b dhúniḥ śímīvāñ chárumām̐ r̥jīṣī́
10.089.05c sómo víśvāni atasā́ vánāni
10.089.05d nā́rvā́g índram pratimā́nāni debhuḥ
10.089.06a ná yásya dyā́vāpr̥thivī́ ná dhánva
10.089.06b nā́ntárikṣaṃ nā́drayaḥ sómo akṣāḥ
10.089.06c yád asya manyúr adhinīyámānaḥ
10.089.06d śr̥ṇā́ti vīḷú rujáti sthirā́ṇi
10.089.07a jaghā́na vr̥tráṃ svádhitir váneva
10.089.07b rurója púro áradan ná síndhūn
10.089.07c bibhéda giríṃ návam ín ná kumbhám
10.089.07d ā́ gā́ índro akr̥ṇuta svayúgbhiḥ
10.089.08a tuváṃ ha tyád r̥ṇayā́ indra dhī́ro
10.089.08b asír ná párva vr̥jinā́ śr̥ṇāsi
10.089.08c prá yé mitrásya váruṇasya dhā́ma
10.089.08d yújaṃ ná jánā minánti mitrám
10.089.09a prá yé mitrám prā́ryamáṇaṃ durévāḥ
10.089.09b prá saṃgíraḥ prá váruṇam minánti
10.089.09c ní amítreṣu vadhám indra túmraṃ
10.089.09d vŕ̥ṣan vŕ̥ṣāṇam aruṣáṃ śiśīhi
10.089.10a índro divá índra īśe pr̥thivyā́
10.089.10b índro apā́m índra ít párvatānām
10.089.10c índro vr̥dhā́m índra ín médhirāṇām
10.089.10d índraḥ kṣéme yóge háviya índraḥ
10.089.11a prā́ktúbhya índraḥ prá vr̥dhó áhabhyaḥ
10.089.11b prā́ntárikṣāt prá samudrásya dhāséḥ
10.089.11c prá vā́tasya práthasaḥ prá jmó ántāt
10.089.11d prá síndhubhyo ririce prá kṣitíbhyaḥ
10.089.12a prá śóśucatyā uṣáso ná ketúr
10.089.12b asinvā́ te vartatām indra hetíḥ
10.089.12c áśmeva vidhya divá ā́ sr̥jānás
10.089.12d tápiṣṭhena héṣasā dróghamitrān
10.089.13a ánv áha mā́sā ánu íd vánāni
10.089.13b ánu óṣadhīr ánu párvatāsaḥ
10.089.13c ánu índraṃ ródasī vāvaśāné
10.089.13d ánv ā́po ajihata jā́yamānam
10.089.14a kárhi svit sā́ ta indra cetiyā́sad
10.089.14b aghásya yád bhinádo rákṣa éṣat
10.089.14c mitrakrúvo yác chásane ná gā́vaḥ
10.089.14d pr̥thivyā́ āpŕ̥g amuyā́ śáyante
10.089.15a śatrūyánto abhí yé nas tatasré
10.089.15b máhi vrā́dhanta ogaṇā́sa indra
10.089.15c andhénāmítrās támasā sacantāṃ
10.089.15d sujyotíṣo aktávas tā́m̐ abhí ṣyuḥ
10.089.16a purū́ṇi hí tvā sávanā jánānām
10.089.16b bráhmāṇi mándan gr̥ṇatā́m ŕ̥ṣīṇām
10.089.16c imā́m āghóṣann ávasā sáhūtiṃ
10.089.16d tiró víśvām̐ árcato yāhi arvā́ṅ
10.089.17a evā́ te vayám indra bhuñjatīnā́ṃ
10.089.17b vidyā́ma · sumatīnā́ṃ návānām
10.089.17c vidyā́ma vástor ávasā gr̥ṇánto
10.089.17d viśvā́mitrā utá ta indra nūnám
10.089.18a śunáṃ huvema maghávānam índram
10.089.18b asmín bháre nŕ̥tamaṃ vā́jasātau
10.089.18c śr̥ṇvántam ugrám ūtáye samátsu
10.089.18d ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām
90
10.090.01a sahásraśīrṣā púruṣaḥ10.090.01b sahasrākṣáḥ sahásrapāt
10.090.01c sá bhū́miṃ viśváto vr̥tvā́
10.090.01d áty atiṣṭhad daśāṅgulám
10.090.02a púruṣa evédáṃ sárvaṃ
10.090.02b yád bhūtáṃ yác ca bháviyam
10.090.02c utā́mr̥tatvásyéśāno
10.090.02d yád ánnenātiróhati
10.090.03a etā́vān asya mahimā́
10.090.03b áto jyā́yāṃś ca pū́ruṣaḥ
10.090.03c pā́do 'sya víśvā bhūtā́ni
10.090.03d tripā́d asyāmŕ̥taṃ diví
10.090.04a tripā́d ūrdhvá úd ait púruṣaḥ
10.090.04b pā́do 'syehā́bhavat púnaḥ
10.090.04c táto víṣvaṅ ví akrāmat
10.090.04d sāśanānaśané abhí
10.090.05a tásmād virā́ḷ ajāyata
10.090.05b virā́jo ádhi pū́ruṣaḥ
10.090.05c sá jātó áty aricyata
10.090.05d paścā́d bhū́mim átho puráḥ
10.090.06a yát púruṣeṇa havíṣā
10.090.06b devā́ yajñám átanvata
10.090.06c vasantó asyāsīd ā́jyaṃ
10.090.06d grīṣmá idhmáḥ śarád dhavíḥ
10.090.07a táṃ yajñám barhíṣi praúkṣan
10.090.07b púruṣaṃ jātám agratáḥ
10.090.07c téna devā́ ayajanta
10.090.07d sādhiyā́ ŕ̥ṣayaś ca yé
10.090.08a tásmād yajñā́t sarvahútaḥ
10.090.08b sámbhr̥tam pr̥ṣadājiyám
10.090.08c paśū́n tā́ṃś cakre vāyavyā̀n
10.090.08d āraṇyā́n grāmiyā́ś ca yé
10.090.09a tásmād yajñā́t sarvahúta
10.090.09b ŕ̥caḥ sā́māni jajñire
10.090.09c chándāṃsi jajñire tásmād
10.090.09d yájus tásmād ajāyata
10.090.10a tásmād áśvā ajāyanta
10.090.10b yé ké ca ubhayā́dataḥ
10.090.10c gā́vo ha jajñire tásmāt
10.090.10d tásmāj jātā́ ajāváyaḥ
10.090.11a yát púruṣaṃ ví ádadhuḥ
10.090.11b katidhā́ ví akalpayan
10.090.11c múkhaṃ kím asya kaú bāhū́
10.090.11d kā́ ūrū́ pā́dā ucyete
10.090.12a brāhmaṇò 'sya múkham āsīd
10.090.12b bāhū́ rājaníyaḥ kr̥táḥ
10.090.12c ūrū́ tád asya yád vaíśyaḥ
10.090.12d padbhyā́ṃ śūdró ajāyata
10.090.13a candrámā mánaso jātáś
10.090.13b cákṣoḥ sū́ryo ajāyata
10.090.13c múkhād índraś ca agníś ca
10.090.13d prāṇā́d vāyúr ajāyata
10.090.14a nā́bhyā āsīd antárikṣaṃ
10.090.14b śīrṣṇó dyaúḥ sám avartata
10.090.14c padbhyā́m bhū́mir díśaḥ śrótrāt
10.090.14d táthā lokā́m̐ akalpayan
10.090.15a saptā́syāsan paridháyas
10.090.15b tríḥ saptá samídhaḥ kr̥tā́ḥ
10.090.15c devā́ yád yajñáṃ tanvānā́
10.090.15d ábadhnan púruṣam paśúm
10.090.16a yajñéna yajñám ayajanta devā́s
10.090.16b tā́ni dhármāṇi prathamā́ni āsan
10.090.16c té ha nā́kam mahimā́naḥ sacanta
10.090.16d yátra pū́rve sādhiyā́ḥ sánti devā́ḥ
91
10.091.01a sáṃ jāgr̥vádbhir járamāṇa idhyate10.091.01b dáme dámūnā iṣáyann iḷás padé
10.091.01c víśvasya hótā havíṣo váreṇiyo
10.091.01d vibhúr vibhā́vā suṣákhā sakhīyaté
10.091.02a sá darśataśrī́r átithir gr̥hé-gr̥he
10.091.02b váne-vane śiśriye takvavī́r iva
10.091.02c jánaṃ-janaṃ jániyo nā́ti manyate
10.091.02d víśa ā́ kṣeti viśíyo víśaṃ-viśam
10.091.03a sudákṣo dákṣaiḥ krátunāsi sukrátur
10.091.03b ágne kavíḥ kā́viyenāsi viśvavít
10.091.03c vásur vásūnāṃ kṣayasi tvám éka íd
10.091.03d dyā́vā ca yā́ni pr̥thivī́ ca púṣyataḥ
10.091.04a prajānánn agne táva yónim r̥tvíyam
10.091.04b íḷāyās padé ghr̥távantam ā́sadaḥ
10.091.04c ā́ te cikitra uṣásām ivétayo
10.091.04d arepásaḥ sū́riyasyeva raśmáyaḥ
10.091.05a táva śríyo varṣíyasyeva vidyútaś
10.091.05b citrā́ś cikitra uṣásāṃ ná ketávaḥ
10.091.05c yád óṣadhīr abhísr̥ṣṭo vánāni ca
10.091.05d pári svayáṃ cinuṣé ánnam āsíye
10.091.06a tám óṣadhīr dadhire gárbham r̥tvíyaṃ
10.091.06b tám ā́po agníṃ janayanta mātáraḥ
10.091.06c tám ít samānáṃ vanínaś ca vīrúdho
10.091.06d antárvatīś ca súvate ca viśváhā
10.091.07a vā́topadhūta iṣitó váśām̐ ánu
10.091.07b tr̥ṣú yád ánnā véviṣad vitíṣṭhase
10.091.07c ā́ te yatante rathíyo yáthā pŕ̥thak
10.091.07d chárdhāṃsi agne ajárāṇi dhákṣataḥ
10.091.08a medhākāráṃ vidáthasya prasā́dhanam
10.091.08b agníṃ hótāram paribhū́tamam matím
10.091.08c tám íd árbhe havíṣi ā́ samānám ít
10.091.08d tám ín mahé vr̥ṇate nā́niyáṃ tuvát
10.091.09a tuvā́m íd átra vr̥ṇate tuvāyávo
10.091.09b hótāram agne vidátheṣu vedhásaḥ
10.091.09c yád devayánto dádhati práyāṃsi te
10.091.09d havíṣmanto mánavo vr̥ktábarhiṣaḥ
10.091.10a távāgne hotráṃ táva potrám r̥tvíyaṃ
10.091.10b táva neṣṭráṃ tuvám agníd r̥tāyatáḥ
10.091.10c táva praśāstráṃ tuvám adhvarīyasi
10.091.10d brahmā́ cā́si gr̥hápatiś ca no dáme
10.091.11a yás túbhyam agne amŕ̥tāya mártiyaḥ
10.091.11b samídhā dā́śad utá vā havíṣkr̥ti
10.091.11c tásya hótā bhavasi yā́si dūtíyam
10.091.11d úpa brūṣe yájasi adhvarīyási
10.091.12a imā́ asmai matáyo vā́co asmád ā́m̐
10.091.12b ŕ̥co gíraḥ suṣṭutáyaḥ sám agmata
10.091.12c vasūyávo vásave jātávedase
10.091.12d vr̥ddhā́su cid várdhano yā́su cākánat
10.091.13a imā́m pratnā́ya suṣṭutíṃ návīyasīṃ
10.091.13b vocéyam asmā uśaté śr̥ṇótu naḥ
10.091.13c bhūyā́ ántarā hr̥dí asya nispŕ̥śe
10.091.13d jāyéva pátya uśatī́ suvā́sāḥ
10.091.14a yásminn áśvāsa r̥ṣabhā́sa ukṣáṇo
10.091.14b vaśā́ meṣā́ avasr̥ṣṭā́sa ā́hutāḥ
10.091.14c kīlālapé sómapr̥ṣṭhāya vedháse
10.091.14d hr̥dā́ matíṃ janaye cā́rum agnáye
10.091.15a áhāvi agne havír āsíye te
10.091.15b srucī́va ghr̥táṃ camúvīva sómaḥ
10.091.15c vājasániṃ rayím asmé suvī́ram
10.091.15d praśastáṃ dhehi yaśásam br̥hántam
92
10.092.01a yajñásya vo rathíyaṃ viśpátiṃ viśā́ṃ10.092.01b hótāram aktór átithiṃ vibhā́vasum
10.092.01c śócañ chúṣkāsu háriṇīṣu járbhurad
10.092.01d vŕ̥ṣā ketúr yajató dyā́m aśāyata
10.092.02a imám añjaspā́m ubháye akr̥ṇvata
10.092.02b dharmā́ṇam agníṃ vidáthasya sā́dhanam
10.092.02c aktúṃ ná yahvám uṣásaḥ puróhitaṃ
10.092.02d tánūnápātam aruṣásya niṃsate
10.092.03a báḷ asya nīthā́ ví paṇéś ca manmahe
10.092.03b vayā́ asya práhutā āsur áttave
10.092.03c yadā́ ghorā́so amr̥tatvám ā́śata
10.092.03d ā́d íj jánasya daíviyasya carkiran
10.092.04a r̥tásya hí prásitir dyaúr urú vyáco
10.092.04b námo mahī́ arámatiḥ pánīyasī
10.092.04c índro mitró váruṇaḥ sáṃ cikitrire
10.092.04d átho bhágaḥ savitā́ pūtádakṣasaḥ
10.092.05a prá rudréṇa yayínā yanti síndhavas
10.092.05b tiró mahī́m arámatiṃ dadhanvire
10.092.05c yébhiḥ párijmā pariyánn urú jráyo
10.092.05d ví róruvaj jaṭháre víśvam ukṣáte
10.092.06a krāṇā́ rudrā́ marúto viśvákr̥ṣṭayo
10.092.06b diváḥ śyenā́so ásurasya nīḷáyaḥ
10.092.06c tébhiś caṣṭe váruṇo mitró aryamā́
10.092.06d índro devébhir arvaśébhir árvaśaḥ
10.092.07a índre bhújaṃ śaśamānā́sa āśata
10.092.07b sū́ro dŕ̥śīke vŕ̥ṣaṇaś ca paúṃsiye
10.092.07c prá yé nú asya arháṇā tatakṣiré
10.092.07d yújaṃ vájraṃ nr̥ṣádaneṣu kārávaḥ
10.092.08a sū́raś cid ā́ haríto asya rīramad
10.092.08b índrād ā́ káś cid bhayate távīyasaḥ
10.092.08c bhīmásya vŕ̥ṣṇo jaṭhárād abhiśváso
10.092.08d divé-dive sáhuri stann ábādhitaḥ
10.092.09a stómaṃ vo adyá rudarā́ya+ śíkvase
10.092.09b kṣayádvīrāya námasā didiṣṭana
10.092.09c yébhiḥ śiváḥ suávām̐ evayā́vabhir
10.092.09d diváḥ síṣakti sváyaśā níkāmabhiḥ
10.092.10a té hí prajā́yā ábharanta ví śrávo
10.092.10b bŕ̥haspátir vr̥ṣabháḥ sómajāmayaḥ
10.092.10c yajñaír átharvā prathamó ví dhārayad
10.092.10d devā́ dákṣair bhŕ̥gavaḥ sáṃ cikitrire
10.092.11a té hí dyā́vāpr̥thivī́ bhū́riretasā
10.092.11b nárāśáṃsaś cáturaṅgo yamó 'ditiḥ
10.092.11c devás tváṣṭā draviṇodā́ r̥bhukṣáṇaḥ
10.092.11d prá rodasī́ marúto víṣṇur arhire
10.092.12a utá syá na uśíjām urviyā́ kavír
10.092.12b áhiḥ śr̥ṇotu budhníyo hávīmani
10.092.12c sū́ryāmā́sā vicárantā divikṣítā
10.092.12d dhiyā́ śamīnahuṣī asyá bodhatam
10.092.13a prá naḥ pūṣā́ caráthaṃ viśvádeviyo
10.092.13b apā́ṃ nápād avatu vāyúr iṣṭáye
10.092.13c ātmā́naṃ vásyo abhí vā́tam arcata
10.092.13d tád aśvinā suhavā yā́mani śrutam
10.092.14a viśā́m āsā́m ábhayānām adhikṣítaṃ
10.092.14b gīrbhír u · sváyaśasaṃ gr̥ṇīmasi
10.092.14c gnā́bhir víśvābhir áditim anarváṇam
10.092.14d aktór yúvānaṃ nr̥máṇā ádhā pátim
10.092.15a rébhad átra janúṣā pū́rvo áṅgirā
10.092.15b grā́vāṇa ūrdhvā́ abhí cakṣur adhvarám
10.092.15c yébhir víhāyā ábhavad vicakṣaṇáḥ
10.092.15d pā́thaḥ sumékaṃ svádhitir vánanvati
93
10.093.01a máhi dyāvāpr̥thivī bhūtam urvī́10.093.01b nā́rī yahvī́ ná ródasī sádaṃ naḥ
10.093.01c tébhir naḥ pātaṃ sáhyasa
10.093.01d ebhír naḥ pātaṃ śūṣáṇi
10.093.02a yajñé-yajñe sá mártiyo
10.093.02b devā́n saparyati
10.093.02c yáḥ sumnaír dīrghaśrúttama
10.093.02d āvívāsati enān
10.093.03a víśveṣām irajyavo
10.093.03b devā́nāṃ vā́r maháḥ
10.093.03c víśve hí viśvámahaso
10.093.03d víśve yajñéṣu yajñíyāḥ
10.093.04a té ghā rā́jāno amŕ̥tasya mandrā́
10.093.04b aryamā́ mitró váruṇaḥ párijmā
10.093.04c kád rudró nr̥̄ṇã́ṃ+ stutó
10.093.04d marútaḥ pūṣáṇo bhágaḥ
10.093.05a utá no náktam apã́ṃ vr̥ṣaṇvasū
10.093.05b sū́ryāmā́sā sádanāya sadhaníyā
10.093.05c sácā yát sā́di eṣãm
10.093.05d áhir budhnéṣu budhníyaḥ
10.093.06a utá no devā́v aśvínā śubhás pátī
10.093.06b dhā́mabhir mitrā́váruṇā uruṣyatām
10.093.06c maháḥ sá rāyá éṣate
10.093.06d áti dhánveva duritā́
10.093.07a utá no rudrā́ cin mr̥̄ḷatām+ aśvínā
10.093.07b víśve devā́so ráthaspátir bhágaḥ
10.093.07c r̥bhúr vā́ja r̥bhukṣaṇaḥ
10.093.07d párijmā viśvavedasaḥ
10.093.08a r̥bhúr r̥bhukṣā́ r̥bhúr vidható máda
10.093.08b ā́ te hárī jūjuvānásya vājínā
10.093.08c duṣṭáraṃ yásya sā́ma cid
10.093.08d ŕ̥dhag yajñó ná mā́nuṣaḥ
10.093.09a kr̥dhī́ no · áhrayo deva savitaḥ
10.093.09b sá ca stuṣe maghónãm
10.093.09c sahó na índro váhnibhir ní eṣãṃ
10.093.09d carṣaṇīnā́ṃ cakráṃ raśmíṃ ná yoyuve
10.093.10a aíṣu dyāvāpr̥thivī dhãtam mahád
10.093.10b asmé vīréṣu viśvácarṣaṇi śrávaḥ
10.093.10c pr̥kṣáṃ vā́jasya sātáye
10.093.10d pr̥kṣáṃ rāyótá turváṇe
10.093.11a etáṃ śáṃsam indrāsmayúṣ
10.093.11b ṭváṃ kū́cit sántaṃ sahasāvann abhíṣṭaye
10.093.11c sádā pāhi abhíṣṭaye
10.093.11d medátāṃ vedátā vaso
10.093.12a etám me stómaṃ tanā́ ná sū́rye
10.093.12b dyutádyāmānaṃ vāvr̥dhanta nr̥̄ṇã́m+
10.093.12c saṃvánanaṃ ná áśviyaṃ
10.093.12d táṣṭeva ánapacyutam
10.093.13a vāvárta yéṣāṃ rãyā́
10.093.13b yuktā́ eṣāṃ hiraṇyáyī
10.093.13c nemádhitā ná paúṃsiyā
10.093.13d vŕ̥thā iva viṣṭáantā
10.093.14a prá tád duḥśī́me pŕ̥thavāne vené
10.093.14b prá rāmé vocam ásure maghávatsu
10.093.14c yé yuktvā́ya páñca śatā́ asmayú
10.093.14d pathā́ viśrā́vi eṣãm
10.093.15a ádhī́n nú átra saptatíṃ ca saptá ca
10.093.15b sadyó didiṣṭa tā́nuvaḥ
10.093.15c sadyó didiṣṭa pārthiyáḥ
10.093.15d sadyó didiṣṭa māyaváḥ
94
10.094.01a praíté vadantu prá vayáṃ vadāma10.094.01b grā́vabhyo vā́caṃ vadatā vádadbhyaḥ
10.094.01c yád adrayaḥ parvatāḥ sākám āśávaḥ
10.094.01d ślókaṃ ghóṣam bhárathéndrāya somínaḥ
10.094.02a eté vadanti śatávat sahásravad
10.094.02b abhí krandanti háritebhir āsábhiḥ
10.094.02c viṣṭvī́ grā́vāṇaḥ sukŕ̥taḥ sukr̥tyáyā
10.094.02d hótuś cit pū́rve havirádyam āśata
10.094.03a eté vadanti ávidann anā́ mádhu
10.094.03b ní ūṅkhayante ádhi pakvá ā́miṣi
10.094.03c vr̥kṣásya śā́khām aruṇásya bápsatas
10.094.03d té sū́bharvā vr̥ṣabhā́ḥ prém arāviṣuḥ
10.094.04a br̥hád vadanti madiréṇa mandínā
10.094.04b índraṃ króśanto avidann anā́ mádhu
10.094.04c saṃrábhyā dhī́rāḥ svásr̥bhir anartiṣur
10.094.04d āghoṣáyantaḥ pr̥thivī́m upabdíbhiḥ
10.094.05a suparṇā́ vā́cam akrata úpa dyávi
10.094.05b ākharé kŕ̥ṣṇā iṣirā́ anartiṣuḥ
10.094.05c níaṅ ní yanti úparasya niṣkr̥tám
10.094.05d purū́ réto dadhire sūriyaśvítaḥ
10.094.06a ugrā́ iva praváhantaḥ samā́yamuḥ
10.094.06b sākáṃ yuktā́ vŕ̥ṣaṇo bíbhrato dhúraḥ
10.094.06c yác chvasánto jagrasānā́ árāviṣuḥ
10.094.06d śr̥ṇvá eṣām prothátho árvatām iva
10.094.07a dáśāvanibhyo dáśakakṣiyebhiyo
10.094.07b dáśayoktrebhyo dáśayojanebhiyaḥ
10.094.07c dáśābhīśubhyo arcatājárebhiyo
10.094.07d dáśa dhúro dáśa yuktā́ váhadbhiyaḥ
10.094.08a té ádrayo dáśayantrāsa āśávas
10.094.08b téṣām ādhā́nam pári eti haryatám
10.094.08c tá ū sutásya somiyásya ándhaso
10.094.08d aṃśóḥ pīyū́ṣam prathamásya bhejire
10.094.09a té somā́do hárī índrasya niṃsate
10.094.09b aṃśúṃ duhánto ádhi āsate gávi
10.094.09c tébhir dugdhám papivā́n somiyám mádhu
10.094.09d índro vardhate práthate vr̥ṣāyáte
10.094.10a vŕ̥ṣā vo aṃśúr ná kílā riṣāthana
10.094.10b íḷāvantaḥ sádam ít sthana ā́śitāḥ
10.094.10c raivatyéva máhasā cā́rava sthana
10.094.10d yásya grāvāṇo ájuṣadhvam adhvarám
10.094.11a tr̥dilā́ · átr̥dilāso ádrayo
10.094.11b aśramaṇā́ áśr̥thitā ámr̥tyavaḥ
10.094.11c anāturā́ ajárā sthā́maviṣṇavaḥ
10.094.11d supīváso átr̥ṣitā átr̥ṣṇajaḥ
10.094.12a dhruvā́ evá vaḥ pitáro yugé-yuge
10.094.12b kṣémakāmāsaḥ sádaso ná yuñjate
10.094.12c ajuryā́so hariṣā́co harídrava
10.094.12d ā́ dyā́ṃ ráveṇa pr̥thivī́m aśuśravuḥ
10.094.13a tád íd vadanti ádrayo vimócane
10.094.13b yā́mann añjaspā́ iva ghéd upabdíbhiḥ
10.094.13c vápanto bī́jam iva dhāniyākŕ̥taḥ
10.094.13d pr̥ñcánti sómaṃ ná minanti bápsataḥ
10.094.14a suté adhvaré ádhi vā́cam akrata
10.094.14b ā́ krīḷáyo ná mātáraṃ tudántaḥ
10.094.14c ví ṣū́ muñcā suṣuvúṣo manīṣā́ṃ
10.094.14d ví vartantām ádrayaś cā́yamānāḥ
95
10.095.01a hayé jā́ye mánasā tíṣṭha ghore10.095.01b vácāṃsi miśrā́ kr̥ṇavāvahai nú
10.095.01c ná nau mántrā ánuditāsa eté
10.095.01d máyas karan páratare canā́han
10.095.02a kím etā́ vācā́ kr̥ṇavā távāhám
10.095.02b prā́kramiṣam uṣásām agriyéva
10.095.02c púrūravaḥ púnar ástam párehi
10.095.02d durāpanā́ vā́ta ivāhám asmi
10.095.03a íṣur ná śriyá iṣudhér
10.095.03b asanā́ goṣā́ḥ śatasā́ ná ráṃhiḥ
10.095.03c avī́re krátau ví davidyutan ná
10.095.03d úrā ná māyúṃ citayanta dhúnayaḥ
10.095.04a sā́ vásu dádhatī śváśurāya
10.095.04b váya úṣo yádi váṣṭy ántigr̥hāt
10.095.04c ástaṃ nanakṣe yásmiñ cākán
10.095.04d dívā náktaṃ śnathitā́ vaitaséna
10.095.05a tríḥ sma mā́hnaḥ śnathayo vaitaséna
10.095.05b utá sma me áviyatyai pr̥ṇāsi
10.095.05c púrūravo ánu te kétam āyaṃ
10.095.05d rā́jā me vīra tanúvas tád āsīḥ
10.095.06a yā́ sujūrṇíḥ śráyaṇiḥ+ sumnáāpir
10.095.06b hradécakṣur ná granthínī caraṇyúḥ
10.095.06c tā́ añjáyo aruṇáyo ná sasruḥ
10.095.06d śriyé gā́vo ná dhenávo 'navanta
10.095.07a sám asmiñ jā́yamāna āsata gnā́
10.095.07b utém avardhan nadíyaḥ svágūrtāḥ
10.095.07c mahé yát tvā purūravo ráṇāya
10.095.07d ávardhayan dasyuhátyāya devā́ḥ
10.095.08a sácā yád āsu jáhatīṣu átkam
10.095.08b ámānuṣīṣu mā́nuṣo niṣéve
10.095.08c ápa sma mát tarásantī ná bhujyús
10.095.08d tā́ atrasan rathaspŕ̥śo ná áśvāḥ
10.095.09a yád āsu márto amŕ̥tāsu nispŕ̥k
10.095.09b sáṃ kṣoṇī́bhiḥ · krátubhir ná pr̥ṅkté
10.095.09c tā́ ātáyo ná tanvàḥ śumbhata svā́
10.095.09d áśvāso ná krīḷáyo dándaśānāḥ
10.095.10a vidyún ná · yā́ pátantī dávidyod
10.095.10b bhárantī me ápiyā kā́miyāni
10.095.10c jániṣṭo apó náriyaḥ sújātaḥ
10.095.10d prá úrváśī tirata dīrghám ā́yuḥ
10.095.11a jajñiṣá itthā́ gõpī́thiyāya hí
10.095.11b dadhā́tha tát purūravo ma ójaḥ
10.095.11c áśāsaṃ tvā vidúṣī sásmin áhan
10.095.11d ná ma ā́śr̥ṇoḥ kím abhúg vadāsi
10.095.12a kadā́ sūnúḥ pitáraṃ jātá ichāc
10.095.12b cakrán ná áśru vartayad vijānán
10.095.12c kó dámpatī sámanasā ví yūyod
10.095.12d ádha yád agníḥ śváśureṣu dī́dayat
10.095.13a práti bravāṇi vartáyate áśru
10.095.13b cakrán ná krandad ādhíye śivā́yai
10.095.13c prá tát te · hinavā yát te asmé
10.095.13d párehi ástaṃ nahí mūra mā́paḥ
10.095.14a sudevó adyá prapáted ánāvr̥t
10.095.14b parāvátam paramā́ṃ gántavā́ u
10.095.14c ádhā śáyīta nírr̥ter upásthe
10.095.14d ádhainaṃ vŕ̥kā rabhasā́so adyúḥ
10.095.15a púrūravo mā́ mr̥thā mā́ prá papto
10.095.15b mā́ tvā vŕ̥kāso áśivāsa u kṣan
10.095.15c ná vaí straíṇāni sakhiyā́ni santi
10.095.15d sālāvr̥kā́ṇāṃ hŕ̥dayāni etā́
10.095.16a yád vírūpā ácaram mártiyeṣu
10.095.16b ávasaṃ rā́trīḥ śarádaś cátasraḥ
10.095.16c ghr̥tásya stokáṃ sakŕ̥d áhna āśnāṃ
10.095.16d tā́d evédáṃ tātr̥pāṇā́ carāmi
10.095.17a antarikṣaprā́ṃ rájaso vimā́nīm
10.095.17b úpa śikṣāmi urváśīṃ vásiṣṭhaḥ
10.095.17c úpa tvā rātíḥ sukr̥tásya tíṣṭhān
10.095.17d ní vartasva hŕ̥dayaṃ tapyate me
10.095.18a íti tvā devā́ imá āhur aiḷa
10.095.18b yáthem etád bhávasi mr̥tyúbandhuḥ
10.095.18c prajā́ te devā́n havíṣā yajāti
10.095.18d suvargá u tvám ápi mādayāse
96
10.096.01a prá te mahé vidáthe śaṃsiṣaṃ hárī10.096.01b prá te vanve vanúṣo haryatám mádam
10.096.01c ghr̥táṃ ná yó háribhiś cā́ru sécata
10.096.01d ā́ tvā viśantu hárivarpasaṃ gíraḥ
10.096.02a háriṃ hí yónim abhí yé samásvaran
10.096.02b hinvánto hárī diviyáṃ yáthā sádaḥ
10.096.02c ā́ yám pr̥ṇánti háribhir ná dhenáva
10.096.02d índrāya śūṣáṃ hárivantam arcata
10.096.03a só asya vájro hárito yá āyasó
10.096.03b hárir níkāmo hárir ā́ gábhastiyoḥ
10.096.03c dyumnī́ suśipró hárimanyusāyaka
10.096.03d índre ní rūpā́ háritā mimikṣire
10.096.04a diví ná ketúr ádhi dhāyi haryató
10.096.04b vivyácad vájro hárito ná ráṃhiyā
10.096.04c tudád áhiṃ háriśipro yá āyasáḥ
10.096.04d sahásraśokā abhavad dharimbharáḥ
10.096.05a tuváṃ-tuvam aharyathā úpastutaḥ
10.096.05b pū́rvebhir indra harikeśa yájvabhiḥ
10.096.05c tuváṃ haryasi táva víśvam ukthíyam
10.096.05d ásāmi rā́dho harijāta haryatám
10.096.06a tā́ vajríṇam mandínaṃ stómiyam máda
10.096.06b índraṃ ráthe vahato haryatā́ hárī
10.096.06c purū́ṇi asmai sávanāni háryata
10.096.06d índrāya sómā hárayo dadhanvire
10.096.07a áraṃ kā́māya hárayo dadhanvire
10.096.07b sthirā́ya hinvan hárayo hárī turā́
10.096.07c árvadbhir yó háribhir jóṣam ī́yate
10.096.07d só asya kā́maṃ hárivantam ānaśe
10.096.08a háriśmaśārur hárikeśa āyasás
10.096.08b turaspéye yó haripā́ ávardhata
10.096.08c árvadbhir yó háribhir vājínīvasur
10.096.08d áti víśvā duritā́ pā́riṣad dhárī
10.096.09a srúveva yásya háriṇī vipetátuḥ
10.096.09b śípre vā́jāya háriṇī dávidhvataḥ
10.096.09c prá yát kr̥té camasé mármr̥jad dhárī
10.096.09d pītvā́ mádasya haryatásya ándhasaḥ
10.096.10a utá sma sádma haryatásya pastíyor
10.096.10b átyo ná vā́jaṃ hárivām̐ acikradat
10.096.10c mahī́ cid dhí dhiṣáṇā́haryad ójasā
10.096.10d br̥hád váyo dadhiṣe haryatáś cid ā́
10.096.11a ā́ ródasī háryamāṇo mahitvā́
10.096.11b návyaṃ-navyaṃ haryasi mánma nú priyám
10.096.11c prá pastíyam asura haryatáṃ gór
10.096.11d āvíṣ kr̥dhi háraye sū́riyāya
10.096.12a ā́ tvā haryántam prayújo jánānāṃ
10.096.12b ráthe vahantu háriśipram indra
10.096.12c píbā yáthā prátibhr̥tasya mádhvo
10.096.12d háryan yajñáṃ sadhamā́de dáśoṇim
10.096.13a ápāḥ pū́rveṣāṃ harivaḥ sutā́nām
10.096.13b átho idáṃ sávanaṃ kévalaṃ te
10.096.13c mamaddhí sómam mádhumantam indra
10.096.13d satrā́ vr̥ṣañ jaṭhára ā́ vr̥ṣasva
97
10.097.01a yā́ óṣadhīḥ pū́rvā jātā́10.097.01b devébhyas triyugám purā́
10.097.01c mánai nú babhrū́ṇām aháṃ
10.097.01d śatáṃ dhā́māni saptá ca
10.097.02a śatáṃ vo amba dhā́māni
10.097.02b sahásram utá vo rúhaḥ
10.097.02c ádhā śatakratvo yūyám
10.097.02d imám me agadáṃ kr̥ta
10.097.03a óṣadhīḥ práti modadhvam
10.097.03b púṣpavatīḥ prasū́varīḥ
10.097.03c áśvā iva sajítvarīr
10.097.03d vīrúdhaḥ pārayiṣṇúvaḥ
10.097.04a óṣadhīr íti mātaras
10.097.04b tád vo devīr úpa bruve
10.097.04c sanéyam áśvaṃ gā́ṃ vā́sa
10.097.04d ātmā́naṃ táva pūruṣa
10.097.05a aśvatthé vo niṣádanam
10.097.05b parṇé vo vasatíṣ kr̥tā́
10.097.05c gobhā́ja ít kílāsatha
10.097.05d yát sanávatha pū́ruṣam
10.097.06a yátraúṣadhīḥ samágmata
10.097.06b rā́jānaḥ sámitāv iva
10.097.06c vípraḥ sá ucyate bhiṣág
10.097.06d rakṣohā́mīvacā́tanaḥ
10.097.07a aśvāvatī́ṃ somāvatī́m
10.097.07b ūrjáyantīm údojasam
10.097.07c ā́vitsi sárvā óṣadhīr
10.097.07d asmā́ ariṣṭátātaye
10.097.08a úc chúṣmā óṣadhīnãṃ
10.097.08b gā́vo goṣṭhā́d iverate
10.097.08c dhánaṃ saniṣyántīnãm
10.097.08d ātmā́naṃ táva pūruṣa
10.097.09a íṣkr̥tir nā́ma vo mātā́
10.097.09b